< Markos 5 >
1 Idå ida kafina ule uwul kule, udu kon kusari nmyin nanit in Garasina.
atha tuu sindhupaara. m gatvaa gideriiyaprade"sa upatasthu. h|
2 Nin nuzun Yisa nan nya zirgin nmyene, umong unit nin ruhu unangzang zuro ninnghe. Unite wa nuzu nan nya nisek.
naukaato nirgatamaatraad apavitrabhuutagrasta eka. h "sma"saanaadetya ta. m saak. saac cakaara|
3 Unite wa sosin nan nya nisek. na umong wa duku ule na awasa a kifoghe ba, ma ining woro iterughe nin nyang.
sa "sma"saane. avaatsiit kopi ta. m "s. r"nkhalena badvvaa sthaapayitu. m naa"saknot|
4 Iwa sö ntechughe ayiri gbardang nin ni nyang nan tiseleng nabunu me. Vat nani asa a tacha inyanghe umunu tiselenghe ku. Na umong wa dutu ku nin likara nworu aterughe ba.
janairvaara. m niga. dai. h "s. r"nkhalai"sca sa baddhopi "s. r"nkhalaanyaak. r.sya mocitavaan niga. daani ca bha. mktvaa kha. n.da. m kha. n.da. m k. rtavaan kopi ta. m va"siikarttu. m na "sa"saka|
5 Ko kame kitik nin lirin nan nya nisek nin nakup, asa tiza ntèt ayilizuno abasa kidowo me nin natala apapat.
divaani"sa. m sadaa parvvata. m "sma"saana nca bhramitvaa ciit"sabda. m k. rtavaan graavabhi"sca svaya. m sva. m k. rtavaan|
6 Kube na awa tü iyizi ayene Yisa ku pït, atuna gya nin cum adi zuro nighe a tumuno nin nalun nbun me.
sa yii"su. m duuraat pa"syanneva dhaavan ta. m pra. nanaama ucairuva. m"scovaaca,
7 Ajarta nin liwui lidya, “Iyanghari nba su ninfi, Yisa, Gono Kutellẹ Kudindya? Umunu nin Kutellẹ yenje uwa tï nneo.”
he sarvvoparisthe"svaraputra yii"so bhavataa saha me ka. h sambandha. h? aha. m tvaamii"svare. na "saapaye maa. m maa yaataya|
8 Bara na Yisa wa din bellughe “Nuzu nya kidowon nnit ulele, fë uruhu unanzang”
yato yii"susta. m kathitavaan re apavitrabhuuta, asmaannaraad bahirnirgaccha|
9 A tiringhe, “Lisafe nghari?” Aworoghe “Lisaninghe libutari bara na ti karin.”
atha sa ta. m p. r.s. tavaan kinte naama? tena pratyukta. m vayamaneke. asmastato. asmannaama baahinii|
10 Aso nfoghe nachara aworoghe na awa nutun nani nkoni kusari nyë ba.
tatosmaan de"saanna pre. sayeti te ta. m praarthayanta|
11 Kikane kitene nakupe, ligö nalede wadi kileo ku.
tadaanii. m parvvata. m nika. saa b. rhan varaahavraja"scarannaasiit|
12 Ifoghe achara iworoghe, “Turno nari nan nya ligö nalede tipiru nan nya mine.”
tasmaad bhuutaa vinayena jagadu. h, amu. m varaahavrajam aa"srayitum asmaan prahi. nu|
13 Ayina nani mun idi piru. Tiruhu tinanzaghe tunna tinuzu tipira ligö naledẹ, itunna ilala rididi udi piru nan nya kurawa. Ngbardang ligö naledẹ wa duru amui aba na nmyenẹ wa gya nin naning.
yii"sunaanuj naataaste. apavitrabhuutaa bahirniryaaya varaahavraja. m praavi"san tata. h sarvve varaahaa vastutastu praayodvisahasrasa. m"nkhyakaa. h ka. takena mahaajavaad dhaavanta. h sindhau praa. naan jahu. h|
14 Anan su ncha naledẹ gya nin cum uduṣnan nya kipin idi belli imon ile na ise nani, anit tunna inuzu gbardang udun ndi yenu nbelenghe.
tasmaad varaahapaalakaa. h palaayamaanaa. h pure graame ca tadvaartta. m kathayaa ncakru. h| tadaa lokaa gha. tita. m tatkaaryya. m dra. s.tu. m bahirjagmu. h
15 Ida kitin Yisa, ida yene unite na awa di nan nya tishot nagbergenue sosin, a nin kirin a litulme kite. Fiu kifo kogha ku.
yii"so. h sannidhi. m gatvaa ta. m bhuutagrastam arthaad baahiniibhuutagrasta. m nara. m savastra. m sacetana. m samupavi. s.ta nca d. r.s. tvaa bibhyu. h|
16 Ale na iwa yene imon ile na isü unit une na awadi nin na gbergenue imon ile na inung yene ikuru ibelle nani ubelle nalede ane.
tato d. r.s. tatatkaaryyalokaastasya bhuutagrastanarasya varaahavrajasyaapi taa. m dha. tanaa. m var. nayaamaasu. h|
17 Anit ane na iwa dak kitin Yisa idin sughe kucukusu anuzu kagbiri mine.
tataste svasiimaato bahirgantu. m yii"su. m vinetumaarebhire|
18 Unite na awa di neo nin na gbergenue da kitin Yisa kube na awa ciju upiru nan nya zirgin nmyen uchin nyiu. Unite tiringhe sa aba yinnu igya ligowe ninghe.
atha tasya naukaaroha. nakaale sa bhuutamukto naa yii"sunaa saha sthaatu. m praarthayate;
19 Yisa wantighe ugyu ligowe nan ghinu, aworoghe, “Chang kilari kiti nanit fe, udi belli nani imon ile na Kutellẹ nṣufi, nin kune-kune na asufi.”
kintu sa tamananumatya kathitavaan tva. m nijaatmiiyaanaa. m samiipa. m g. rha nca gaccha prabhustvayi k. rpaa. m k. rtvaa yaani karmmaa. ni k. rtavaan taani taan j naapaya|
20 Unite tunna a gya adi malu kiti nin bellenghe vat nan nya Dikapolis imon ile na Yisa sughe mun. Vat mine tunna ita kpak.
ata. h sa prasthaaya yii"sunaa k. rta. m tatsarvvaa"scaryya. m karmma dikaapalide"se pracaarayitu. m praarabdhavaan tata. h sarvve lokaa aa"scaryya. m menire|
21 Kube na Yisa nkafina kurawe nan nya zirgin mmyene udu uleli uwule, ligozin nanit pitirno kupome, ame yisina ingau kurawe.
anantara. m yii"sau naavaa punaranyapaara uttiir. ne sindhuta. te ca ti. s.thati sati tatsamiipe bahulokaanaa. m samaagamo. abhuut|
22 Umon nan nya nadi dya kutin lira unan lisan Jairus, na awa yene Yisa ku, adeo nabunume.
apara. m yaayiir naamnaa ka"scid bhajanag. rhasyaadhipa aagatya ta. m d. r.s. tvaiva cara. nayo. h patitvaa bahu nivedya kathitavaan;
23 A tunna nfoghe nachara kang, aworoghe, “Kashono ni kabene din cinu ku. kusari ntafi da uda tardaghe uchara fe anan shinu ata ulai.”
mama kanyaa m. rtapraayaabhuud ato bhavaanetya tadaarogyaaya tasyaa gaatre hastam arpayatu tenaiva saa jiivi. syati|
24 Yisa gya ligo nin ghe ligozin nanit gbardang wufughe, i pardizaghe chot-chot.
tadaa yii"sustena saha calita. h kintu tatpa"scaad bahulokaa"scalitvaa taadgaatre patitaa. h|
25 Umon uwani wa duku na awa din neu nin yenu naffa akus likure nin naba.
atha dvaada"savar. saa. ni pradararoge. na
26 Awa niu kang nachara nanan tikankan. Awultino nachara me vat. Na ashino ba, ukone na yitan kpizinu.
"siir. naa cikitsakaanaa. m naanaacikitsaabhi"sca du. hkha. m bhuktavatii ca sarvvasva. m vyayitvaapi naarogya. m praaptaa ca punarapi pii. ditaasiicca
27 Alanza ubelleg Yisa. A tunna a kyio kimal me achina nan nya ligozine adudo kubaga kulutuk me.
yaa strii saa yii"so rvaarttaa. m praapya manasaakathayat yadyaha. m tasya vastramaatra spra. s.tu. m labheya. m tadaa rogahiinaa bhavi. syaami|
28 Aworo na kibinayi me, “Inwa dudo kubaga kulutuk me chas, nba shinu.”
atoheto. h saa lokaara. nyamadhye tatpa"scaadaagatya tasya vastra. m paspar"sa|
29 Na a dudoghe uyenu nafa me tunna uyisina, a tunna alanza ashino nan nya in niu me.
tenaiva tatk. sa. na. m tasyaa raktasrota. h "su. ska. m svaya. m tasmaad rogaanmuktaa ityapi dehe. anubhuutaa|
30 Yisa lanza deidei kidowo me likaran nuzu, a girtino nan nya ligozin nanite a tirino, “ghari dudo kultuk ning?”
atha svasmaat "sakti rnirgataa yii"suretanmanasaa j naatvaa lokanivaha. m prati mukha. m vyaav. rtya p. r.s. tavaan kena madvastra. m sp. r.s. ta. m?
31 Nono katwa me woroghe, “fen yene ligozin lole na ikilin fi unin woro gharin dudoiya?
tatastasya "si. syaa uucu. h bhavato vapu. si lokaa. h sa. mghar. santi tad d. r.s. tvaa kena madvastra. m sp. r.s. tamiti kuta. h kathayati?
32 Yisa gitirno yenju kiti anan yene sa ghari dudoghe.
kintu kena tat karmma k. rta. m tad dra. s.tu. m yii"su"scaturdi"so d. r.s. tavaan|
33 Uwani une nin yiru nimon ile na iseghe atunna ada nin fiu nin ketuzu kidowo a deu nbun Yisa a bellinghe kidegeghe vat.
tata. h saa strii bhiitaa kampitaa ca satii svasyaa rukpratikriyaa jaateti j naatvaagatya tatsammukhe patitvaa sarvvav. rttaanta. m satya. m tasmai kathayaamaasa|
34 Aworoghe ''ushononinghe, uyinnu sa uyenufe nnafi ushinu. Chang nan nya nayi ashewu uso uchine, fang sa ukonu''
tadaanii. m yii"sustaa. m gaditavaan, he kanye tava pratiitistvaam arogaamakarot tva. m k. seme. na vraja svarogaanmuktaa ca ti. s.tha|
35 A aduntun nliru nin wane, anit di dak unuzu kilarin nanbun kutin lirẹ, idin sughe, “ushonofe nku. Iyaghari nni nnan dursuzu nanite ijasi?
itivaakyavadanakaale bhajanag. rhaadhipasya nive"sanaal lokaa etyaadhipa. m babhaa. sire tava kanyaa m. rtaa tasmaad guru. m puna. h kuta. h kli"snaasi?
36 Na alanza imon ile na idin belle, Yisa woro nnan nbun kuti nlire,”na uwa lanza fiu ba. Yinin fi cas.”
kintu yii"sustad vaakya. m "srutvaiva bhajanag. rhaadhipa. m gaditavaan maa bhai. sii. h kevala. m vi"svaasihi|
37 Na awa yinnin umon nan nya nanite dofinghe ba, ma Bitrus nin Yakubu, a Yuhana gwanan Yakubu.
atha pitaro yaakuub tadbhraataa yohan ca etaan vinaa kamapi svapa"scaad yaatu. m naanvamanyata|
38 Ipira nan nya kilarin nnan bun kuti nlire. Yisa yene ubunkurunu kiti, anite nin di kuculu nin kalzun ntẹt.
tasya bhajanag. rhaadhipasya nive"sanasamiipam aagatya kalaha. m bahurodana. m vilaapa nca kurvvato lokaan dadar"sa|
39 Na apira kilare, aworo nani, ''iyaghari nta ibukuro kiti nene, nin kuculu? Kabure nku ba, adin nmorori.''
tasmaan nive"sana. m pravi"sya proktavaan yuuya. m kuta ittha. m kalaha. m rodana nca kurutha? kanyaa na m. rtaa nidraati|
40 Isisaghe tak, atunna anutuno nani vat ndas. Atunna ayira uchife nin nnan gone nan nalenge na iwa di ligowe, ipira nan nya kutiyẹ na gono wa nonku.
tasmaatte tamupajahasu. h kintu yii"su. h sarvvaana bahi. sk. rtya kanyaayaa. h pitarau svasa"ngina"sca g. rhiitvaa yatra kanyaasiit tat sthaana. m pravi. s.tavaan|
41 A kifo gonẹ inchara, a woroghe ''Talitha koumi,'' unnare, kabura, nworofi fita.''
atha sa tasyaa. h kanyaayaa hastau dh. rtvaa taa. m babhaa. se. taaliithaa kuumii, arthato he kanye tvamutti. s.tha ityaaj naapayaami|
42 kabure fita deidei a tunnan chin (akus kanin likure nin nabari wadi). Anite vat umamaki kifonani.
tunaiva tatk. sa. na. m saa dvaada"savar. savayaskaa kanyaa potthaaya calitumaarebhe, ita. h sarvve mahaavismaya. m gataa. h|
43 A kpada nani nin likara yenje umon wa yinin imon ile na asu. A woro nani nanghe imonli ali.
tata etasyai ki ncit khaadya. m datteti kathayitvaa etatkarmma kamapi na j naapayateti d. r.dhamaadi. s.tavaan|