< مَرْقُس 14 >

وَكَانَ ٱلْفِصْحُ وَأَيَّامُ ٱلْفَطِيرِ بَعْدَ يَوْمَيْنِ. وَكَانَ رُؤَسَاءُ ٱلْكَهَنَةِ وَٱلْكَتَبَةُ يَطْلُبُونَ كَيْفَ يُمْسِكُونَهُ بِمَكْرٍ وَيَقْتُلُونَهُ، ١ 1
tadā nistārotsavakiṇvahīnapūpotsavayorārambhasya dinadvaye 'vaśiṣṭe pradhānayājakā adhyāpakāśca kenāpi chalena yīśuṁ dharttāṁ hantuñca mṛgayāñcakrire;
وَلَكِنَّهُمْ قَالُوا: «لَيْسَ فِي ٱلْعِيدِ، لِئَلَّا يَكُونَ شَغَبٌ فِي ٱلشَّعْبِ». ٢ 2
kintu lokānāṁ kalahabhayādūcire, nacotsavakāla ucitametaditi|
وَفِيمَا هُوَ فِي بَيْتِ عَنْيَا فِي بَيْتِ سِمْعَانَ ٱلْأَبْرَصِ، وَهُوَ مُتَّكِئٌ، جَاءَتِ ٱمْرَأَةٌ مَعَهَا قَارُورَةُ طِيبِ نَارِدِينٍ خَالِصٍ كَثِيرِ ٱلثَّمَنِ. فَكَسَرَتِ ٱلْقَارُورَةَ وَسَكَبَتْهُ عَلَى رَأْسِهِ. ٣ 3
anantaraṁ baithaniyāpure śimonakuṣṭhino gṛhe yośau bhotkumupaviṣṭe sati kācid yoṣit pāṇḍarapāṣāṇasya sampuṭakena mahārghyottamatailam ānīya sampuṭakaṁ bhaṁktvā tasyottamāṅge tailadhārāṁ pātayāñcakre|
وَكَانَ قَوْمٌ مُغْتَاظِينَ فِي أَنْفُسِهِمْ، فَقَالُوا: «لِمَاذَا كَانَ تَلَفُ ٱلطِّيبِ هَذَا؟ ٤ 4
tasmāt kecit svānte kupyantaḥ kathitavaṁntaḥ kutoyaṁ tailāpavyayaḥ?
لِأَنَّهُ كَانَ يُمْكِنُ أَنْ يُبَاعَ هَذَا بِأَكْثَرَ مِنْ ثَلَاثِمِئَةِ دِينَارٍ وَيُعْطَى لِلْفُقَرَاءِ». وَكَانُوا يُؤَنِّبُونَهَا. ٥ 5
yadyetat taila vyakreṣyata tarhi mudrāpādaśatatrayādapyadhikaṁ tasya prāptamūlyaṁ daridralokebhyo dātumaśakṣyata, kathāmetāṁ kathayitvā tayā yoṣitā sākaṁ vācāyuhyan|
أَمَّا يَسُوعُ فَقَالَ: «ٱتْرُكُوهَا! لِمَاذَا تُزْعِجُونَهَا؟ قَدْ عَمِلَتْ بِي عَمَلًا حَسَنًا! ٦ 6
kintu yīśuruvāca, kuta etasyai kṛcchraṁ dadāsi? mahyamiyaṁ karmmottamaṁ kṛtavatī|
لِأَنَّ ٱلْفُقَرَاءَ مَعَكُمْ فِي كُلِّ حِينٍ، وَمَتَى أَرَدْتُمْ تَقْدِرُونَ أَنْ تَعْمَلُوا بِهِمْ خَيْرًا. وَأَمَّا أَنَا فَلَسْتُ مَعَكُمْ فِي كُلِّ حِينٍ. ٧ 7
daridrāḥ sarvvadā yuṣmābhiḥ saha tiṣṭhanti, tasmād yūyaṁ yadecchatha tadaiva tānupakarttāṁ śaknutha, kintvahaṁ yubhābhiḥ saha nirantaraṁ na tiṣṭhāmi|
عَمِلَتْ مَا عِنْدَهَا. قَدْ سَبَقَتْ وَدَهَنَتْ بِٱلطِّيبِ جَسَدِي لِلتَّكْفِينِ. ٨ 8
asyā yathāsādhyaṁ tathaivākarodiyaṁ, śmaśānayāpanāt pūrvvaṁ sametya madvapuṣi tailam amarddayat|
اَلْحَقَّ أَقُولُ لَكُمْ: حَيْثُمَا يُكْرَزْ بِهَذَا ٱلْإِنْجِيلِ فِي كُلِّ ٱلْعَالَمِ، يُخْبَرْ أَيْضًا بِمَا فَعَلَتْهُ هَذِهِ، تَذْكَارًا لَهَا». ٩ 9
ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, jagatāṁ madhye yatra yatra susaṁvādoyaṁ pracārayiṣyate tatra tatra yoṣita etasyāḥ smaraṇārthaṁ tatkṛtakarmmaitat pracārayiṣyate|
ثُمَّ إِنَّ يَهُوذَا ٱلْإِسْخَرْيُوطِيَّ، وَاحِدًا مِنَ ٱلِٱثْنَيْ عَشَرَ، مَضَى إِلَى رُؤَسَاءِ ٱلْكَهَنَةِ لِيُسَلِّمَهُ إِلَيْهِمْ. ١٠ 10
tataḥ paraṁ dvādaśānāṁ śiṣyāṇāmeka īṣkariyotīyayihūdākhyo yīśuṁ parakareṣu samarpayituṁ pradhānayājakānāṁ samīpamiyāya|
وَلَمَّا سَمِعُوا فَرِحُوا، وَوَعَدُوهُ أَنْ يُعْطُوهُ فِضَّةً. وَكَانَ يَطْلُبُ كَيْفَ يُسَلِّمُهُ فِي فُرْصَةٍ مُوافِقَةٍ. ١١ 11
te tasya vākyaṁ samākarṇya santuṣṭāḥ santastasmai mudrā dātuṁ pratyajānata; tasmāt sa taṁ teṣāṁ kareṣu samarpaṇāyopāyaṁ mṛgayāmāsa|
وَفِي ٱلْيَوْمِ ٱلْأَوَّلِ مِنَ ٱلْفَطِيرِ. حِينَ كَانُوا يَذْبَحُونَ ٱلْفِصْحَ، قَالَ لَهُ تَلَامِيذُهُ: «أَيْنَ تُرِيدُ أَنْ نَمْضِيَ وَنُعِدَّ لِتَأْكُلَ ٱلْفِصْحَ؟». ١٢ 12
anantaraṁ kiṇvaśūnyapūpotsavasya prathame'hani nistārotmavārthaṁ meṣamāraṇāsamaye śiṣyāstaṁ papracchaḥ kutra gatvā vayaṁ nistārotsavasya bhojyamāsādayiṣyāmaḥ? kimicchati bhavān?
فَأَرْسَلَ ٱثْنَيْنِ مِنْ تَلَامِيذِهِ وَقَالَ لَهُمَا: «ٱذْهَبَا إِلَى ٱلْمَدِينَةِ، فَيُلَاقِيَكُمَا إِنْسَانٌ حَامِلٌ جَرَّةَ مَاءٍ. اِتْبَعَاهُ. ١٣ 13
tadānīṁ sa teṣāṁ dvayaṁ prerayan babhāṣe yuvayoḥ puramadhyaṁ gatayoḥ sato ryo janaḥ sajalakumbhaṁ vahan yuvāṁ sākṣāt kariṣyati tasyaiva paścād yātaṁ;
وَحَيْثُمَا يَدْخُلْ فَقُولَا لِرَبِّ ٱلْبَيْتِ: إِنَّ ٱلْمُعَلِّمَ يَقُولُ: أَيْنَ ٱلْمَنْزِلُ حَيْثُ آكُلُ ٱلْفِصْحَ مَعَ تَلَامِيذِي؟ ١٤ 14
sa yat sadanaṁ pravekṣyati tadbhavanapatiṁ vadataṁ, gururāha yatra saśiṣyohaṁ nistārotsavīyaṁ bhojanaṁ kariṣyāmi, sā bhojanaśālā kutrāsti?
فَهُوَ يُرِيكُمَا عِلِّيَّةً كَبِيرَةً مَفْرُوشَةً مُعَدَّةً. هُنَاكَ أَعِدَّا لَنَا». ١٥ 15
tataḥ sa pariṣkṛtāṁ susajjitāṁ bṛhatīcañca yāṁ śālāṁ darśayiṣyati tasyāmasmadarthaṁ bhojyadravyāṇyāsādayataṁ|
فَخَرَجَ تِلْمِيذَاهُ وَأَتَيَا إِلَى ٱلْمَدِينَةِ، وَوَجَدَا كَمَا قَالَ لَهُمَا. فَأَعَدَّا ٱلْفِصْحَ. ١٦ 16
tataḥ śiṣyau prasthāya puraṁ praviśya sa yathoktavān tathaiva prāpya nistārotsavasya bhojyadravyāṇi samāsādayetām|
وَلَمَّا كَانَ ٱلْمَسَاءُ جَاءَ مَعَ ٱلِٱثْنَيْ عَشَرَ. ١٧ 17
anantaraṁ yīśuḥ sāyaṁkāle dvādaśabhiḥ śiṣyaiḥ sārddhaṁ jagāma;
وَفِيمَا هُمْ مُتَّكِئُونَ يَأْكُلُونَ، قَالَ يَسُوعُ: «ٱلْحَقَّ أَقُولُ لَكُمْ: إِنَّ وَاحِدًا مِنْكُمْ يُسَلِّمُنِي. اَلْآكِلُ مَعِي!». ١٨ 18
sarvveṣu bhojanāya propaviṣṭeṣu sa tānuditavān yuṣmānahaṁ yathārthaṁ vyāharāmi, atra yuṣmākameko jano yo mayā saha bhuṁkte māṁ parakereṣu samarpayiṣyate|
فَٱبْتَدَأُوا يَحْزَنُونَ، وَيَقُولُونَ لَهُ وَاحِدًا فَوَاحِدًا: «هَلْ أَنَا؟». وَآخَرُ: «هَلْ أَنَا؟». ١٩ 19
tadānīṁ te duḥkhitāḥ santa ekaikaśastaṁ praṣṭumārabdhavantaḥ sa kimahaṁ? paścād anya ekobhidadhe sa kimahaṁ?
فَأَجَابَ وَقَالَ لَهُمْ: «هُوَ وَاحِدٌ مِنَ ٱلِٱثْنَيْ عَشَرَ، ٱلَّذِي يَغْمِسُ مَعِي فِي ٱلصَّحْفَةِ. ٢٠ 20
tataḥ sa pratyavadad eteṣāṁ dvādaśānāṁ yo jano mayā samaṁ bhojanāpātre pāṇiṁ majjayiṣyati sa eva|
إِنَّ ٱبْنَ ٱلْإِنْسَانِ مَاضٍ كَمَا هُوَ مَكْتُوبٌ عَنْهُ، وَلَكِنْ وَيْلٌ لِذَلِكَ ٱلرَّجُلِ ٱلَّذِي بِهِ يُسَلَّمُ ٱبْنُ ٱلْإِنْسَانِ. كَانَ خَيْرًا لِذَلِكَ ٱلرَّجُلِ لَوْ لَمْ يُولَدْ!». ٢١ 21
manujatanayamadhi yādṛśaṁ likhitamāste tadanurūpā gatistasya bhaviṣyati, kintu yo jano mānavasutaṁ samarpayiṣyate hanta tasya janmābhāve sati bhadramabhaviṣyat|
وَفِيمَا هُمْ يَأْكُلُونَ، أَخَذَ يَسُوعُ خُبْزًا وَبَارَكَ وَكَسَّرَ، وَأَعْطَاهُمْ وَقَالَ: «خُذُوا كُلُوا، هَذَا هُوَ جَسَدِي». ٢٢ 22
aparañca teṣāṁ bhojanasamaye yīśuḥ pūpaṁ gṛhītveśvaraguṇān anukīrtya bhaṅktvā tebhyo dattvā babhāṣe, etad gṛhītvā bhuñjīdhvam etanmama vigraharūpaṁ|
ثُمَّ أَخَذَ ٱلْكَأْسَ وَشَكَرَ وَأَعْطَاهُمْ، فَشَرِبُوا مِنْهَا كُلُّهُمْ. ٢٣ 23
anantaraṁ sa kaṁsaṁ gṛhītveśvarasya guṇān kīrttayitvā tebhyo dadau, tataste sarvve papuḥ|
وَقَالَ لَهُمْ: «هَذَا هُوَ دَمِي ٱلَّذِي لِلْعَهْدِ ٱلْجَدِيدِ، ٱلَّذِي يُسْفَكُ مِنْ أَجْلِ كَثِيرِينَ. ٢٤ 24
aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śoṇitametat|
اَلْحَقَّ أَقُولُ لَكُمْ: إِنِّي لَا أَشْرَبُ بَعْدُ مِنْ نِتَاجِ ٱلْكَرْمَةِ إِلَى ذَلِكَ ٱلْيَوْمِ حِينَمَا أَشْرَبُهُ جَدِيدًا فِي مَلَكُوتِ ٱللهِ». ٢٥ 25
yuṣmānahaṁ yathārthaṁ vadāmi, īśvarasya rājye yāvat sadyojātaṁ drākṣārasaṁ na pāsyāmi, tāvadahaṁ drākṣāphalarasaṁ puna rna pāsyāmi|
ثُمَّ سَبَّحُوا وَخَرَجُوا إِلَى جَبَلِ ٱلزَّيْتُونِ. ٢٦ 26
tadanantaraṁ te gītamekaṁ saṁgīya bahi rjaitunaṁ śikhariṇaṁ yayuḥ
وَقَالَ لَهُمْ يَسُوعُ: «إِنَّ كُلَّكُمْ تَشُكُّونَ فِيَّ فِي هَذِهِ ٱللَّيْلَةِ، لِأَنَّهُ مَكْتُوبٌ: أَنِّي أَضْرِبُ ٱلرَّاعِيَ فَتَتَبَدَّدُ ٱلْخِرَافُ. ٢٧ 27
atha yīśustānuvāca niśāyāmasyāṁ mayi yuṣmākaṁ sarvveṣāṁ pratyūho bhaviṣyati yato likhitamāste yathā, meṣāṇāṁ rakṣakañcāhaṁ prahariṣyāmi vai tataḥ| meṣāṇāṁ nivaho nūnaṁ pravikīrṇo bhaviṣyati|
وَلَكِنْ بَعْدَ قِيَامِي أَسْبِقُكُمْ إِلَى ٱلْجَلِيلِ». ٢٨ 28
kantu madutthāne jāte yuṣmākamagre'haṁ gālīlaṁ vrajiṣyāmi|
فَقَالَ لَهُ بُطْرُسُ: «وَإِنْ شَكَّ ٱلْجَمِيعُ فَأَنَا لَا أَشُكُّ!». ٢٩ 29
tadā pitaraḥ pratibabhāṣe, yadyapi sarvveṣāṁ pratyūho bhavati tathāpi mama naiva bhaviṣyati|
فَقَالَ لَهُ يَسُوعُ: «ٱلْحَقَّ أَقُولُ لَكَ: إِنَّكَ ٱلْيَوْمَ فِي هَذِهِ ٱللَّيْلَةِ، قَبْلَ أَنْ يَصِيحَ ٱلدِّيكُ مَرَّتَيْنِ، تُنْكِرُنِي ثَلَاثَ مَرَّاتٍ». ٣٠ 30
tato yīśuruktāvān ahaṁ tubhyaṁ tathyaṁ kathayāmi, kṣaṇādāyāmadya kukkuṭasya dvitīyavāraravaṇāt pūrvvaṁ tvaṁ vāratrayaṁ māmapahnoṣyase|
فَقَالَ بِأَكْثَرِ تَشْدِيدٍ: «وَلَوِ ٱضْطُرِرْتُ أَنْ أَمُوتَ مَعَكَ لَا أُنْكِرُكَ!». وَهَكَذَا قَالَ أَيْضًا ٱلْجَمِيعُ. ٣١ 31
kintu sa gāḍhaṁ vyāharad yadyapi tvayā sārddhaṁ mama prāṇo yāti tathāpi kathamapi tvāṁ nāpahnoṣye; sarvve'pītare tathaiva babhāṣire|
وَجَاءُوا إِلَى ضَيْعَةٍ ٱسْمُهَا جَثْسَيْمَانِي، فَقَالَ لِتَلَامِيذِهِ: «ٱجْلِسُوا هَهُنَا حَتَّى أُصَلِّيَ». ٣٢ 32
aparañca teṣu getśimānīnāmakaṁ sthāna gateṣu sa śiṣyān jagāda, yāvadahaṁ prārthaye tāvadatra sthāne yūyaṁ samupaviśata|
ثُمَّ أَخَذَ مَعَهُ بُطْرُسَ وَيَعْقُوبَ وَيُوحَنَّا، وَٱبْتَدَأَ يَدْهَشُ وَيَكْتَئِبُ. ٣٣ 33
atha sa pitaraṁ yākūbaṁ yohanañca gṛhītvā vavrāja; atyantaṁ trāsito vyākulitaśca tebhyaḥ kathayāmāsa,
فَقَالَ لَهُمْ: «نَفْسِي حَزِينَةٌ جِدًّا حَتَّى ٱلْمَوْتِ! اُمْكُثُوا هُنَا وَٱسْهَرُوا». ٣٤ 34
nidhanakālavat prāṇo me'tīva daḥkhameti, yūyaṁ jāgratotra sthāne tiṣṭhata|
ثُمَّ تَقَدَّمَ قَلِيلًا وَخَرَّ عَلَى ٱلْأَرْضِ، وَكَانَ يُصَلِّي لِكَيْ تَعْبُرَ عَنْهُ ٱلسَّاعَةُ إِنْ أَمْكَنَ. ٣٥ 35
tataḥ sa kiñciddūraṁ gatvā bhūmāvadhomukhaḥ patitvā prārthitavānetat, yadi bhavituṁ śakyaṁ tarhi duḥkhasamayoyaṁ matto dūrībhavatu|
وَقَالَ: «يَا أَبَا ٱلْآبُ، كُلُّ شَيْءٍ مُسْتَطَاعٌ لَكَ، فَأَجِزْ عَنِّي هَذِهِ ٱلْكَأْسَ. وَلَكِنْ لِيَكُنْ لَا مَا أُرِيدُ أَنَا، بَلْ مَا تُرِيدُ أَنْتَ». ٣٦ 36
aparamuditavān he pita rhe pitaḥ sarvveṁ tvayā sādhyaṁ, tato hetorimaṁ kaṁsaṁ matto dūrīkuru, kintu tan mamecchāto na tavecchāto bhavatu|
ثُمَّ جَاءَ وَوَجَدَهُمْ نِيَامًا، فَقَالَ لِبُطْرُسَ: «يَا سِمْعَانُ، أَنْتَ نَائِمٌ! أَمَا قَدَرْتَ أَنْ تَسْهَرَ سَاعَةً وَاحِدَةً؟ ٣٧ 37
tataḥ paraṁ sa etya tān nidritān nirīkṣya pitaraṁ provāca, śimon tvaṁ kiṁ nidrāsi? ghaṭikāmekām api jāgarituṁ na śaknoṣi?
اِسْهَرُوا وَصَلُّوا لِئَلَّا تَدْخُلُوا فِي تَجْرِبَةٍ. أَمَّا ٱلرُّوحُ فَنَشِيطٌ، وَأَمَّا ٱلْجَسَدُ فَضَعِيفٌ». ٣٨ 38
parīkṣāyāṁ yathā na patatha tadarthaṁ sacetanāḥ santaḥ prārthayadhvaṁ; mana udyuktamiti satyaṁ kintu vapuraśaktikaṁ|
وَمَضَى أَيْضًا وَصَلَّى قَائِلًا ذَلِكَ ٱلْكَلَامَ بِعَيْنِهِ. ٣٩ 39
atha sa punarvrajitvā pūrvvavat prārthayāñcakre|
ثُمَّ رَجَعَ وَوَجَدَهُمْ أَيْضًا نِيَامًا، إِذْ كَانَتْ أَعْيُنُهُمْ ثَقِيلَةً، فَلَمْ يَعْلَمُوا بِمَاذَا يُجِيبُونَهُ. ٤٠ 40
parāvṛtyāgatya punarapi tān nidritān dadarśa tadā teṣāṁ locanāni nidrayā pūrṇāni, tasmāttasmai kā kathā kathayitavyā ta etad boddhuṁ na śekuḥ|
ثُمَّ جَاءَ ثَالِثَةً وَقَالَ لَهُمْ: «نَامُوا ٱلْآنَ وَٱسْتَرِيحُوا! يَكْفِي! قَدْ أَتَتِ ٱلسَّاعَةُ! هُوَذَا ٱبْنُ ٱلْإِنْسَانِ يُسَلَّمُ إِلَى أَيْدِي ٱلْخُطَاةِ. ٤١ 41
tataḥparaṁ tṛtīyavāraṁ āgatya tebhyo 'kathayad idānīmapi śayitvā viśrāmyatha? yatheṣṭaṁ jātaṁ, samayaścopasthitaḥ paśyata mānavatanayaḥ pāpilokānāṁ pāṇiṣu samarpyate|
قُومُوا لِنَذْهَبَ! هُوَذَا ٱلَّذِي يُسَلِّمُنِي قَدِ ٱقْتَرَبَ!». ٤٢ 42
uttiṣṭhata, vayaṁ vrajāmo yo jano māṁ parapāṇiṣu samarpayiṣyate paśyata sa samīpamāyātaḥ|
وَلِلْوَقْتِ فِيمَا هُوَ يَتَكَلَّمُ أَقْبَلَ يَهُوذَا، وَاحِدٌ مِنَ ٱلِٱثْنَيْ عَشَرَ، وَمَعَهُ جَمْعٌ كَثِيرٌ بِسُيُوفٍ وَعِصِيٍّ مِنْ عِنْدِ رُؤَسَاءِ ٱلْكَهَنَةِ وَٱلْكَتَبَةِ وَٱلشُّيُوخِ. ٤٣ 43
imāṁ kathāṁ kathayati sa, etarhidvādaśānāmeko yihūdā nāmā śiṣyaḥ pradhānayājakānām upādhyāyānāṁ prācīnalokānāñca sannidheḥ khaṅgalaguḍadhāriṇo bahulokān gṛhītvā tasya samīpa upasthitavān|
وَكَانَ مُسَلِّمُهُ قَدْ أَعْطَاهُمْ عَلَامَةً قَائِلًا: «ٱلَّذِي أُقَبِّلُهُ هُوَ هُوَ. أَمْسِكُوهُ، وَٱمْضُوا بِهِ بِحِرْصٍ». ٤٤ 44
aparañcāsau parapāṇiṣu samarpayitā pūrvvamiti saṅketaṁ kṛtavān yamahaṁ cumbiṣyāmi sa evāsau tameva dhṛtvā sāvadhānaṁ nayata|
فَجَاءَ لِلْوَقْتِ وَتَقَدَّمَ إِلَيْهِ قَائِلًا: «يَا سَيِّدِي، يَا سَيِّدِي!» وَقَبَّلَهُ. ٤٥ 45
ato hetoḥ sa āgatyaiva yośoḥ savidhaṁ gatvā he guro he guro, ityuktvā taṁ cucumba|
فَأَلْقَوْا أَيْدِيَهُمْ عَلَيْهِ وَأَمْسَكُوهُ. ٤٦ 46
tadā te tadupari pāṇīnarpayitvā taṁ dadhnuḥ|
فَٱسْتَلَّ وَاحِدٌ مِنَ ٱلْحَاضِرِينَ ٱلسَّيْفَ، وَضَرَبَ عَبْدَ رَئِيسِ ٱلْكَهَنَةِ فَقَطَعَ أُذْنَهُ. ٤٧ 47
tatastasya pārśvasthānāṁ lokānāmekaḥ khaṅgaṁ niṣkoṣayan mahāyājakasya dāsamekaṁ prahṛtya tasya karṇaṁ ciccheda|
فَأَجَابَ يَسُوعُ وَقَالَ لَهُمْ: «كَأَنَّهُ عَلَى لِصٍّ خَرَجْتُمْ بِسُيُوفٍ وَعِصِيٍّ لِتَأْخُذُونِي! ٤٨ 48
paścād yīśustān vyājahāra khaṅgān laguḍāṁśca gṛhītvā māṁ kiṁ cauraṁ dharttāṁ samāyātāḥ?
كُلَّ يَوْمٍ كُنْتُ مَعَكُمْ فِي ٱلْهَيْكَلِ أُعَلِّمُ وَلَمْ تُمْسِكُونِي! وَلَكِنْ لِكَيْ تُكْمَلَ ٱلْكُتُبُ». ٤٩ 49
madhyemandiraṁ samupadiśan pratyahaṁ yuṣmābhiḥ saha sthitavānatahaṁ, tasmin kāle yūyaṁ māṁ nādīdharata, kintvanena śāstrīyaṁ vacanaṁ sedhanīyaṁ|
فَتَرَكَهُ ٱلْجَمِيعُ وَهَرَبُوا. ٥٠ 50
tadā sarvve śiṣyāstaṁ parityajya palāyāñcakrire|
وَتَبِعَهُ شَابٌّ لَابِسًا إِزَارًا عَلَى عُرْيِهِ، فَأَمْسَكَهُ ٱلشُّبَّانُ، ٥١ 51
athaiko yuvā mānavo nagnakāye vastramekaṁ nidhāya tasya paścād vrajan yuvalokai rdhṛto
فَتَرَكَ ٱلْإِزَارَ وَهَرَبَ مِنْهُمْ عُرْيَانًا. ٥٢ 52
vastraṁ vihāya nagnaḥ palāyāñcakre|
فَمَضَوْا بِيَسُوعَ إِلَى رَئِيسِ ٱلْكَهَنَةِ، فَٱجْتَمَعَ مَعَهُ جَمِيعُ رُؤَسَاءِ ٱلْكَهَنَةِ وَٱلشُّيُوخُ وَٱلْكَتَبَةُ. ٥٣ 53
aparañca yasmin sthāne pradhānayājakā upādhyāyāḥ prācīnalokāśca mahāyājakena saha sadasi sthitāstasmin sthāne mahāyājakasya samīpaṁ yīśuṁ ninyuḥ|
وَكَانَ بُطْرُسُ قَدْ تَبِعَهُ مِنْ بَعِيدٍ إِلَى دَاخِلِ دَارِ رَئِيسِ ٱلْكَهَنَةِ، وَكَانَ جَالِسًا بَيْنَ ٱلْخُدَّامِ يَسْتَدْفِئُ عِنْدَ ٱلنَّارِ. ٥٤ 54
pitaro dūre tatpaścād itvā mahāyājakasyāṭṭālikāṁ praviśya kiṅkaraiḥ sahopaviśya vahnitāpaṁ jagrāha|
وَكَانَ رُؤَسَاءُ ٱلْكَهَنَةِ وَٱلْمَجْمَعُ كُلُّهُ يَطْلُبُونَ شَهَادَةً عَلَى يَسُوعَ لِيَقْتُلُوهُ، فَلَمْ يَجِدُوا. ٥٥ 55
tadānīṁ pradhānayājakā mantriṇaśca yīśuṁ ghātayituṁ tatprātikūlyena sākṣiṇo mṛgayāñcakrire, kintu na prāptāḥ|
لِأَنَّ كَثِيرِينَ شَهِدُوا عَلَيْهِ زُورًا، وَلَمْ تَتَّفِقْ شَهَادَاتُهُمْ. ٥٦ 56
anekaistadviruddhaṁ mṛṣāsākṣye dattepi teṣāṁ vākyāni na samagacchanta|
ثُمَّ قَامَ قَوْمٌ وَشَهِدُوا عَلَيْهِ زُورًا قَائِلِينَ: ٥٧ 57
sarvvaśeṣe kiyanta utthāya tasya prātikūlyena mṛṣāsākṣyaṁ dattvā kathayāmāsuḥ,
«نَحْنُ سَمِعْنَاهُ يَقُولُ: إِنِّي أَنْقُضُ هَذَا ٱلْهَيْكَلَ ٱلْمَصْنُوعَ بِٱلْأَيَادِي، وَفِي ثَلَاثَةِ أَيَّامٍ أَبْنِي آخَرَ غَيْرَ مَصْنُوعٍ بِأَيَادٍ». ٥٨ 58
idaṁ karakṛtamandiraṁ vināśya dinatrayamadhye punaraparam akarakṛtaṁ mandiraṁ nirmmāsyāmi, iti vākyam asya mukhāt śrutamasmābhiriti|
وَلَا بِهَذَا كَانَتْ شَهَادَتُهُمْ تَتَّفِقُ. ٥٩ 59
kintu tatrāpi teṣāṁ sākṣyakathā na saṅgātāḥ|
فَقَامَ رَئِيسُ ٱلْكَهَنَةِ فِي ٱلْوَسْطِ وَسَأَلَ يَسُوعَ قَائِلًا: «أَمَا تُجِيبُ بِشَيْءٍ؟ مَاذَا يَشْهَدُ بِهِ هَؤُلَاءِ عَلَيْكَ؟». ٦٠ 60
atha mahāyājako madhyesabham utthāya yīśuṁ vyājahāra, ete janāstvayi yat sākṣyamaduḥ tvametasya kimapyuttaraṁ kiṁ na dāsyasi?
أَمَّا هُوَ فَكَانَ سَاكِتًا وَلَمْ يُجِبْ بِشَيْءٍ. فَسَأَلَهُ رَئِيسُ ٱلْكَهَنَةِ أَيْضًا وَقَالَ لَهُ: «أَأَنْتَ ٱلْمَسِيحُ ٱبْنُ ٱلْمُبَارَكِ؟». ٦١ 61
kintu sa kimapyuttaraṁ na datvā maunībhūya tasyau; tato mahāyājakaḥ punarapi taṁ pṛṣṭāvān tvaṁ saccidānandasya tanayo 'bhiṣiktastratā?
فَقَالَ يَسُوعُ: «أَنَا هُوَ. وَسَوْفَ تُبْصِرُونَ ٱبْنَ ٱلْإِنْسَانِ جَالِسًا عَنْ يَمِينِ ٱلْقُوَّةِ، وَآتِيًا فِي سَحَابِ ٱلسَّمَاءِ». ٦٢ 62
tadā yīśustaṁ provāca bhavāmyaham yūyañca sarvvaśaktimato dakṣīṇapārśve samupaviśantaṁ megha māruhya samāyāntañca manuṣyaputraṁ sandrakṣyatha|
فَمَزَّقَ رَئِيسُ ٱلْكَهَنَةِ ثِيَابَهُ وَقَالَ: «مَا حَاجَتُنَا بَعْدُ إِلَى شُهُودٍ؟ ٦٣ 63
tadā mahāyājakaḥ svaṁ vamanaṁ chitvā vyāvaharat
قَدْ سَمِعْتُمُ ٱلتَّجَادِيفَ! مَا رَأْيُكُمْ؟». فَٱلْجَمِيعُ حَكَمُوا عَلَيْهِ أَنَّهُ مُسْتَوْجِبٌ ٱلْمَوْتَ. ٦٤ 64
kimasmākaṁ sākṣibhiḥ prayojanam? īśvaranindāvākyaṁ yuṣmābhiraśrāvi kiṁ vicārayatha? tadānīṁ sarvve jagadurayaṁ nidhanadaṇḍamarhati|
فَٱبْتَدَأَ قَوْمٌ يَبْصُقُونَ عَلَيْهِ، وَيُغَطُّونَ وَجْهَهُ وَيَلْكُمُونَهُ وَيَقُولُونَ لَهُ: «تَنَبَّأْ». وَكَانَ ٱلْخُدَّامُ يَلْطِمُونَهُ. ٦٥ 65
tataḥ kaścit kaścit tadvapuṣi niṣṭhīvaṁ nicikṣepa tathā tanmukhamācchādya capeṭena hatvā gaditavān gaṇayitvā vada, anucarāśca capeṭaistamājaghnuḥ
وَبَيْنَمَا كَانَ بُطْرُسُ فِي ٱلدَّارِ أَسْفَلَ جَاءَتْ إِحْدَى جَوَارِي رَئِيسِ ٱلْكَهَنَةِ. ٦٦ 66
tataḥ paraṁ pitare'ṭṭālikādhaḥkoṣṭhe tiṣṭhati mahāyājakasyaikā dāsī sametya
فَلَمَّا رَأَتْ بُطْرُسَ يَسْتَدْفِئُ، نَظَرَتْ إِلَيْهِ وَقَالَتْ: «وَأَنْتَ كُنْتَ مَعَ يَسُوعَ ٱلنَّاصِرِيِّ!». ٦٧ 67
taṁ vihnitāpaṁ gṛhlantaṁ vilokya taṁ sunirīkṣya babhāṣe tvamapi nāsaratīyayīśoḥ saṅginām eko jana āsīḥ|
فَأَنْكَرَ قَائِلًا: «لَسْتُ أَدْرِي وَلَا أَفْهَمُ مَا تَقُولِينَ!». وَخَرَجَ خَارِجًا إِلَى ٱلدِّهْلِيزِ، فَصَاحَ ٱلدِّيكُ. ٦٨ 68
kintu sopahnutya jagāda tamahaṁ na vadmi tvaṁ yat kathayami tadapyahaṁ na buddhye| tadānīṁ pitare catvaraṁ gatavati kukkuṭo rurāva|
فَرَأَتْهُ ٱلْجَارِيَةُ أَيْضًا وَٱبْتَدَأَتْ تَقُولُ لِلْحَاضِرِينَ: «إِنَّ هَذَا مِنْهُمْ!». ٦٩ 69
athānyā dāsī pitaraṁ dṛṣṭvā samīpasthān janān jagāda ayaṁ teṣāmeko janaḥ|
فَأَنْكَرَ أَيْضًا. وَبَعْدَ قَلِيلٍ أَيْضًا قَالَ ٱلْحَاضِرُونَ لِبُطْرُسَ: «حَقًّا أَنْتَ مِنْهُمْ، لِأَنَّكَ جَلِيلِيٌّ أَيْضًا وَلُغَتُكَ تُشْبِهُ لُغَتَهُمْ!». ٧٠ 70
tataḥ sa dvitīyavāram apahnutavān paścāt tatrasthā lokāḥ pitaraṁ procustvamavaśyaṁ teṣāmeko janaḥ yatastvaṁ gālīlīyo nara iti tavoccāraṇaṁ prakāśayati|
فَٱبْتَدَأَ يَلْعَنُ وَيَحْلِفُ: «إِنِّي لَا أَعْرِفُ هَذَا ٱلرَّجُلَ ٱلَّذِي تَقُولُونَ عَنْهُ!». ٧١ 71
tadā sa śapathābhiśāpau kṛtvā provāca yūyaṁ kathāṁ kathayatha taṁ naraṁ na jāne'haṁ|
وَصَاحَ ٱلدِّيكُ ثَانِيَةً، فَتَذَكَّرَ بُطْرُسُ ٱلْقَوْلَ ٱلَّذِي قَالَهُ لَهُ يَسُوعُ: «إِنَّكَ قَبْلَ أَنْ يَصِيحَ ٱلدِّيكُ مَرَّتَيْنِ، تُنْكِرُنِي ثَلَاثَ مَرَّاتٍ». فَلَمَّا تَفَكَّرَ بِهِ بَكَى. ٧٢ 72
tadānīṁ dvitīyavāraṁ kukkuṭo 'rāvīt| kukkuṭasya dvitīyaravāt pūrvvaṁ tvaṁ māṁ vāratrayam apahnoṣyasi, iti yadvākyaṁ yīśunā samuditaṁ tat tadā saṁsmṛtya pitaro roditum ārabhata|

< مَرْقُس 14 >