< Titus 1 >
1 Bulus, kucin Kutelle nin nanan kadura Yesu Kristi, udu utune ana yinu sa uyenu nale na ina fere naini nnuzu Kutelle nin tunu kidegene nin yinu udine nale na yina nin katwa kachine Kutelle
अनन्तजीवनस्याशातो जाताया ईश्वरभक्ते र्योग्यस्य सत्यमतस्य यत् तत्वज् नानं यश्च विश्वास ईश्वरस्याभिरुचितलोकै र्लभ्यते तदर्थं (aiōnios )
2 Nin likara kibinai au lai sa liga, un Kutelle ulena adini kinu b, nin likawali vat kafin uur kubi. (aiōnios )
यीशुख्रीष्टस्य प्रेरित ईश्वरस्य दासः पौलो. अहं साधारणविश्वासात् मम प्रकृतं धर्म्मपुत्रं तीतं प्रति लिखमि।
3 Kubi kucine awati uliru kadura me kitini ayina nin me in suu. Inwadin woru in suu nani bara ubelu Kutelle una tuchu bite.
निष्कपट ईश्वर आदिकालात् पूर्व्वं तत् जीवनं प्रतिज् नातवान् स्वनिरूपितसमये च घोषणया तत् प्रकाशितवान्।
4 Udu kiti Titus, gono kidegen nanya yinu sa uyen. Ubolu Kutelle nkuneme nin shau kibinai nnuzu Kutelle nin Kristi Yesu. unan tucu bite.
मम त्रातुरीश्वरस्याज् नया च तस्य घोषणं मयि समर्पितम् अभूत्। अस्माकं तात ईश्वरः परित्राता प्रभु र्यीशुख्रीष्टश्च तुभ्यम् अनुग्रहं दयां शान्ति न्च वितरतु।
5 Bara nani iwa cinfi nanya Krete, uma suu imene na ti sa suu ba unin tarda akune ucharananya ni gbir nafo na ina belin fi.
त्वं यद् असम्पूर्णकार्य्याणि सम्पूरये र्मदीयादेशाच्च प्रतिनगरं प्राचीनगणान् नियोजयेस्तदर्थमहं त्वां क्रीत्युपद्वीपे स्थापयित्वा गतवान्।
6 Akune na iwa yita nin dinon b, ules uwani urum nin nono nayi achine na nin dinonkibinai ba nin salin lazu nliru.
तस्माद् यो नरो. अनिन्दित एकस्या योषितः स्वामी विश्वासिनाम् अपचयस्यावाध्यत्वस्य वा दोषेणालिप्ताना न्च सन्तानानां जनको भवति स एव योग्यः।
7 Uhoon igime ame unan yenjue, kilari Kutelle yita lau sa kulapi. na awa yita
यतो हेतोरद्यक्षेणेश्वरस्य गृहाद्यक्षेणेवानिन्दनीयेन भवितव्यं। तेन स्वेच्छाचारिणा क्रोधिना पानासक्तेन प्रहारकेण लोभिना वा न भवितव्यं
8 Nin nani na ayita una sesu namara, una suu nilemong na chou. Ayita unan kpilzu uchine ayita lau, una feu Kuteele nin minu litime.
किन्त्वतिथिसेवकेन सल्लोकानुरागिणा विनीतेन न्याय्येन धार्म्मिकेण जितेन्द्रियेण च भवितव्यं,
9 Ulena ama minu gagan ligulan kidegen, bara anan taa among likara nanya liru uchine nin dursuzu uchine nin kelu na le na inari ghe.
उपदेशे च विश्वस्तं वाक्यं तेन धारितव्यं यतः स यद् यथार्थेनोपदेशेन लोकान् विनेतुं विघ्नकारिणश्च निरुत्तरान् कर्त्तुं शक्नुयात् तद् आवश्यकं।
10 Bara among duku gbardan anannazu kiti masaman ale na ina suu nani ukachiya ti gbulan mine cauzin ba. Idin rusuzu anit udu lidina linanzan.
यतस्ते बहवो. अवाध्या अनर्थकवाक्यवादिनः प्रव न्चकाश्च सन्ति विशेषतश्छिन्नत्वचां मध्ये केचित् तादृशा लोकाः सन्ति।
11 Ucaun ikpadani. Idin dursuzu ilemon na icau idusuza ba, bara imong chiin insali riba nin musuzu kilari.
तेषा न्च वाग्रोध आवश्यको यतस्ते कुत्सितलाभस्याशयानुचितानि वाक्यानि शिक्षयन्तो निखिलपरिवाराणां सुमतिं नाशयन्ति।
12 Umong mine, adi jinjin ka aworoAnan fulzu kinu nsali ligan inani iyita imun fiu nafo inawan ten, nin kugbala nidowo.''
तेषां स्वदेशीय एको भविष्यद्वादी वचनमिदमुक्तवान्, यथा, क्रीतीयमानवाः सर्व्वे सदा कापट्यवादिनः। हिंस्रजन्तुसमानास्ते. अलसाश्चोदरभारतः॥
13 Ule ulire kidegegher, tamas ukele nani ina su dert nanya yinnu sauyenu.
साक्ष्यमेतत् तथ्यं, अतो हेतोस्त्वं तान् गाढं भर्त्सय ते च यथा विश्वासे स्वस्था भवेयु
14 Nauwa nii kibinai fe na Yahudawa nin na biin mine ba, ko udu tidokoki nanit na kpila nin kibinai kit kidegene.
र्यिहूदीयोपाख्यानेषु सत्यमतभ्रष्टानां मानवानाम् आज् नासु च मनांसि न निवेशयेयुस्तथादिश।
15 Udu kiti na le na idi lau, vat umong di lau. Bara udu kiti na lena idi zemzem nin diru yinu nimong ilau. Bara nibinai mine nin kpilizu mine di nanzanghari.
शुचीनां कृते सर्व्वाण्येव शुचीनि भवन्ति किन्तु कल ण्कितानाम् अविश्वासिना न्च कृते शुचि किमपि न भवति यतस्तेषां बुद्धयः संवेदाश्च कल ण्किताः सन्ति।
16 Imasi fo iyiru Kutelle, bara nani inani narighe nin matiza mine. Na icau ba inin di gbas. Na katwa kacine di kiti mine ba.
ईश्वरस्य j नानं ते प्रतिजानन्ति किन्तु कर्म्मभिस्तद् अन ण्गीकुर्व्वते यतस्ते गर्हिता अनाज् नाग्राहिणः सर्व्वसत्कर्म्मणश्चायोग्याः सन्ति।