< Titus 1 >

1 Bulus, kucin Kutelle nin nanan kadura Yesu Kristi, udu utune ana yinu sa uyenu nale na ina fere naini nnuzu Kutelle nin tunu kidegene nin yinu udine nale na yina nin katwa kachine Kutelle
anantajīvanasyāśāto jātāyā īśvarabhakte ryogyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalokai rlabhyate tadarthaṁ (aiōnios g166)
2 Nin likara kibinai au lai sa liga, un Kutelle ulena adini kinu b, nin likawali vat kafin uur kubi. (aiōnios g166)
yīśukhrīṣṭasya prerita īśvarasya dāsaḥ paulo'haṁ sādhāraṇaviśvāsāt mama prakṛtaṁ dharmmaputraṁ tītaṁ prati likhami|
3 Kubi kucine awati uliru kadura me kitini ayina nin me in suu. Inwadin woru in suu nani bara ubelu Kutelle una tuchu bite.
niṣkapaṭa īśvara ādikālāt pūrvvaṁ tat jīvanaṁ pratijñātavān svanirūpitasamaye ca ghoṣaṇayā tat prakāśitavān|
4 Udu kiti Titus, gono kidegen nanya yinu sa uyen. Ubolu Kutelle nkuneme nin shau kibinai nnuzu Kutelle nin Kristi Yesu. unan tucu bite.
mama trāturīśvarasyājñayā ca tasya ghoṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu|
5 Bara nani iwa cinfi nanya Krete, uma suu imene na ti sa suu ba unin tarda akune ucharananya ni gbir nafo na ina belin fi.
tvaṁ yad asampūrṇakāryyāṇi sampūraye rmadīyādeśācca pratinagaraṁ prācīnagaṇān niyojayestadarthamahaṁ tvāṁ krītyupadvīpe sthāpayitvā gatavān|
6 Akune na iwa yita nin dinon b, ules uwani urum nin nono nayi achine na nin dinonkibinai ba nin salin lazu nliru.
tasmād yo naro 'nindita ekasyā yoṣitaḥ svāmī viśvāsinām apacayasyāvādhyatvasya vā doṣeṇāliptānāñca santānānāṁ janako bhavati sa eva yogyaḥ|
7 Uhoon igime ame unan yenjue, kilari Kutelle yita lau sa kulapi. na awa yita
yato hetoradyakṣeṇeśvarasya gṛhādyakṣeṇevānindanīyena bhavitavyaṁ| tena svecchācāriṇā krodhinā pānāsaktena prahārakeṇa lobhinā vā na bhavitavyaṁ
8 Nin nani na ayita una sesu namara, una suu nilemong na chou. Ayita unan kpilzu uchine ayita lau, una feu Kuteele nin minu litime.
kintvatithisevakena sallokānurāgiṇā vinītena nyāyyena dhārmmikeṇa jitendriyeṇa ca bhavitavyaṁ,
9 Ulena ama minu gagan ligulan kidegen, bara anan taa among likara nanya liru uchine nin dursuzu uchine nin kelu na le na inari ghe.
upadeśe ca viśvastaṁ vākyaṁ tena dhāritavyaṁ yataḥ sa yad yathārthenopadeśena lokān vinetuṁ vighnakāriṇaśca niruttarān karttuṁ śaknuyāt tad āvaśyakaṁ|
10 Bara among duku gbardan anannazu kiti masaman ale na ina suu nani ukachiya ti gbulan mine cauzin ba. Idin rusuzu anit udu lidina linanzan.
yataste bahavo 'vādhyā anarthakavākyavādinaḥ pravañcakāśca santi viśeṣataśchinnatvacāṁ madhye kecit tādṛśā lokāḥ santi|
11 Ucaun ikpadani. Idin dursuzu ilemon na icau idusuza ba, bara imong chiin insali riba nin musuzu kilari.
teṣāñca vāgrodha āvaśyako yataste kutsitalābhasyāśayānucitāni vākyāni śikṣayanto nikhilaparivārāṇāṁ sumatiṁ nāśayanti|
12 Umong mine, adi jinjin ka aworoAnan fulzu kinu nsali ligan inani iyita imun fiu nafo inawan ten, nin kugbala nidowo.''
teṣāṁ svadeśīya eko bhaviṣyadvādī vacanamidamuktavān, yathā, krītīyamānavāḥ sarvve sadā kāpaṭyavādinaḥ| hiṁsrajantusamānāste 'lasāścodarabhārataḥ||
13 Ule ulire kidegegher, tamas ukele nani ina su dert nanya yinnu sauyenu.
sākṣyametat tathyaṁ, ato hetostvaṁ tān gāḍhaṁ bhartsaya te ca yathā viśvāse svasthā bhaveyu
14 Nauwa nii kibinai fe na Yahudawa nin na biin mine ba, ko udu tidokoki nanit na kpila nin kibinai kit kidegene.
ryihūdīyopākhyāneṣu satyamatabhraṣṭānāṁ mānavānām ājñāsu ca manāṁsi na niveśayeyustathādiśa|
15 Udu kiti na le na idi lau, vat umong di lau. Bara udu kiti na lena idi zemzem nin diru yinu nimong ilau. Bara nibinai mine nin kpilizu mine di nanzanghari.
śucīnāṁ kṛte sarvvāṇyeva śucīni bhavanti kintu kalaṅkitānām aviśvāsināñca kṛte śuci kimapi na bhavati yatasteṣāṁ buddhayaḥ saṁvedāśca kalaṅkitāḥ santi|
16 Imasi fo iyiru Kutelle, bara nani inani narighe nin matiza mine. Na icau ba inin di gbas. Na katwa kacine di kiti mine ba.
īśvarasya jñānaṁ te pratijānanti kintu karmmabhistad anaṅgīkurvvate yataste garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyogyāḥ santi|

< Titus 1 >