< Markos 7 >
1 A farisawa so kiti kirum ligowe na Yisa, nan nadidye nyiru niyerte na iwa dak unuzun Urushalima.
anantaraṁ yirūśālama āgatāḥ phirūśino'dhyāpakāśca yīśoḥ samīpam āgatāḥ|
2 Ba iyene among nan nya nono katwa me ili nimonli nin dinong nachara mine, wati na iwa kusu achara ba.
te tasya kiyataḥ śiṣyān aśucikarairarthāda aprakṣālitahastai rbhuñjato dṛṣṭvā tānadūṣayan|
3 (Bara na inung a Farisawa nan na Yahudawa vat, na idin li imonli ba se ikusu achara lau; na idin su avu nin kani kite ba, bara iwa seru nani kiti nakune minerẹ.
yataḥ phirūśinaḥ sarvvayihūdīyāśca prācāṁ paramparāgatavākyaṁ sammanya pratalena hastān aprakṣālya na bhuñjate|
4 Andi a Farisawa nsa unuzun kasau, na asa ileo imonli ba se isulsuna. Tutung ti duka di nani ku gbardang to na idin dorte nin likara, nafo ukuzu tikop, ameleng, asu-nishik, umunu kitin lisosin linimolẹ wang.)
āpanādāgatya majjanaṁ vinā na khādanti; tathā pānapātrāṇāṁ jalapātrāṇāṁ pittalapātrāṇām āsanānāñca jale majjanam ityādayonyepi bahavasteṣāmācārāḥ santi|
5 A Farisawa nan nadidyan yiru niyertẹ tirino Yisa ku, ''Iyaghari ta na nono katwa fe din dortu ugadu nakune ba, bara na idin li nimonli mine sa ukusu nachara?
te phirūśino'dhyāpakāśca yīśuṁ papracchuḥ, tava śiṣyāḥ prācāṁ paramparāgatavākyānusāreṇa nācaranto'prakṣālitakaraiḥ kuto bhujaṁte?
6 A woro nani, ''Ishaya unan liru nin nu Kutellẹ wa yertin gai kitene kinu ndortu liru Kutellẹ na idin su, 'Anit alele din sue liru nin na kpa tinu minere, a nibinayi mine yita piit ninmi.
tataḥ sa pratyuvāca kapaṭino yuṣmān uddiśya yiśayiyabhaviṣyadvādī yuktamavādīt| yathā svakīyairadharairete sammanyanate sadaiva māṁ| kintu matto viprakarṣe santi teṣāṁ manāṁsi ca|
7 U dortu mine kuholari su unin, idin dursuzu tiduka nanitari, na un Kutellẹ ba.
śikṣayanto bidhīn nnājñā bhajante māṁ mudhaiva te|
8 Ina filin uduka Kutellẹ i nanin na kifo adadun ngadu nanit asirne.''
yūyaṁ jalapātrapānapātrādīni majjayanto manujaparamparāgatavākyaṁ rakṣatha kintu īśvarājñāṁ laṁghadhve; aparā īdṛśyonekāḥ kriyā api kurudhve|
9 A woro, i lanza nmang infillu duka Kutellẹ inan yinnọ udortu gadu!
anyañcākathayat yūyaṁ svaparamparāgatavākyasya rakṣārthaṁ spaṣṭarūpeṇa īśvarājñāṁ lopayatha|
10 Unnare Musa wa woro, na uchif fe nin nafighe ngogong, tutung urika na adin su uliru unanzang ayasa uchif nin nna, aba ku gbas.'
yato mūsādvārā proktamasti svapitarau sammanyadhvaṁ yastu mātaraṁ pitaraṁ vā durvvākyaṁ vakti sa nitāntaṁ hanyatāṁ|
11 Anughe kuru iworo, ''Asa unit belle uchif me sa aname, vat ubunu urika na usere kiti nin kobaghari,'' (wati nworu, 'imon nni Kutlellẹri) -
kintu madīyena yena dravyeṇa tavopakārobhavat tat karbbāṇamarthād īśvarāya niveditam idaṁ vākyaṁ yadi kopi pitaraṁ mātaraṁ vā vakti
12 na asa iyinna asu uchifi me sa uname katwa ba.
tarhi yūyaṁ mātuḥ pitu rvopakāraṁ karttāṁ taṁ vārayatha|
13 Idin tizu uduka Kutellẹ shogo-shogo bara udortu timin ti duka idimun. Nan nimon gbardan irika na idin sue.''
itthaṁ svapracāritaparamparāgatavākyena yūyam īśvarājñāṁ mudhā vidhadvve, īdṛśānyanyānyanekāni karmmāṇi kurudhve|
14 Ayichila ligozin nanite aworo ani, ''Lanzanni, vat mine, ikuru iyinin.
atha sa lokānāhūya babhāṣe yūyaṁ sarvve madvākyaṁ śṛṇuta budhyadhvañca|
15 Na imon nnuzun dasari irika na idin pichu nan nya kidowong nit din nanzughe ba. Imon irika na idin nuchu nan nya nutere din nanzughe.
bāhyādantaraṁ praviśya naramamedhyaṁ karttāṁ śaknoti īdṛśaṁ kimapi vastu nāsti, varam antarād bahirgataṁ yadvastu tanmanujam amedhyaṁ karoti|
16 Vat urika na adinin natuf nlanzun liru na alanza.''
yasya śrotuṁ śrotre staḥ sa śṛṇotu|
17 Nene kube na Yisa wa chin ligozin nanite a pira kilari, anan katwa me tiringhe tigoldo tone. Yisa woro,
tataḥ sa lokān hitvā gṛhamadhyaṁ praviṣṭastadā śiṣyāstadṛṣṭāntavākyārthaṁ papracchuḥ|
18 ''Anung wang dunani sa uyinnue? Na anung yene nwo vat nimon ile na ipira unit unuzun ndas na inare din nanzughe ba,
tasmāt sa tān jagāda yūyamapi kimetādṛgabodhāḥ? kimapi dravyaṁ bāhyādantaraṁ praviśya naramamedhyaṁ karttāṁ na śaknoti kathāmimāṁ kiṁ na budhyadhve?
19 bara na iwaya ipira nan nya kibinayi ba, asa ipira nan nya liburu me, idi tolu itunna idi nuzu kitin tin das (npunju).''
tat tadantarna praviśati kintu kukṣimadhyaṁ praviśati śeṣe sarvvabhuktavastugrāhiṇi bahirdeśe niryāti|
20 A woro, “Imon irika na idin nuchu daga nanya nit usurneri din nanzughe.
aparamapyavādīd yannarānnireti tadeva naramamedhyaṁ karoti|
21 Bara nan nya kibinayin nit usurneri, makpilizu-kpilizun magunta din nuchu ku, unozu nin nin nawani sa nalililme, likiri, umolsu nanit,
yato'ntarād arthān mānavānāṁ manobhyaḥ kucintā parastrīveśyāgamanaṁ
22 unozu nin wani nilugma sa gakilime nilugma, kunannizi, umagunta, usali kidegen, usu nlazun mang, tinanayi nin linbu nmong, ufiu liti, tilalang.
naravadhaścauryyaṁ lobho duṣṭatā pravañcanā kāmukatā kudṛṣṭirīśvaranindā garvvastama ityādīni nirgacchanti|
23 Vat nimon magunta ilele din nuchu nan nya liburin nitari, inare din nanzu unit.
etāni sarvvāṇi duritānyantarādetya naramamedhyaṁ kurvvanti|
24 A fita kikane a gya udu kusarin Sur nin Sidon. A pira nkan kilari bara na awa dinin su umun yinin aduka ba, bara nani na awa yenshin ba.
atha sa utthāya tatsthānāt sorasīdonpurapradeśaṁ jagāma tatra kimapi niveśanaṁ praviśya sarvvairajñātaḥ sthātuṁ matiñcakre kintu guptaḥ sthātuṁ na śaśāka|
25 Na nin dandaunu umong uwani na kashune wadi nin nagbergenu uwani une lanza ubeleng Yisa adah ada deu na bunun me.
yataḥ suraphainikīdeśīyayūnānīvaṁśodbhavastriyāḥ kanyā bhūtagrastāsīt| sā strī tadvārttāṁ prāpya tatsamīpamāgatya taccaraṇayoḥ patitvā
26 Uwani une ushono hẹllen iyawa ri unuzu surofinikiya, a fuu ye acara anutun agbergene nanyan shune me.
svakanyāto bhūtaṁ nirākarttāṁ tasmin vinayaṁ kṛtavatī|
kintu yīśustāmavadat prathamaṁ bālakāstṛpyantu yato bālakānāṁ khādyaṁ gṛhītvā kukkurebhyo nikṣepo'nucitaḥ|
28 Iwa kifo munu idomun kiti nagoh, na iwah fya ayi mine kifene nile imon na iba bellu ba. Ka na iba bellu nkoni kube amon nanyan nkoni kube, ille imon na iba bellu ima nie munu; na nughere masu ulire ba, nfip Kutellẹari. Gwana banii gwana me imollu, uchif nin gono me. Nono ba fiu nibineyi nachif mine bara imolsu nanin. Anit vat ba naari munu bara lissanni. Amma ule na a ba tere, kibinai me aba se ulai.
tadā sā strī tamavādīt bhoḥ prabho tat satyaṁ tathāpi mañcādhaḥsthāḥ kukkurā bālānāṁ karapatitāni khādyakhaṇḍāni khādanti|
29 A woro, “Bara na ubenle nani, can fi. Ku gbergene in nuzu nanyan nshono fe.”
tataḥ so'kathayad etatkathāhetoḥ sakuśalā yāhi tava kanyāṁ tyaktvā bhūto gataḥ|
30 Uwane kpilla Kilari adi se gone nọn kitenen nkomi, kugbergene nuzu.
atha sā strī gṛhaṁ gatvā kanyāṁ bhūtatyaktāṁ śayyāsthitāṁ dadarśa|
31 Tutung anuzu kusarin Tyre, akatan Sida udak kurawan Galili, vat udu Kusarin Dikafoli.
punaśca sa sorasīdonpurapradeśāt prasthāya dikāpalideśasya prāntarabhāgena gālīljaladheḥ samīpaṁ gatavān|
32 I daghe nin mon unan nituri, unan sali nbellun liru gegeme, ifoghe acara a tarda kuture acara ulau me.
tadā lokairekaṁ badhiraṁ kadvadañca naraṁ tannikaṭamānīya tasya gātre hastamarpayituṁ vinayaḥ kṛtaḥ|
33 A nuzu ninghe nanya ligozin nanite udu kusari kurum a dudo atufe nin ticin me, atufuno attaf, a dudo lilem me.
tato yīśu rlokāraṇyāt taṁ nirjanamānīya tasya karṇayoṅgulī rdadau niṣṭhīvaṁ dattvā ca tajjihvāṁ pasparśa|
34 A ghantina izi kitene kani, aceu kibinai a woronghe, “ifafattha,” nworo, “puno”
anantaraṁ svargaṁ nirīkṣya dīrghaṁ niśvasya tamavadat itaphataḥ arthān mukto bhūyāt|
35 Na nin dodonu ba atufemme puno alanza, ikala ile imong na kese lilem me atuna nliru gegeme.
tatastatkṣaṇaṁ tasya karṇau muktau jihvāyāśca jāḍyāpagamāt sa suspaṣṭavākyamakathayat|
36 A wuno nani atuf na iwa belin umonba. Illeu ubun mbellu nimong na a kpada nani na iwa belin ba.
atha sa tān vāḍhamityādideśa yūyamimāṁ kathāṁ kasmaicidapi mā kathayata, kintu sa yati nyaṣedhat te tati bāhulyena prācārayan;
37 I su umamaki kang, nin nille imong na iyene, ibelle, “A su kanta gegeme. Atah kuturi alanza unan saling bellu nliru lirina.”
te'ticamatkṛtya parasparaṁ kathayāmāsuḥ sa badhirāya śravaṇaśaktiṁ mūkāya ca kathanaśaktiṁ dattvā sarvvaṁ karmmottamarūpeṇa cakāra|