< ܒ-ܛܝܡܬܐܘܣ 3 >
ܗܕܐ ܕܝܢ ܗܘܝܬ ܝܕܥ ܕܒܝܘܡܬܐ ܐܚܪܝܐ ܢܐܬܘܢ ܙܒܢܐ ܩܫܝܐ | 1 |
caramadinēṣu klēśajanakāḥ samayā upasthāsyantīti jānīhi|
ܘܢܗܘܘܢ ܒܢܝܢܫܐ ܪܚܡܝ ܢܦܫܗܘܢ ܘܪܚܡܝ ܟܤܦܐ ܫܒܗܪܢܐ ܪܡܐ ܡܓܕܦܢܐ ܕܠܐܢܫܝܗܘܢ ܠܐ ܡܬܛܦܝܤܝܢ ܟܦܪܝ ܒܛܝܒܘܬܐ ܪܫܝܥܐ | 2 |
yatastātkālikā lōkā ātmaprēmiṇō 'rthaprēmiṇa ātmaślāghinō 'bhimāninō nindakāḥ pitrōranājñāgrāhiṇaḥ kr̥taghnā apavitrāḥ
ܐܟܠܝ ܩܪܨܐ ܡܫܥܒܕܝ ܠܪܓܬܐ ܒܥܪܝܪܝܐ ܤܢܝܝ ܛܒܬܐ | 3 |
prītivarjitā asandhēyā mr̥ṣāpavādinō 'jitēndriyāḥ pracaṇḍā bhadradvēṣiṇō
ܡܫܠܡܢܐ ܡܤܪܗܒܐ ܚܬܝܪܐ ܪܚܡܝ ܪܓܝܓܬܐ ܛܒ ܡܢ ܚܘܒܗ ܕܐܠܗܐ | 4 |
viśvāsaghātakā duḥsāhasinō darpadhmātā īśvarāprēmiṇaḥ kintu sukhaprēmiṇō
ܕܐܝܬ ܠܗܘܢ ܐܤܟܡܐ ܕܕܚܠܬ ܐܠܗܐ ܘܡܢ ܚܝܠܗ ܪܚܝܩܝܢ ܐܝܠܝܢ ܕܗܟܢܐ ܐܢܘܢ ܕܚܘܩ ܐܢܘܢ ܡܢܟ | 5 |
bhaktavēśāḥ kintvasvīkr̥tabhaktiguṇā bhaviṣyanti; ētādr̥śānāṁ lōkānāṁ saṁmargaṁ parityaja|
ܡܢܗܘܢ ܐܢܘܢ ܓܝܪ ܗܠܝܢ ܕܡܚܠܕܝܢ ܒܝܬ ܒܬܐ ܘܫܒܝܢ ܢܫܐ ܕܛܡܝܪܢ ܒܚܛܗܐ ܘܡܬܕܒܪܢ ܠܪܓܝܓܬܐ ܡܫܚܠܦܬܐ | 6 |
yatō yē janāḥ pracchannaṁ gēhān praviśanti pāpai rbhāragrastā nānāvidhābhilāṣaiścālitā yāḥ kāminyō
ܕܒܟܠܙܒܢ ܝܠܦܢ ܘܡܡܬܘܡ ܠܝܕܥܬܐ ܕܫܪܪܐ ܠܡܐܬܐ ܠܐ ܡܫܟܚܝܢ | 7 |
nityaṁ śikṣantē kintu satyamatasya tattvajñānaṁ prāptuṁ kadācit na śaknuvanti tā dāsīvad vaśīkurvvatē ca tē tādr̥śā lōkāḥ|
ܐܝܟܢܐ ܕܝܢ ܕܝܢܤ ܘܝܡܒܪܝܤ ܩܡܘ ܠܘܩܒܠ ܡܘܫܐ ܗܟܢܐ ܐܦ ܗܢܘܢ ܩܝܡܝܢ ܠܘܩܒܠ ܫܪܪܐ ܐܢܫܐ ܕܡܚܒܠ ܪܥܝܢܗܘܢ ܘܤܠܝܢ ܡܢ ܗܝܡܢܘܬܐ | 8 |
yānni ryāmbriśca yathā mūsamaṁ prati vipakṣatvam akurutāṁ tathaiva bhraṣṭamanasō viśvāsaviṣayē 'grāhyāścaitē lōkā api satyamataṁ prati vipakṣatāṁ kurvvanti|
ܐܠܐ ܠܐ ܢܐܬܘܢ ܠܩܕܡܝܗܘܢ ܫܛܝܘܬܗܘܢ ܓܝܪ ܡܬܝܕܥܐ ܗܝ ܠܟܠܢܫ ܐܝܟܢܐ ܕܐܦ ܕܗܢܘܢ ܐܬܝܕܥܬ | 9 |
kintu tē bahudūram agrasarā na bhaviṣyanti yatastayō rmūḍhatā yadvat tadvad ētēṣāmapi mūḍhatā sarvvadr̥śyā bhaviṣyati|
ܐܢܬ ܕܝܢ ܐܬܝܬ ܒܬܪ ܝܘܠܦܢܝ ܘܒܬܪ ܕܘܒܪܝ ܘܒܬܪ ܨܒܝܢܝ ܘܒܬܪ ܗܝܡܢܘܬܝ ܘܒܬܪ ܢܓܝܪܘܬ ܪܘܚܝ ܘܒܬܪ ܚܘܒܝ ܘܒܬܪ ܡܤܝܒܪܢܘܬܝ | 10 |
mamōpadēśaḥ śiṣṭatābhiprāyō viśvāsō rdharyyaṁ prēma sahiṣṇutōpadravaḥ klēśā
ܘܒܬܪ ܪܕܝܦܘܬܝ ܘܒܬܪ ܚܫܝ ܘܝܕܥ ܐܢܬ ܐܝܠܝܢ ܤܝܒܪܬ ܒܐܢܛܝܟܝܐ ܘܒܐܝܩܢܘܢ ܘܒܠܘܤܛܪܐ ܐܝܕܐ ܪܕܝܦܘܬܐ ܤܝܒܪܬ ܘܡܢ ܟܠܗܝܢ ܦܨܝܢܝ ܡܪܝ | 11 |
āntiyakhiyāyām ikaniyē lūstrāyāñca māṁ prati yadyad aghaṭata yāṁścōpadravān aham asahē sarvvamētat tvam avagatō'si kintu tatsarvvataḥ prabhu rmām uddhr̥tavān|
ܘܟܠܗܘܢ ܕܝܢ ܐܝܠܝܢ ܕܨܒܝܢ ܒܕܚܠܬ ܐܠܗܐ ܕܢܚܘܢ ܒܝܫܘܥ ܡܫܝܚܐ ܡܬܪܕܦܝܢ | 12 |
parantu yāvantō lōkāḥ khrīṣṭēna yīśunēśvarabhaktim ācaritum icchanti tēṣāṁ sarvvēṣām upadravō bhaviṣyati|
ܒܢܝܢܫܐ ܕܝܢ ܒܝܫܐ ܘܡܛܥܝܢܐ ܢܘܤܦܘܢ ܥܠ ܒܝܫܘܬܗܘܢ ܟܕ ܛܥܝܢ ܘܡܛܥܝܢ | 13 |
aparaṁ pāpiṣṭhāḥ khalāśca lōkā bhrāmyantō bhramayantaścōttarōttaraṁ duṣṭatvēna varddhiṣyantē|
ܐܢܬ ܕܝܢ ܩܘܐ ܒܐܝܠܝܢ ܕܝܠܦܬ ܘܐܫܬܪܪܬ ܝܕܥ ܐܢܬ ܓܝܪ ܡܢ ܡܢܘ ܝܠܦܬ | 14 |
kintu tvaṁ yad yad aśikṣathāḥ, yacca tvayi samarpitam abhūt tasmin avatiṣṭha, yataḥ kasmāt śikṣāṁ prāptō'si tad vētsi;
ܘܕܡܢ ܛܠܝܘܬܟ ܤܦܪܐ ܩܕܝܫܐ ܝܠܝܦ ܐܢܬ ܕܡܫܟܚܝܢ ܕܢܚܟܡܘܢܟ ܠܚܝܐ ܒܗܝܡܢܘܬܐ ܕܝܫܘܥ ܡܫܝܚܐ | 15 |
yāni ca dharmmaśāstrāṇi khrīṣṭē yīśau viśvāsēna paritrāṇaprāptayē tvāṁ jñāninaṁ karttuṁ śaknuvanti tāni tvaṁ śaiśavakālād avagatō'si|
ܟܠ ܟܬܒ ܕܒܪܘܚܐ ܐܬܟܬܒ ܡܘܬܪܢܐ ܗܘ ܠܝܘܠܦܢܐ ܘܠܟܘܘܢܐ ܘܠܬܘܪܨܐ ܘܠܡܪܕܘܬܐ ܕܒܟܐܢܘܬܐ | 16 |
tat sarvvaṁ śāstram īśvarasyātmanā dattaṁ śikṣāyai dōṣabōdhāya śōdhanāya dharmmavinayāya ca phalayūktaṁ bhavati
ܕܢܗܘܐ ܓܡܝܪ ܒܪܢܫܐ ܕܐܠܗܐ ܘܠܟܠ ܥܒܕ ܛܒ ܡܫܠܡܢ | 17 |
tēna cēśvarasya lōkō nipuṇaḥ sarvvasmai satkarmmaṇē susajjaśca bhavati|