< ܥܒܪ̈ܝܐ 11 >
ܐܝܬܝܗ ܕܝܢ ܗܝܡܢܘܬܐ ܦܝܤܐ ܥܠ ܐܝܠܝܢ ܕܐܝܬܝܗܝܢ ܒܤܒܪܐ ܐܝܟ ܗܘ ܕܗܘܝ ܠܗܝܢ ܒܤܘܥܪܢܐ ܘܓܠܝܢܐ ܕܐܝܠܝܢ ܕܠܐ ܡܬܚܙܝܢ | 1 |
viśvāsa āśaṁsitānāṁ niścayaḥ, adṛśyānāṁ viṣayāṇāṁ darśanaṁ bhavati|
ܘܒܗܕܐ ܗܘܬ ܤܗܕܘܬܐ ܥܠ ܩܫܝܫܐ | 2 |
tena viśvāsena prāñco lokāḥ prāmāṇyaṁ prāptavantaḥ|
ܒܗܝܡܢܘܬܐ ܓܝܪ ܡܤܬܟܠܝܢܢ ܕܐܬܬܩܢܘ ܥܠܡܐ ܒܡܠܬܐ ܕܐܠܗܐ ܘܗܠܝܢ ܕܡܬܚܙܝܢ ܗܘܝ ܡܢ ܐܝܠܝܢ ܕܠܐ ܡܬܚܙܝܢ (aiōn ) | 3 |
aparam īśvarasya vākyena jagantyasṛjyanta, dṛṣṭavastūni ca pratyakṣavastubhyo nodapadyantaitad vayaṁ viśvāsena budhyāmahe| (aiōn )
ܒܗܝܡܢܘܬܐ ܩܪܒ ܗܒܝܠ ܕܒܚܬܐ ܕܡܝܬܪܐ ܛܒ ܡܢ ܕܩܐܝܢ ܠܐܠܗܐ ܘܡܛܠܬܗ ܗܘܬ ܥܠܘܗܝ ܤܗܕܘܬܐ ܕܟܐܢܐ ܗܘ ܘܤܗܕ ܥܠ ܩܘܪܒܢܗ ܐܠܗܐ ܘܡܛܠܬܗ ܐܦ ܟܕ ܡܝܝܬ ܡܡܠܠ | 4 |
viśvāsena hābil īśvaramuddiśya kābilaḥ śreṣṭhaṁ balidānaṁ kṛtavān tasmācceśvareṇa tasya dānānyadhi pramāṇe datte sa dhārmmika ityasya pramāṇaṁ labdhavān tena viśvāsena ca sa mṛtaḥ san adyāpi bhāṣate|
ܒܗܝܡܢܘܬܐ ܐܫܬܢܝ ܚܢܘܟ ܘܡܘܬܐ ܠܐ ܛܥܡ ܘܠܐ ܐܫܬܟܚ ܡܛܠ ܕܫܢܝܗ ܐܠܗܐ ܡܢ ܩܕܡ ܕܢܫܢܝܘܗܝ ܓܝܪ ܗܘܬ ܥܠܘܗܝ ܤܗܕܘܬܐ ܕܫܦܪ ܠܐܠܗܐ | 5 |
viśvāsena hanok yathā mṛtyuṁ na paśyet tathā lokāntaraṁ nītaḥ, tasyoddeśaśca kenāpi na prāpi yata īśvarastaṁ lokāntaraṁ nītavān, tatpramāṇamidaṁ tasya lokāntarīkaraṇāt pūrvvaṁ sa īśvarāya rocitavān iti pramāṇaṁ prāptavān|
ܕܠܐ ܗܝܡܢܘܬܐ ܕܝܢ ܠܐ ܐܢܫ ܡܫܟܚ ܕܢܫܦܪ ܠܐܠܗܐ ܚܝܒ ܗܘ ܓܝܪ ܡܢ ܕܡܬܩܪܒ ܠܘܬ ܐܠܗܐ ܕܢܗܝܡܢ ܕܐܝܬܘܗܝ ܘܠܐܝܠܝܢ ܕܒܥܝܢ ܠܗ ܗܘܐ ܦܪܘܥܐ | 6 |
kintu viśvāsaṁ vinā ko'pīśvarāya rocituṁ na śaknoti yata īśvaro'sti svānveṣilokebhyaḥ puraskāraṁ dadāti cetikathāyām īśvaraśaraṇāgatai rviśvasitavyaṁ|
ܒܗܝܡܢܘܬܐ ܢܘܚ ܟܕ ܐܬܡܠܠ ܥܡܗ ܥܠ ܐܝܠܝܢ ܕܠܐ ܡܬܚܙܝܢ ܗܘܝ ܕܚܠ ܘܥܒܕ ܠܗ ܩܒܘܬܐ ܠܚܝܐ ܕܒܢܝ ܒܝܬܗ ܕܒܗ ܚܝܒܗ ܠܥܠܡܐ ܘܗܘܐ ܝܪܬܐ ܕܟܐܢܘܬܐ ܕܒܗܝܡܢܘܬܐ | 7 |
aparaṁ tadānīṁ yānyadṛśyānyāsan tānīśvareṇādiṣṭaḥ san noho viśvāsena bhītvā svaparijanānāṁ rakṣārthaṁ potaṁ nirmmitavān tena ca jagajjanānāṁ doṣān darśitavān viśvāsāt labhyasya puṇyasyādhikārī babhūva ca|
ܒܗܝܡܢܘܬܐ ܐܒܪܗܡ ܟܕ ܐܬܩܪܝ ܐܫܬܡܥ ܕܢܦܘܩ ܠܐܬܪܐ ܗܘ ܕܥܬܝܕ ܗܘܐ ܕܢܤܒ ܠܝܪܬܘܬܐ ܘܢܦܩ ܟܕ ܠܐ ܝܕܥ ܗܘܐ ܠܐܝܟܐ ܐܙܠ | 8 |
viśvāsenebrāhīm āhūtaḥ san ājñāṁ gṛhītvā yasya sthānasyādhikārastena prāptavyastat sthānaṁ prasthitavān kintu prasthānasamaye kka yāmīti nājānāt|
ܒܗܝܡܢܘܬܐ ܗܘܐ ܬܘܬܒܐ ܒܐܪܥܐ ܗܝ ܕܐܬܡܠܟܬ ܠܗ ܐܝܟ ܕܒܢܘܟܪܝܬܐ ܘܒܡܫܟܢܐ ܥܡܪ ܥܡ ܐܝܤܚܩ ܘܝܥܩܘܒ ܒܢܝ ܝܪܬܘܬܐ ܕܝܠܗ ܕܡܘܠܟܢܐ | 9 |
viśvāsena sa pratijñāte deśe paradeśavat pravasan tasyāḥ pratijñāyāḥ samānāṁśibhyām ishākā yākūbā ca saha dūṣyavāsyabhavat|
ܡܤܟܐ ܗܘܐ ܓܝܪ ܠܡܕܝܢܬܐ ܕܫܬܐܤܬܐ ܐܝܬ ܠܗ ܕܐܘܡܢܗ ܘܥܒܘܕܗ ܐܠܗܐ ܗܘ | 10 |
yasmāt sa īśvareṇa nirmmitaṁ sthāpitañca bhittimūlayuktaṁ nagaraṁ pratyaikṣata|
ܒܗܝܡܢܘܬܐ ܐܦ ܤܪܐ ܕܥܩܪܬܐ ܗܘܬ ܢܤܒܬ ܚܝܠܐ ܕܬܩܒܠ ܙܪܥܐ ܘܕܠܐ ܒܙܒܢܐ ܕܫܢܝܗ ܝܠܕܬ ܥܠ ܕܐܫܪܬ ܕܡܗܝܡܢ ܗܘ ܗܘ ܕܡܠܟ ܠܗ | 11 |
aparañca viśvāsena sārā vayotikrāntā santyapi garbhadhāraṇāya śaktiṁ prāpya putravatyabhavat, yataḥ sā pratijñākāriṇaṁ viśvāsyam amanyata|
ܡܛܠ ܗܢܐ ܡܢ ܚܕ ܕܒܛܠ ܒܤܝܒܘܬܐ ܐܬܝܠܕܘ ܤܓܝܐܐ ܐܝܟ ܟܘܟܒܐ ܕܒܫܡܝܐ ܘܐܝܟ ܚܠܐ ܕܥܠ ܤܦܬܗ ܕܝܡܐ ܕܡܢܝܢ ܠܝܬ ܠܗ | 12 |
tato heto rmṛtakalpād ekasmāt janād ākāśīyanakṣatrāṇīva gaṇanātītāḥ samudratīrasthasikatā iva cāsaṁkhyā lokā utpedire|
ܒܗܝܡܢܘܬܐ ܡܝܬܘ ܗܠܝܢ ܟܠܗܘܢ ܘܠܐ ܢܤܒܘ ܡܘܠܟܢܗܘܢ ܐܠܐ ܡܢ ܪܘܚܩܐ ܚܙܐܘܗܝ ܘܚܕܝܘ ܒܗ ܘܐܘܕܝܘ ܕܐܟܤܢܝܐ ܐܢܘܢ ܘܬܘܬܒܐ ܒܐܪܥܐ | 13 |
ete sarvve pratijñāyāḥ phalānyaprāpya kevalaṁ dūrāt tāni nirīkṣya vanditvā ca, pṛthivyāṁ vayaṁ videśinaḥ pravāsinaścāsmaha iti svīkṛtya viśvāsena prāṇān tatyajuḥ|
ܐܝܠܝܢ ܕܝܢ ܕܗܠܝܢ ܐܡܪܝܢ ܡܚܘܝܢ ܕܠܡܕܝܢܬܗܘܢ ܒܥܝܢ | 14 |
ye tu janā itthaṁ kathayanti taiḥ paitṛkadeśo 'smābhiranviṣyata iti prakāśyate|
ܘܐܠܘ ܠܡܕܝܢܬܐ ܗܝ ܕܢܦܩܘ ܡܢܗ ܒܥܝܢ ܗܘܘ ܐܝܬ ܗܘܐ ܠܗܘܢ ܙܒܢܐ ܕܬܘܒ ܢܗܦܟܘܢ ܢܐܙܠܘܢ ܠܗ | 15 |
te yasmād deśāt nirgatāstaṁ yadyasmariṣyan tarhi parāvarttanāya samayam alapsyanta|
ܗܫܐ ܕܝܢ ܝܕܝܥܐ ܕܠܕܛܒܐ ܡܢܗ ܪܓܝܢ ܗܘܘ ܠܗܝ ܕܐܝܬܝܗ ܒܫܡܝܐ ܡܛܠ ܗܢܐ ܠܐ ܢܟܦ ܐܠܗܐ ܕܐܠܗܗܘܢ ܢܬܩܪܐ ܛܝܒ ܠܗܘܢ ܓܝܪ ܡܕܝܢܬܐ | 16 |
kintu te sarvvotkṛṣṭam arthataḥ svargīyaṁ deśam ākāṅkṣanti tasmād īśvarastānadhi na lajjamānasteṣām īśvara iti nāma gṛhītavān yataḥ sa teṣāṁ kṛte nagaramekaṁ saṁsthāpitavān|
ܒܗܝܡܢܘܬܐ ܩܪܒ ܐܒܪܗܡ ܠܐܝܤܚܩ ܒܢܤܝܘܢܗ ܘܠܝܚܝܕܗ ܐܤܩ ܠܡܕܒܚܐ ܠܗܘ ܕܩܒܠ ܗܘܐ ܒܡܘܠܟܢܐ | 17 |
aparam ibrāhīmaḥ parīkṣāyāṁ jātāyāṁ sa viśvāseneshākam utsasarja,
ܐܬܐܡܪ ܗܘܐ ܠܗ ܓܝܪ ܕܒܐܝܤܚܩ ܢܬܩܪܐ ܠܟ ܙܪܥܐ | 18 |
vastuta ishāki tava vaṁśo vikhyāsyata iti vāg yamadhi kathitā tam advitīyaṁ putraṁ pratijñāprāptaḥ sa utsasarja|
ܘܐܬܪܥܝ ܗܘܐ ܒܢܦܫܗ ܕܡܛܝܐ ܒܐܝܕܘܗܝ ܕܐܠܗܐ ܐܦ ܡܢ ܡܝܬܐ ܠܡܩܡܘ ܘܡܛܠ ܗܢܐ ܒܡܬܠܐ ܐܬܝܗܒ ܠܗ | 19 |
yata īśvaro mṛtānapyutthāpayituṁ śaknotīti sa mene tasmāt sa upamārūpaṁ taṁ lebhe|
ܒܗܝܡܢܘܬܐ ܕܡܕܡ ܕܥܬܝܕ ܗܘܐ ܒܪܟ ܐܝܤܚܩ ܠܝܥܩܘܒ ܘܠܥܤܘ | 20 |
aparam ishāk viśvāsena yākūb eṣāve ca bhāviviṣayānadhyāśiṣaṁ dadau|
ܒܗܝܡܢܘܬܐ ܟܕ ܡܐܬ ܝܥܩܘܒ ܒܪܟ ܠܟܠ ܚܕ ܚܕ ܡܢ ܒܢܘܗܝ ܕܝܘܤܦ ܘܤܓܕ ܥܠ ܪܝܫ ܚܘܛܪܗ | 21 |
aparaṁ yākūb maraṇakāle viśvāsena yūṣaphaḥ putrayorekaikasmai janāyāśiṣaṁ dadau yaṣṭyā agrabhāge samālambya praṇanāma ca|
ܒܗܝܡܢܘܬܐ ܝܘܤܦ ܟܕ ܡܐܬ ܥܗܕ ܠܡܦܩܬܐ ܕܒܢܝ ܐܝܤܪܝܠ ܘܦܩܕ ܥܠ ܓܪܡܘܗܝ | 22 |
aparaṁ yūṣaph caramakāle viśvāsenesrāyelvaṁśīyānāṁ misaradeśād bahirgamanasya vācaṁ jagāda nijāsthīni cādhi samādideśa|
ܒܗܝܡܢܘܬܐ ܐܒܗܘܗܝ ܕܡܘܫܐ ܛܫܝܘܗܝ ܟܕ ܐܬܝܠܕ ܝܪܚܐ ܬܠܬܐ ܕܚܙܘ ܕܫܦܝܪ ܗܘܐ ܛܠܝܐ ܘܠܐ ܕܚܠܘ ܡܢ ܦܘܩܕܢܐ ܕܡܠܟܐ | 23 |
navajāto mūsāśca viśvāsāt trān māsān svapitṛbhyām agopyata yatastau svaśiśuṁ paramasundaraṁ dṛṣṭavantau rājājñāñca na śaṅkitavantau|
ܒܗܝܡܢܘܬܐ ܡܘܫܐ ܟܕ ܗܘܐ ܓܒܪܐ ܟܦܪ ܕܠܐ ܢܬܩܪܐ ܒܪܐ ܠܒܪܬܗ ܕܦܪܥܘܢ | 24 |
aparaṁ vayaḥprāpto mūsā viśvāsāt phirauṇo dauhitra iti nāma nāṅgīcakāra|
ܘܓܒܐ ܠܗ ܕܒܐܘܠܨܢܐ ܥܡ ܥܡܗ ܕܐܠܗܐ ܢܗܘܐ ܘܠܐ ܕܙܒܢ ܙܥܘܪ ܢܬܒܤܡ ܒܚܛܝܬܐ | 25 |
yataḥ sa kṣaṇikāt pāpajasukhabhogād īśvarasya prajābhiḥ sārddhaṁ duḥkhabhogaṁ vavre|
ܘܐܬܪܥܝ ܕܡܝܬܪ ܗܘ ܥܘܬܪܐ ܕܚܤܕܗ ܕܡܫܝܚܐ ܛܒ ܡܢ ܤܝܡܬܗ ܕܡܨܪܝܢ ܚܐܪ ܗܘܐ ܓܝܪ ܒܦܘܪܥܢ ܐܓܪܐ | 26 |
tathā misaradeśīyanidhibhyaḥ khrīṣṭanimittāṁ nindāṁ mahatīṁ sampattiṁ mene yato hetoḥ sa puraskāradānam apaikṣata|
ܒܗܝܡܢܘܬܐ ܫܒܩܗ ܠܡܨܪܝܢ ܘܠܐ ܕܚܠ ܡܢ ܚܡܬܗ ܕܡܠܟܐ ܘܤܝܒܪ ܐܝܟ ܗܘ ܕܚܙܐ ܗܘܐ ܠܐܠܗܐ ܕܠܐ ܡܬܚܙܐ | 27 |
aparaṁ sa viśvāsena rājñaḥ krodhāt na bhītvā misaradeśaṁ paritatyāja, yatastenādṛśyaṁ vīkṣamāṇeneva dhairyyam ālambi|
ܒܗܝܡܢܘܬܐ ܥܒܕ ܦܨܚܐ ܘܪܤܤ ܕܡܐ ܕܠܐ ܢܬܩܪܒ ܠܗܘܢ ܗܘ ܕܡܚܒܠ ܗܘܐ ܒܘܟܪܐ | 28 |
aparaṁ prathamajātānāṁ hantā yat svīyalokān na spṛśet tadarthaṁ sa viśvāsena nistāraparvvīyabalicchedanaṁ rudhirasecanañcānuṣṭhitāvān|
ܒܗܝܡܢܘܬܐ ܥܒܪܘ ܝܡܐ ܕܤܘܦ ܐܝܟ ܕܥܠ ܐܪܥܐ ܝܒܝܫܬܐ ܘܒܗ ܐܬܒܠܥܘ ܡܨܪܝܐ ܟܕ ܐܡܪܚܘ ܥܠܘܗܝ | 29 |
aparaṁ te viśvāsāt sthaleneva sūphsāgareṇa jagmuḥ kintu misrīyalokāstat karttum upakramya toyeṣu mamajjuḥ|
ܒܗܝܡܢܘܬܐ ܫܘܪܝܗ ܕܐܝܪܝܚܘ ܢܦܠܘ ܡܢ ܕܐܬܟܪܟܘ ܫܒܥܐ ܝܘܡܝܢ | 30 |
aparañca viśvāsāt taiḥ saptāhaṁ yāvad yirīhoḥ prācīrasya pradakṣiṇe kṛte tat nipapāta|
ܒܗܝܡܢܘܬܐ ܪܚܒ ܙܢܝܬܐ ܠܐ ܐܒܕܬ ܥܡ ܗܢܘܢ ܕܠܐ ܐܫܬܡܥܘ ܕܩܒܠܬ ܠܓܫܘܫܐ ܒܫܠܡܐ | 31 |
viśvāsād rāhabnāmikā veśyāpi prītyā cārān anugṛhyāviśvāsibhiḥ sārddhaṁ na vinanāśa|
ܘܡܢܐ ܬܘܒ ܐܡܪ ܙܥܘܪ ܗܘ ܠܝ ܓܝܪ ܙܒܢܐ ܕܐܫܬܥܐ ܥܠ ܓܕܥܘܢ ܘܥܠ ܒܪܩ ܘܥܠ ܫܡܫܘܢ ܘܥܠ ܢܦܬܚ ܘܥܠ ܕܘܝܕ ܘܥܠ ܫܡܘܐܝܠ ܘܥܠ ܫܪܟܐ ܕܢܒܝܐ | 32 |
adhikaṁ kiṁ kathayiṣyāmi? gidiyono bārakaḥ śimśono yiptaho dāyūd śimūyelo bhaviṣyadvādinaścaiteṣāṁ vṛttāntakathanāya mama samayābhāvo bhaviṣyati|
ܐܝܠܝܢ ܕܒܗܝܡܢܘܬܐ ܙܟܘ ܠܡܠܟܘܬܐ ܘܦܠܚܘ ܟܐܢܘܬܐ ܘܩܒܠܘ ܡܘܠܟܢܐ ܘܤܟܪܘ ܦܘܡܐ ܕܐܪܝܘܬܐ | 33 |
viśvāsāt te rājyāni vaśīkṛtavanto dharmmakarmmāṇi sādhitavantaḥ pratijñānāṁ phalaṁ labdhavantaḥ siṁhānāṁ mukhāni ruddhavanto
ܘܕܥܟܘ ܚܝܠܐ ܕܢܘܪܐ ܘܐܬܦܨܝܘ ܡܢ ܦܘܡܐ ܕܤܝܦܐ ܘܐܬܚܝܠܘ ܡܢ ܟܘܪܗܢܐ ܘܗܘܘ ܚܝܠܬܢܐ ܒܩܪܒܐ ܘܤܚܦܘ ܡܫܪܝܬܐ ܕܒܥܠܕܒܒܐ | 34 |
vahnerdāhaṁ nirvvāpitavantaḥ khaṅgadhārād rakṣāṁ prāptavanto daurbbalye sabalīkṛtā yuddhe parākramiṇo jātāḥ pareṣāṁ sainyāni davayitavantaśca|
ܘܝܗܒܘ ܠܢܫܐ ܒܢܝܗܝܢ ܡܢ ܩܝܡܬܐ ܕܡܝܬܐ ܘܐܚܪܢܐ ܒܫܢܕܐ ܡܝܬܘ ܘܠܐ ܤܟܝܘ ܠܡܬܦܨܝܘ ܕܩܝܡܬܐ ܡܝܬܪܬܐ ܬܗܘܐ ܠܗܘܢ | 35 |
yoṣitaḥ punarutthānena mṛtān ātmajān lebhire, apare ca śreṣṭhotthānasya prāpterāśayā rakṣām agṛhītvā tāḍanena mṛtavantaḥ|
ܐܚܪܢܐ ܕܝܢ ܠܒܙܚܐ ܘܠܢܓܕܐ ܥܠܘ ܐܚܪܢܐ ܠܐܤܘܪܐ ܘܠܚܒܘܫܝܐ ܐܫܬܠܡܘ | 36 |
apare tiraskāraiḥ kaśābhi rbandhanaiḥ kārayā ca parīkṣitāḥ|
ܐܚܪܢܐ ܐܬܪܓܡܘ ܐܚܪܢܐ ܐܬܢܤܪܘ ܐܚܪܢܐ ܒܦܘܡܐ ܕܤܝܦܐ ܡܝܬܘ ܐܚܪܢܐ ܐܬܟܪܟܘ ܟܕ ܠܒܝܫܝܢ ܡܫܟܐ ܕܐܡܪܐ ܘܕܥܙܐ ܘܤܢܝܩܝܢ ܘܐܠܝܨܝܢ ܘܡܛܪܦܝܢ | 37 |
bahavaśca prastarāghātai rhatāḥ karapatrai rvā vidīrṇā yantrai rvā kliṣṭāḥ khaṅgadhārai rvā vyāpāditāḥ| te meṣāṇāṁ chāgānāṁ vā carmmāṇi paridhāya dīnāḥ pīḍitā duḥkhārttāścābhrāmyan|
ܐܢܫܐ ܕܠܐ ܫܘܐ ܗܘܐ ܠܗܘܢ ܥܠܡܐ ܘܗܘܘ ܐܝܟ ܛܥܝܐ ܒܚܘܪܒܐ ܘܒܛܘܪܐ ܘܒܡܥܪܐ ܘܒܦܥܪܝܗ ܕܐܪܥܐ | 38 |
saṁsāro yeṣām ayogyaste nirjanasthāneṣu parvvateṣu gahvareṣu pṛthivyāśchidreṣu ca paryyaṭan|
ܘܗܠܝܢ ܟܠܗܘܢ ܕܗܘܬ ܥܠܝܗܘܢ ܤܗܕܘܬܐ ܒܗܝܡܢܘܬܗܘܢ ܠܐ ܩܒܠܘ ܡܘܠܟܢܐ | 39 |
etaiḥ sarvvai rviśvāsāt pramāṇaṁ prāpi kintu pratijñāyāḥ phalaṁ na prāpi|
ܡܛܠ ܕܐܠܗܐ ܩܕܡ ܚܪ ܒܥܘܕܪܢܢ ܕܝܠܢ ܕܠܐ ܒܠܥܕܝܢ ܢܬܓܡܪܘܢ | 40 |
yataste yathāsmān vinā siddhā na bhaveyustathaiveśvareṇāsmākaṁ kṛte śreṣṭhataraṁ kimapi nirdidiśe|