< ٢ تسالونيكي 2 >

ثُمَّ نَسْأَلُكُمْ أَيُّهَا ٱلْإِخْوَةُ مِنْ جِهَةِ مَجِيءِ رَبِّنَا يَسُوعَ ٱلْمَسِيحِ وَٱجْتِمَاعِنَا إِلَيْهِ، ١ 1
he bhrātaraḥ, asmākaṁ prabho ryīśukhrīṣṭasyāgamanaṁ tasya samīpe 'smākaṁ saṁsthitiñcādhi vayaṁ yuṣmān idaṁ prārthayāmahe,
أَنْ لَا تَتَزَعْزَعُوا سَرِيعًا عَنْ ذِهْنِكُمْ، وَلَا تَرْتَاعُوا، لَا بِرُوحٍ وَلَا بِكَلِمَةٍ وَلَا بِرِسَالَةٍ كَأَنَّهَا مِنَّا: أَيْ أَنَّ يَوْمَ ٱلْمَسِيحِ قَدْ حَضَرَ. ٢ 2
prabhestad dinaṁ prāyeṇopasthitam iti yadi kaścid ātmanā vācā vā patreṇa vāsmākam ādeśaṁ kalpayan yuṣmān gadati tarhi yūyaṁ tena cañcalamanasa udvignāśca na bhavata|
لَا يَخْدَعَنَّكُمْ أَحَدٌ عَلَى طَرِيقَةٍ مَا، لِأَنَّهُ لَا يَأْتِي إِنْ لَمْ يَأْتِ ٱلِٱرْتِدَادُ أَوَّلًا، وَيُسْتَعْلَنْ إِنْسَانُ ٱلْخَطِيَّةِ، ٱبْنُ ٱلْهَلَاكِ، ٣ 3
kenāpi prakāreṇa ko'pi yuṣmān na vañcayatu yatastasmād dināt pūrvvaṁ dharmmalopenopasyātavyaṁ,
ٱلْمُقَاوِمُ وَٱلْمُرْتَفِعُ عَلَى كُلِّ مَا يُدْعَى إِلَهًا أَوْ مَعْبُودًا، حَتَّى إِنَّهُ يَجْلِسُ فِي هَيْكَلِ ٱللهِ كَإِلَهٍ، مُظْهِرًا نَفْسَهُ أَنَّهُ إِلَهٌ. ٤ 4
yaśca jano vipakṣatāṁ kurvvan sarvvasmād devāt pūjanīyavastuśconnaṁsyate svam īśvaramiva darśayan īśvaravad īśvarasya mandira upavekṣyati ca tena vināśapātreṇa pāpapuruṣeṇodetavyaṁ|
أَمَا تَذْكُرُونَ أَنِّي وَأَنَا بَعْدُ عِنْدَكُمْ، كُنْتُ أَقُولُ لَكُمْ هَذَا؟ ٥ 5
yadāhaṁ yuṣmākaṁ sannidhāvāsaṁ tadānīm etad akathayamiti yūyaṁ kiṁ na smaratha?
وَٱلْآنَ تَعْلَمُونَ مَا يَحْجِزُ حَتَّى يُسْتَعْلَنَ فِي وَقْتِهِ. ٦ 6
sāmprataṁ sa yena nivāryyate tad yūyaṁ jānītha, kintu svasamaye tenodetavyaṁ|
لِأَنَّ سِرَّ ٱلْإِثْمِ ٱلْآنَ يَعْمَلُ فَقَطْ، إِلَى أَنْ يُرْفَعَ مِنَ ٱلْوَسَطِ ٱلَّذِي يَحْجِزُ ٱلْآنَ، ٧ 7
vidharmmasya nigūḍho guṇa idānīmapi phalati kintu yastaṁ nivārayati so'dyāpi dūrīkṛto nābhavat|
وَحِينَئِذٍ سَيُسْتَعْلَنُ ٱلْأَثِيمُ، ٱلَّذِي ٱلرَّبُّ يُبِيدُهُ بِنَفْخَةِ فَمِهِ، وَيُبْطِلُهُ بِظُهُورِ مَجِيئِهِ. ٨ 8
tasmin dūrīkṛte sa vidharmmyudeṣyati kintu prabhu ryīśuḥ svamukhapavanena taṁ vidhvaṁsayiṣyati nijopasthitestejasā vināśayiṣyati ca|
ٱلَّذِي مَجِيئُهُ بِعَمَلِ ٱلشَّيْطَانِ، بِكُلِّ قُوَّةٍ، وَبِآيَاتٍ وَعَجَائِبَ كَاذِبَةٍ، ٩ 9
śayatānasya śaktiprakāśanād vināśyamānānāṁ madhye sarvvavidhāḥ parākramā bhramikā āścaryyakriyā lakṣaṇānyadharmmajātā sarvvavidhapratāraṇā ca tasyopasthiteḥ phalaṁ bhaviṣyati;
وَبِكُلِّ خَدِيعَةِ ٱلْإِثْمِ، فِي ٱلْهَالِكِينَ، لِأَنَّهُمْ لَمْ يَقْبَلُوا مَحَبَّةَ ٱلْحَقِّ حَتَّى يَخْلُصُوا. ١٠ 10
yato hetoste paritrāṇaprāptaye satyadharmmasyānurāgaṁ na gṛhītavantastasmāt kāraṇād
وَلِأَجْلِ هَذَا سَيُرْسِلُ إِلَيْهِمُ ٱللهُ عَمَلَ ٱلضَّلَالِ، حَتَّى يُصَدِّقُوا ٱلْكَذِبَ، ١١ 11
īśvareṇa tān prati bhrāntikaramāyāyāṁ preṣitāyāṁ te mṛṣāvākye viśvasiṣyanti|
لِكَيْ يُدَانَ جَمِيعُ ٱلَّذِينَ لَمْ يُصَدِّقُوا ٱلْحَقَّ، بَلْ سُرُّوا بِٱلْإِثْمِ. ١٢ 12
yato yāvanto mānavāḥ satyadharmme na viśvasyādharmmeṇa tuṣyanti taiḥ sarvvai rdaṇḍabhājanai rbhavitavyaṁ|
وَأَمَّا نَحْنُ فَيَنْبَغِي لَنَا أَنْ نَشْكُرَ ٱللهَ كُلَّ حِينٍ لِأَجْلِكُمْ أَيُّهَا ٱلْإِخْوَةُ ٱلْمَحْبُوبُونَ مِنَ ٱلرَّبِّ، أَنَّ ٱللهَ ٱخْتَارَكُمْ مِنَ ٱلْبَدْءِ لِلْخَلَاصِ، بِتَقْدِيسِ ٱلرُّوحِ وَتَصْدِيقِ ٱلْحَقِّ. ١٣ 13
he prabhoḥ priyā bhrātaraḥ, yuṣmākaṁ kṛta īśvarasya dhanyavādo'smābhiḥ sarvvadā karttavyo yata īśvara ā prathamād ātmanaḥ pāvanena satyadharmme viśvāsena ca paritrāṇārthaṁ yuṣmān varītavān
ٱلْأَمْرُ ٱلَّذِي دَعَاكُمْ إِلَيْهِ بِإِنْجِيلِنَا، لِٱقْتِنَاءِ مَجْدِ رَبِّنَا يَسُوعَ ٱلْمَسِيحِ. ١٤ 14
tadarthañcāsmābhi rghoṣitena susaṁvādena yuṣmān āhūyāsmākaṁ prabho ryīśukhrīṣṭasya tejaso'dhikāriṇaḥ kariṣyati|
فَٱثْبُتُوا إِذًا أَيُّهَا ٱلْإِخْوَةُ وَتَمَسَّكُوا بِٱلتَّعَالِيمِ ٱلَّتِي تَعَلَّمْتُمُوهَا، سَوَاءٌ كَانَ بِٱلْكَلَامِ أَمْ بِرِسَالَتِنَا. ١٥ 15
ato he bhrātaraḥ yūyam asmākaṁ vākyaiḥ patraiśca yāṁ śikṣāṁ labdhavantastāṁ kṛtsnāṁ śikṣāṁ dhārayantaḥ susthirā bhavata|
وَرَبُّنَا نَفْسُهُ يَسُوعُ ٱلْمَسِيحُ، وَٱللهُ أَبُونَا ٱلَّذِي أَحَبَّنَا وَأَعْطَانَا عَزَاءً أَبَدِيًّا وَرَجَاءً صَالِحًا بِٱلنِّعْمَةِ، (aiōnios g166) ١٦ 16
asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān (aiōnios g166)
يُعَزِّي قُلُوبَكُمْ وَيُثَبِّتُكُمْ فِي كُلِّ كَلَامٍ وَعَمَلٍ صَالِحٍ. ١٧ 17
sa svayaṁ yuṣmākam antaḥkaraṇāni sāntvayatu sarvvasmin sadvākye satkarmmaṇi ca susthirīkarotu ca|

< ٢ تسالونيكي 2 >