< ܥܒܪ̈ܝܐ 11 >

ܐܝܬܝܗ ܕܝܢ ܗܝܡܢܘܬܐ ܦܝܤܐ ܥܠ ܐܝܠܝܢ ܕܐܝܬܝܗܝܢ ܒܤܒܪܐ ܐܝܟ ܗܘ ܕܗܘܝ ܠܗܝܢ ܒܤܘܥܪܢܐ ܘܓܠܝܢܐ ܕܐܝܠܝܢ ܕܠܐ ܡܬܚܙܝܢ 1
viśvāsa āśaṁsitānāṁ niścayaḥ, adṛśyānāṁ viṣayāṇāṁ darśanaṁ bhavati|
ܘܒܗܕܐ ܗܘܬ ܤܗܕܘܬܐ ܥܠ ܩܫܝܫܐ 2
tena viśvāsena prāñco lokāḥ prāmāṇyaṁ prāptavantaḥ|
ܒܗܝܡܢܘܬܐ ܓܝܪ ܡܤܬܟܠܝܢܢ ܕܐܬܬܩܢܘ ܥܠܡܐ ܒܡܠܬܐ ܕܐܠܗܐ ܘܗܠܝܢ ܕܡܬܚܙܝܢ ܗܘܝ ܡܢ ܐܝܠܝܢ ܕܠܐ ܡܬܚܙܝܢ (aiōn g165) 3
aparam īśvarasya vākyena jagantyasṛjyanta, dṛṣṭavastūni ca pratyakṣavastubhyo nodapadyantaitad vayaṁ viśvāsena budhyāmahe| (aiōn g165)
ܒܗܝܡܢܘܬܐ ܩܪܒ ܗܒܝܠ ܕܒܚܬܐ ܕܡܝܬܪܐ ܛܒ ܡܢ ܕܩܐܝܢ ܠܐܠܗܐ ܘܡܛܠܬܗ ܗܘܬ ܥܠܘܗܝ ܤܗܕܘܬܐ ܕܟܐܢܐ ܗܘ ܘܤܗܕ ܥܠ ܩܘܪܒܢܗ ܐܠܗܐ ܘܡܛܠܬܗ ܐܦ ܟܕ ܡܝܝܬ ܡܡܠܠ 4
viśvāsena hābil īśvaramuddiśya kābilaḥ śreṣṭhaṁ balidānaṁ kṛtavān tasmācceśvareṇa tasya dānānyadhi pramāṇe datte sa dhārmmika ityasya pramāṇaṁ labdhavān tena viśvāsena ca sa mṛtaḥ san adyāpi bhāṣate|
ܒܗܝܡܢܘܬܐ ܐܫܬܢܝ ܚܢܘܟ ܘܡܘܬܐ ܠܐ ܛܥܡ ܘܠܐ ܐܫܬܟܚ ܡܛܠ ܕܫܢܝܗ ܐܠܗܐ ܡܢ ܩܕܡ ܕܢܫܢܝܘܗܝ ܓܝܪ ܗܘܬ ܥܠܘܗܝ ܤܗܕܘܬܐ ܕܫܦܪ ܠܐܠܗܐ 5
viśvāsena hanok yathā mṛtyuṁ na paśyet tathā lokāntaraṁ nītaḥ, tasyoddeśaśca kenāpi na prāpi yata īśvarastaṁ lokāntaraṁ nītavān, tatpramāṇamidaṁ tasya lokāntarīkaraṇāt pūrvvaṁ sa īśvarāya rocitavān iti pramāṇaṁ prāptavān|
ܕܠܐ ܗܝܡܢܘܬܐ ܕܝܢ ܠܐ ܐܢܫ ܡܫܟܚ ܕܢܫܦܪ ܠܐܠܗܐ ܚܝܒ ܗܘ ܓܝܪ ܡܢ ܕܡܬܩܪܒ ܠܘܬ ܐܠܗܐ ܕܢܗܝܡܢ ܕܐܝܬܘܗܝ ܘܠܐܝܠܝܢ ܕܒܥܝܢ ܠܗ ܗܘܐ ܦܪܘܥܐ 6
kintu viśvāsaṁ vinā ko'pīśvarāya rocituṁ na śaknoti yata īśvaro'sti svānveṣilokebhyaḥ puraskāraṁ dadāti cetikathāyām īśvaraśaraṇāgatai rviśvasitavyaṁ|
ܒܗܝܡܢܘܬܐ ܢܘܚ ܟܕ ܐܬܡܠܠ ܥܡܗ ܥܠ ܐܝܠܝܢ ܕܠܐ ܡܬܚܙܝܢ ܗܘܝ ܕܚܠ ܘܥܒܕ ܠܗ ܩܒܘܬܐ ܠܚܝܐ ܕܒܢܝ ܒܝܬܗ ܕܒܗ ܚܝܒܗ ܠܥܠܡܐ ܘܗܘܐ ܝܪܬܐ ܕܟܐܢܘܬܐ ܕܒܗܝܡܢܘܬܐ 7
aparaṁ tadānīṁ yānyadṛśyānyāsan tānīśvareṇādiṣṭaḥ san noho viśvāsena bhītvā svaparijanānāṁ rakṣārthaṁ potaṁ nirmmitavān tena ca jagajjanānāṁ doṣān darśitavān viśvāsāt labhyasya puṇyasyādhikārī babhūva ca|
ܒܗܝܡܢܘܬܐ ܐܒܪܗܡ ܟܕ ܐܬܩܪܝ ܐܫܬܡܥ ܕܢܦܘܩ ܠܐܬܪܐ ܗܘ ܕܥܬܝܕ ܗܘܐ ܕܢܤܒ ܠܝܪܬܘܬܐ ܘܢܦܩ ܟܕ ܠܐ ܝܕܥ ܗܘܐ ܠܐܝܟܐ ܐܙܠ 8
viśvāsenebrāhīm āhūtaḥ san ājñāṁ gṛhītvā yasya sthānasyādhikārastena prāptavyastat sthānaṁ prasthitavān kintu prasthānasamaye kka yāmīti nājānāt|
ܒܗܝܡܢܘܬܐ ܗܘܐ ܬܘܬܒܐ ܒܐܪܥܐ ܗܝ ܕܐܬܡܠܟܬ ܠܗ ܐܝܟ ܕܒܢܘܟܪܝܬܐ ܘܒܡܫܟܢܐ ܥܡܪ ܥܡ ܐܝܤܚܩ ܘܝܥܩܘܒ ܒܢܝ ܝܪܬܘܬܐ ܕܝܠܗ ܕܡܘܠܟܢܐ 9
viśvāsena sa pratijñāte deśe paradeśavat pravasan tasyāḥ pratijñāyāḥ samānāṁśibhyām ishākā yākūbā ca saha dūṣyavāsyabhavat|
ܡܤܟܐ ܗܘܐ ܓܝܪ ܠܡܕܝܢܬܐ ܕܫܬܐܤܬܐ ܐܝܬ ܠܗ ܕܐܘܡܢܗ ܘܥܒܘܕܗ ܐܠܗܐ ܗܘ 10
yasmāt sa īśvareṇa nirmmitaṁ sthāpitañca bhittimūlayuktaṁ nagaraṁ pratyaikṣata|
ܒܗܝܡܢܘܬܐ ܐܦ ܤܪܐ ܕܥܩܪܬܐ ܗܘܬ ܢܤܒܬ ܚܝܠܐ ܕܬܩܒܠ ܙܪܥܐ ܘܕܠܐ ܒܙܒܢܐ ܕܫܢܝܗ ܝܠܕܬ ܥܠ ܕܐܫܪܬ ܕܡܗܝܡܢ ܗܘ ܗܘ ܕܡܠܟ ܠܗ 11
aparañca viśvāsena sārā vayotikrāntā santyapi garbhadhāraṇāya śaktiṁ prāpya putravatyabhavat, yataḥ sā pratijñākāriṇaṁ viśvāsyam amanyata|
ܡܛܠ ܗܢܐ ܡܢ ܚܕ ܕܒܛܠ ܒܤܝܒܘܬܐ ܐܬܝܠܕܘ ܤܓܝܐܐ ܐܝܟ ܟܘܟܒܐ ܕܒܫܡܝܐ ܘܐܝܟ ܚܠܐ ܕܥܠ ܤܦܬܗ ܕܝܡܐ ܕܡܢܝܢ ܠܝܬ ܠܗ 12
tato heto rmṛtakalpād ekasmāt janād ākāśīyanakṣatrāṇīva gaṇanātītāḥ samudratīrasthasikatā iva cāsaṁkhyā lokā utpedire|
ܒܗܝܡܢܘܬܐ ܡܝܬܘ ܗܠܝܢ ܟܠܗܘܢ ܘܠܐ ܢܤܒܘ ܡܘܠܟܢܗܘܢ ܐܠܐ ܡܢ ܪܘܚܩܐ ܚܙܐܘܗܝ ܘܚܕܝܘ ܒܗ ܘܐܘܕܝܘ ܕܐܟܤܢܝܐ ܐܢܘܢ ܘܬܘܬܒܐ ܒܐܪܥܐ 13
ete sarvve pratijñāyāḥ phalānyaprāpya kevalaṁ dūrāt tāni nirīkṣya vanditvā ca, pṛthivyāṁ vayaṁ videśinaḥ pravāsinaścāsmaha iti svīkṛtya viśvāsena prāṇān tatyajuḥ|
ܐܝܠܝܢ ܕܝܢ ܕܗܠܝܢ ܐܡܪܝܢ ܡܚܘܝܢ ܕܠܡܕܝܢܬܗܘܢ ܒܥܝܢ 14
ye tu janā itthaṁ kathayanti taiḥ paitṛkadeśo 'smābhiranviṣyata iti prakāśyate|
ܘܐܠܘ ܠܡܕܝܢܬܐ ܗܝ ܕܢܦܩܘ ܡܢܗ ܒܥܝܢ ܗܘܘ ܐܝܬ ܗܘܐ ܠܗܘܢ ܙܒܢܐ ܕܬܘܒ ܢܗܦܟܘܢ ܢܐܙܠܘܢ ܠܗ 15
te yasmād deśāt nirgatāstaṁ yadyasmariṣyan tarhi parāvarttanāya samayam alapsyanta|
ܗܫܐ ܕܝܢ ܝܕܝܥܐ ܕܠܕܛܒܐ ܡܢܗ ܪܓܝܢ ܗܘܘ ܠܗܝ ܕܐܝܬܝܗ ܒܫܡܝܐ ܡܛܠ ܗܢܐ ܠܐ ܢܟܦ ܐܠܗܐ ܕܐܠܗܗܘܢ ܢܬܩܪܐ ܛܝܒ ܠܗܘܢ ܓܝܪ ܡܕܝܢܬܐ 16
kintu te sarvvotkṛṣṭam arthataḥ svargīyaṁ deśam ākāṅkṣanti tasmād īśvarastānadhi na lajjamānasteṣām īśvara iti nāma gṛhītavān yataḥ sa teṣāṁ kṛte nagaramekaṁ saṁsthāpitavān|
ܒܗܝܡܢܘܬܐ ܩܪܒ ܐܒܪܗܡ ܠܐܝܤܚܩ ܒܢܤܝܘܢܗ ܘܠܝܚܝܕܗ ܐܤܩ ܠܡܕܒܚܐ ܠܗܘ ܕܩܒܠ ܗܘܐ ܒܡܘܠܟܢܐ 17
aparam ibrāhīmaḥ parīkṣāyāṁ jātāyāṁ sa viśvāseneshākam utsasarja,
ܐܬܐܡܪ ܗܘܐ ܠܗ ܓܝܪ ܕܒܐܝܤܚܩ ܢܬܩܪܐ ܠܟ ܙܪܥܐ 18
vastuta ishāki tava vaṁśo vikhyāsyata iti vāg yamadhi kathitā tam advitīyaṁ putraṁ pratijñāprāptaḥ sa utsasarja|
ܘܐܬܪܥܝ ܗܘܐ ܒܢܦܫܗ ܕܡܛܝܐ ܒܐܝܕܘܗܝ ܕܐܠܗܐ ܐܦ ܡܢ ܡܝܬܐ ܠܡܩܡܘ ܘܡܛܠ ܗܢܐ ܒܡܬܠܐ ܐܬܝܗܒ ܠܗ 19
yata īśvaro mṛtānapyutthāpayituṁ śaknotīti sa mene tasmāt sa upamārūpaṁ taṁ lebhe|
ܒܗܝܡܢܘܬܐ ܕܡܕܡ ܕܥܬܝܕ ܗܘܐ ܒܪܟ ܐܝܤܚܩ ܠܝܥܩܘܒ ܘܠܥܤܘ 20
aparam ishāk viśvāsena yākūb eṣāve ca bhāviviṣayānadhyāśiṣaṁ dadau|
ܒܗܝܡܢܘܬܐ ܟܕ ܡܐܬ ܝܥܩܘܒ ܒܪܟ ܠܟܠ ܚܕ ܚܕ ܡܢ ܒܢܘܗܝ ܕܝܘܤܦ ܘܤܓܕ ܥܠ ܪܝܫ ܚܘܛܪܗ 21
aparaṁ yākūb maraṇakāle viśvāsena yūṣaphaḥ putrayorekaikasmai janāyāśiṣaṁ dadau yaṣṭyā agrabhāge samālambya praṇanāma ca|
ܒܗܝܡܢܘܬܐ ܝܘܤܦ ܟܕ ܡܐܬ ܥܗܕ ܠܡܦܩܬܐ ܕܒܢܝ ܐܝܤܪܝܠ ܘܦܩܕ ܥܠ ܓܪܡܘܗܝ 22
aparaṁ yūṣaph caramakāle viśvāsenesrāyelvaṁśīyānāṁ misaradeśād bahirgamanasya vācaṁ jagāda nijāsthīni cādhi samādideśa|
ܒܗܝܡܢܘܬܐ ܐܒܗܘܗܝ ܕܡܘܫܐ ܛܫܝܘܗܝ ܟܕ ܐܬܝܠܕ ܝܪܚܐ ܬܠܬܐ ܕܚܙܘ ܕܫܦܝܪ ܗܘܐ ܛܠܝܐ ܘܠܐ ܕܚܠܘ ܡܢ ܦܘܩܕܢܐ ܕܡܠܟܐ 23
navajāto mūsāśca viśvāsāt trān māsān svapitṛbhyām agopyata yatastau svaśiśuṁ paramasundaraṁ dṛṣṭavantau rājājñāñca na śaṅkitavantau|
ܒܗܝܡܢܘܬܐ ܡܘܫܐ ܟܕ ܗܘܐ ܓܒܪܐ ܟܦܪ ܕܠܐ ܢܬܩܪܐ ܒܪܐ ܠܒܪܬܗ ܕܦܪܥܘܢ 24
aparaṁ vayaḥprāpto mūsā viśvāsāt phirauṇo dauhitra iti nāma nāṅgīcakāra|
ܘܓܒܐ ܠܗ ܕܒܐܘܠܨܢܐ ܥܡ ܥܡܗ ܕܐܠܗܐ ܢܗܘܐ ܘܠܐ ܕܙܒܢ ܙܥܘܪ ܢܬܒܤܡ ܒܚܛܝܬܐ 25
yataḥ sa kṣaṇikāt pāpajasukhabhogād īśvarasya prajābhiḥ sārddhaṁ duḥkhabhogaṁ vavre|
ܘܐܬܪܥܝ ܕܡܝܬܪ ܗܘ ܥܘܬܪܐ ܕܚܤܕܗ ܕܡܫܝܚܐ ܛܒ ܡܢ ܤܝܡܬܗ ܕܡܨܪܝܢ ܚܐܪ ܗܘܐ ܓܝܪ ܒܦܘܪܥܢ ܐܓܪܐ 26
tathā misaradeśīyanidhibhyaḥ khrīṣṭanimittāṁ nindāṁ mahatīṁ sampattiṁ mene yato hetoḥ sa puraskāradānam apaikṣata|
ܒܗܝܡܢܘܬܐ ܫܒܩܗ ܠܡܨܪܝܢ ܘܠܐ ܕܚܠ ܡܢ ܚܡܬܗ ܕܡܠܟܐ ܘܤܝܒܪ ܐܝܟ ܗܘ ܕܚܙܐ ܗܘܐ ܠܐܠܗܐ ܕܠܐ ܡܬܚܙܐ 27
aparaṁ sa viśvāsena rājñaḥ krodhāt na bhītvā misaradeśaṁ paritatyāja, yatastenādṛśyaṁ vīkṣamāṇeneva dhairyyam ālambi|
ܒܗܝܡܢܘܬܐ ܥܒܕ ܦܨܚܐ ܘܪܤܤ ܕܡܐ ܕܠܐ ܢܬܩܪܒ ܠܗܘܢ ܗܘ ܕܡܚܒܠ ܗܘܐ ܒܘܟܪܐ 28
aparaṁ prathamajātānāṁ hantā yat svīyalokān na spṛśet tadarthaṁ sa viśvāsena nistāraparvvīyabalicchedanaṁ rudhirasecanañcānuṣṭhitāvān|
ܒܗܝܡܢܘܬܐ ܥܒܪܘ ܝܡܐ ܕܤܘܦ ܐܝܟ ܕܥܠ ܐܪܥܐ ܝܒܝܫܬܐ ܘܒܗ ܐܬܒܠܥܘ ܡܨܪܝܐ ܟܕ ܐܡܪܚܘ ܥܠܘܗܝ 29
aparaṁ te viśvāsāt sthaleneva sūphsāgareṇa jagmuḥ kintu misrīyalokāstat karttum upakramya toyeṣu mamajjuḥ|
ܒܗܝܡܢܘܬܐ ܫܘܪܝܗ ܕܐܝܪܝܚܘ ܢܦܠܘ ܡܢ ܕܐܬܟܪܟܘ ܫܒܥܐ ܝܘܡܝܢ 30
aparañca viśvāsāt taiḥ saptāhaṁ yāvad yirīhoḥ prācīrasya pradakṣiṇe kṛte tat nipapāta|
ܒܗܝܡܢܘܬܐ ܪܚܒ ܙܢܝܬܐ ܠܐ ܐܒܕܬ ܥܡ ܗܢܘܢ ܕܠܐ ܐܫܬܡܥܘ ܕܩܒܠܬ ܠܓܫܘܫܐ ܒܫܠܡܐ 31
viśvāsād rāhabnāmikā veśyāpi prītyā cārān anugṛhyāviśvāsibhiḥ sārddhaṁ na vinanāśa|
ܘܡܢܐ ܬܘܒ ܐܡܪ ܙܥܘܪ ܗܘ ܠܝ ܓܝܪ ܙܒܢܐ ܕܐܫܬܥܐ ܥܠ ܓܕܥܘܢ ܘܥܠ ܒܪܩ ܘܥܠ ܫܡܫܘܢ ܘܥܠ ܢܦܬܚ ܘܥܠ ܕܘܝܕ ܘܥܠ ܫܡܘܐܝܠ ܘܥܠ ܫܪܟܐ ܕܢܒܝܐ 32
adhikaṁ kiṁ kathayiṣyāmi? gidiyono bārakaḥ śimśono yiptaho dāyūd śimūyelo bhaviṣyadvādinaścaiteṣāṁ vṛttāntakathanāya mama samayābhāvo bhaviṣyati|
ܐܝܠܝܢ ܕܒܗܝܡܢܘܬܐ ܙܟܘ ܠܡܠܟܘܬܐ ܘܦܠܚܘ ܟܐܢܘܬܐ ܘܩܒܠܘ ܡܘܠܟܢܐ ܘܤܟܪܘ ܦܘܡܐ ܕܐܪܝܘܬܐ 33
viśvāsāt te rājyāni vaśīkṛtavanto dharmmakarmmāṇi sādhitavantaḥ pratijñānāṁ phalaṁ labdhavantaḥ siṁhānāṁ mukhāni ruddhavanto
ܘܕܥܟܘ ܚܝܠܐ ܕܢܘܪܐ ܘܐܬܦܨܝܘ ܡܢ ܦܘܡܐ ܕܤܝܦܐ ܘܐܬܚܝܠܘ ܡܢ ܟܘܪܗܢܐ ܘܗܘܘ ܚܝܠܬܢܐ ܒܩܪܒܐ ܘܤܚܦܘ ܡܫܪܝܬܐ ܕܒܥܠܕܒܒܐ 34
vahnerdāhaṁ nirvvāpitavantaḥ khaṅgadhārād rakṣāṁ prāptavanto daurbbalye sabalīkṛtā yuddhe parākramiṇo jātāḥ pareṣāṁ sainyāni davayitavantaśca|
ܘܝܗܒܘ ܠܢܫܐ ܒܢܝܗܝܢ ܡܢ ܩܝܡܬܐ ܕܡܝܬܐ ܘܐܚܪܢܐ ܒܫܢܕܐ ܡܝܬܘ ܘܠܐ ܤܟܝܘ ܠܡܬܦܨܝܘ ܕܩܝܡܬܐ ܡܝܬܪܬܐ ܬܗܘܐ ܠܗܘܢ 35
yoṣitaḥ punarutthānena mṛtān ātmajān lebhire, apare ca śreṣṭhotthānasya prāpterāśayā rakṣām agṛhītvā tāḍanena mṛtavantaḥ|
ܐܚܪܢܐ ܕܝܢ ܠܒܙܚܐ ܘܠܢܓܕܐ ܥܠܘ ܐܚܪܢܐ ܠܐܤܘܪܐ ܘܠܚܒܘܫܝܐ ܐܫܬܠܡܘ 36
apare tiraskāraiḥ kaśābhi rbandhanaiḥ kārayā ca parīkṣitāḥ|
ܐܚܪܢܐ ܐܬܪܓܡܘ ܐܚܪܢܐ ܐܬܢܤܪܘ ܐܚܪܢܐ ܒܦܘܡܐ ܕܤܝܦܐ ܡܝܬܘ ܐܚܪܢܐ ܐܬܟܪܟܘ ܟܕ ܠܒܝܫܝܢ ܡܫܟܐ ܕܐܡܪܐ ܘܕܥܙܐ ܘܤܢܝܩܝܢ ܘܐܠܝܨܝܢ ܘܡܛܪܦܝܢ 37
bahavaśca prastarāghātai rhatāḥ karapatrai rvā vidīrṇā yantrai rvā kliṣṭāḥ khaṅgadhārai rvā vyāpāditāḥ| te meṣāṇāṁ chāgānāṁ vā carmmāṇi paridhāya dīnāḥ pīḍitā duḥkhārttāścābhrāmyan|
ܐܢܫܐ ܕܠܐ ܫܘܐ ܗܘܐ ܠܗܘܢ ܥܠܡܐ ܘܗܘܘ ܐܝܟ ܛܥܝܐ ܒܚܘܪܒܐ ܘܒܛܘܪܐ ܘܒܡܥܪܐ ܘܒܦܥܪܝܗ ܕܐܪܥܐ 38
saṁsāro yeṣām ayogyaste nirjanasthāneṣu parvvateṣu gahvareṣu pṛthivyāśchidreṣu ca paryyaṭan|
ܘܗܠܝܢ ܟܠܗܘܢ ܕܗܘܬ ܥܠܝܗܘܢ ܤܗܕܘܬܐ ܒܗܝܡܢܘܬܗܘܢ ܠܐ ܩܒܠܘ ܡܘܠܟܢܐ 39
etaiḥ sarvvai rviśvāsāt pramāṇaṁ prāpi kintu pratijñāyāḥ phalaṁ na prāpi|
ܡܛܠ ܕܐܠܗܐ ܩܕܡ ܚܪ ܒܥܘܕܪܢܢ ܕܝܠܢ ܕܠܐ ܒܠܥܕܝܢ ܢܬܓܡܪܘܢ 40
yataste yathāsmān vinā siddhā na bhaveyustathaiveśvareṇāsmākaṁ kṛte śreṣṭhataraṁ kimapi nirdidiśe|

< ܥܒܪ̈ܝܐ 11 >