< Markos 4 >

1 Tutung acizina udursuzu nani nbiu kuli. igozi nanit gbardang kilinghe, apira nan nya zirgin nmyen acha-chana udu nan nya kule, aso nan nye. Vat ligonzighe wa di mbiu kule.
anantaraṁ sa samudrataṭe punarupadeṣṭuṁ prārebhe, tatastatra bahujanānāṁ samāgamāt sa sāgaropari naukāmāruhya samupaviṣṭaḥ; sarvve lokāḥ samudrakūle tasthuḥ|
2 A dursuzo nani imon gbardang nin tinan tigoldo, nan nya dursuzoe, a woro nani:
tadā sa dṛṣṭāntakathābhi rbahūpadiṣṭavān upadiśaṁśca kathitavān,
3 Lanzan unan tibila wa nusu udu tibila.
avadhānaṁ kuruta, eko bījavaptā bījāni vaptuṁ gataḥ;
4 Adi tibile, imong imus disso libau, aying da zoto ining.
vapanakāle kiyanti bījāni mārgapāśve patitāni, tata ākāśīyapakṣiṇa etya tāni cakhāduḥ|
5 Imong imus disso kupanbaran, bara usalin nmyin, imuse nuzu deidei, bara na nmyine wa di tendeleng.
kiyanti bījāni svalpamṛttikāvatpāṣāṇabhūmau patitāni tāni mṛdolpatvāt śīghramaṅkuritāni;
6 Kube na uwui wa ghana, bara na nmyine wadi tendeleng kutyiene pya itunna ikoto.
kintūdite sūryye dagdhāni tathā mūlāno nādhogatatvāt śuṣkāṇi ca|
7 Imon imus disso nan nya nimart. Na imarte kuno itunna iparda ining na ita iyip ba.
kiyanti bījāni kaṇṭakivanamadhye patitāni tataḥ kaṇṭakāni saṁvṛdvya tāni jagrasustāni na ca phalitāni|
8 Imon iyip disso kutyen kucine ikunjo ini yatina ita kpasharak. ining macha ita iyoli, imon akut atat, imon akut kutocin, imon akalt-akalt ikata intibile.”
tathā kiyanti bījānyuttamabhūmau patitāni tāni saṁvṛdvya phalānyutpāditāni kiyanti bījāni triṁśadguṇāni kiyanti ṣaṣṭiguṇāni kiyanti śataguṇāni phalāni phalitavanti|
9 Aworo “Ulenge na adinin natuf in lanze na alanza.”
atha sa tānavadat yasya śrotuṁ karṇau staḥ sa śṛṇotu|
10 Kube na Yisa wa di usamme, ale na iwa di susut ligowe nighe nin nono katwa me likure nin nan waba itiringhe tigoldo tone.
tadanantaraṁ nirjanasamaye tatsaṅgino dvādaśaśiṣyāśca taṁ taddṛṣṭāntavākyasyārthaṁ papracchuḥ|
11 A woro nani, “Anunghere ina ni minu uyiru nimon ilenvge na iyeshin kipin tigo Kutellẹ. Inung ale na idin das ko iyeme imon mine se nin tinnan tigoldo,
tadā sa tānuditavān īśvararājyasya nigūḍhavākyaṁ boddhuṁ yuṣmākamadhikāro'sti;
12 Bara uyenje, eh ba yenju, vat nani iba yenu ba, bara ulanzu, eh ba lanzu, vat nani na iba yinnu ba, bara iwa kpilin kiti Kutellẹ akusu nani.”
kintu ye vahirbhūtāḥ "te paśyantaḥ paśyanti kintu na jānanti, śṛṇvantaḥ śṛṇvanti kintu na budhyante, cettai rmanaḥsu kadāpi parivarttiteṣu teṣāṁ pāpānyamocayiṣyanta," atohetostān prati dṛṣṭāntaireva tāni mayā kathitāni|
13 Aworo, “Na anung nyinno ko kugolde ba? Ibati iyiziari iyinin kagisin tigolde?
atha sa kathitavān yūyaṁ kimetad dṛṣṭāntavākyaṁ na budhyadhve? tarhi kathaṁ sarvvān dṛṣṭāntāna bhotsyadhve?
14 Unan tibile wa bilsu uliru Kutellẹ.
bījavaptā vākyarūpāṇi bījāni vapati;
15 Imus ilenge na iwa dissu libau, inughere alenge na iwa lanza uliru Kutellẹ itunna isere deidei, asa Shetan nnin da nin kujijing me abolo ulire nan nya nibinayi mine.
tatra ye ye lokā vākyaṁ śṛṇvanti, kintu śrutamātrāt śaitān śīghramāgatya teṣāṁ manaḥsūptāni tāni vākyarūpāṇi bījānyapanayati taeva uptabījamārgapārśvesvarūpāḥ|
16 Inughere ilenge na iwa dissu kitene kupanbara, inughe wa lanza uliru Kutellẹ asa itunna isere unin deidei nin nayi-abo;
ye janā vākyaṁ śrutvā sahasā paramānandena gṛhlanti, kintu hṛdi sthairyyābhāvāt kiñcit kālamātraṁ tiṣṭhanti tatpaścāt tadvākyahetoḥ
17 Na iwa di nin tiling liyisin nin nakara ba, asa itere ayi nin kabiri båt; na licin nin niu nda bara ulire itunna isarta ideo.
kutracit kleśe upadrave vā samupasthite tadaiva vighnaṁ prāpnuvanti taeva uptabījapāṣāṇabhūmisvarūpāḥ|
18 Imong ilenge na iwa bilsu nan nya nimart. Inneghare wa lanza ulire.
ye janāḥ kathāṁ śṛṇvanti kintu sāṁsārikī cintā dhanabhrānti rviṣayalobhaśca ete sarvve upasthāya tāṁ kathāṁ grasanti tataḥ mā viphalā bhavati (aiōn g165)
19 nin nanere adadun inyi, nin tok kagisin nimon in yï, nin lanzu mmang parda ulire, itunna iso hem. (aiōn g165)
taeva uptabījasakaṇṭakabhūmisvarūpāḥ|
20 Ilenge na iwa bilsu kutein kucine, inneghare ilenge na iwa lanza uliru Kutellẹ isere nin liwui lirum imaca gbardang, imong akut atat, imong akut kutocin imon akalt akalt ikata intibile.
ye janā vākyaṁ śrutvā gṛhlanti teṣāṁ kasya vā triṁśadguṇāni kasya vā ṣaṣṭiguṇāni kasya vā śataguṇāni phalāni bhavanti taeva uptabījorvvarabhūmisvarūpāḥ|
21 Yisa woro nani, “uwa ti ula inpitilla asa ucheu unin nan nya kukuzughare sa nan nya lii. komi? Asa utarda unin in tadangha.
tadā so'paramapi kathitavān kopi jano dīpādhāraṁ parityajya droṇasyādhaḥ khaṭvāyā adhe vā sthāpayituṁ dīpamānayati kiṁ?
22 Na imoimon yeshin ilenge na iwaghya idira upune ba, sa imoimon nan nya sirti na iba diru unutune ikanang ba.
atoheto ryanna prakāśayiṣyate tādṛg lukkāyitaṁ kimapi vastu nāsti; yad vyaktaṁ na bhaviṣyati tādṛśaṁ guptaṁ kimapi vastu nāsti|
23 Ulenge na adinin natuf nlanze, na alanza.
yasya śrotuṁ karṇau staḥ sa śṛṇotu|
24 Aworo nani, “Dinan atuf nimon ile na idin lanzu, kuyangi ko na uguro mun, kunnare iba guru fi mun ukuru use gbardang wang.
aparamapi kathitavān yūyaṁ yad yad vākyaṁ śṛṇutha tatra sāvadhānā bhavata, yato yūyaṁ yena parimāṇena parimātha tenaiva parimāṇena yuṣmadarthamapi parimāsyate; śrotāro yūyaṁ yuṣmabhyamadhikaṁ dāsyate|
25 Bara vat nle na adinin nimon iba kpinghe ku, ulenge na asalimun, kitime ima seru ilenge na adimun wang.”
yasyāśraye varddhate tasmai aparamapi dāsyate, kintu yasyāśraye na varddhate tasya yat kiñcidasti tadapi tasmān neṣyate|
26 Yisa woro, “Kipin Tigö Kutellẹ masin fo unitari na awa bilsu imus kutein.
anantaraṁ sa kathitavān eko lokaḥ kṣetre bījānyuptvā
27 Asa a nö nmoro afita kitik nin liring, imuse nuzu ikuno ame löng, na asa yiro nin tikunnanghe ba.
jāgaraṇanidrābhyāṁ divāniśaṁ gamayati, parantu tadvījaṁ tasyājñātarūpeṇāṅkurayati varddhate ca;
28 Kutyiene asa kunutno imus nin litime ita ticilak, itunna nabaga, inin kunjo ida nutuno ati inin ta iyip.
yatohetoḥ prathamataḥ patrāṇi tataḥ paraṁ kaṇiśāni tatpaścāt kaṇiśapūrṇāni śasyāni bhūmiḥ svayamutpādayati;
29 Kubi ko na ilewe inyini, ata mass ayira kuwatan a basa bara na kubin basu. “
kintu phaleṣu pakkeṣu śasyacchedanakālaṁ jñātvā sa tatkṣaṇaṁ śasyāni chinatti, anena tulyamīśvararājyaṁ|
30 Aworo, “iyapin imonari iba batu kipin tigoh Kutellẹ mun nin, tutung tiyapin tigoldori iba batizu mun?
punaḥ so'kathayad īśvararājyaṁ kena samaṁ? kena vastunā saha vā tadupamāsyāmi?
31 Timasin fo fiyip kukù, na iwa bilsu fi katin ko fiyapin fiyip nin cingiling na asa ibila kuttyien.
tat sarṣapaikena tulyaṁ yato mṛdi vapanakāle sarṣapabījaṁ sarvvapṛthivīsthabījāt kṣudraṁ
32 Vat iwa bilu fining nani fi nuzu, asa fi kuno, fita kucha ku dyå fi kata acha vat nan nya kunene. Asa kuta tilang jakaka kang na agyin kitene kani wang asa ida ke tido mine nan nya nshine.”
kintu vapanāt param aṅkurayitvā sarvvaśākād bṛhad bhavati, tasya bṛhatyaḥ śākhāśca jāyante tatastacchāyāṁ pakṣiṇa āśrayante|
33 Nin tinan tigoldo gbardang nafo tone a bele nani uliru Kutellẹ, udu ligang longo na yiru ulanze.
itthaṁ teṣāṁ bodhānurūpaṁ so'nekadṛṣṭāntaistānupadiṣṭavān,
34 Nin nani na awa sunani uliru sa tinang tigoldo ba. Nin nani ame ligowe nin nono katwa mere cas asa apuno nani ncasarak nlire.
dṛṣṭāntaṁ vinā kāmapi kathāṁ tebhyo na kathitavān paścān nirjane sa śiṣyān sarvvadṛṣṭāntārthaṁ bodhitavān|
35 Lilole nin kuleleng aworo nani, channari ti kafi uleli uwule.”
taddinasya sandhyāyāṁ sa tebhyo'kathayad āgacchata vayaṁ pāraṁ yāma|
36 Itunna igya isuna ligozinghe. Nono katwa me gya ligowe naghe nan nya zirgin nmyen, bara asosin nan nya ligowe nanghinu. Ntong tizirgin nmyen wang ligowe waduku.
tadā te lokān visṛjya tamavilambaṁ gṛhītvā naukayā pratasthire; aparā api nāvastayā saha sthitāḥ|
37 Fiyilili nin funu udya tunna ufita nan nya kurawẹ, tikara nmyen tunnan pichu nan nya zirge utunna ulentina ukulu nin nmyen.
tataḥ paraṁ mahājhañbhśagamāt nau rdolāyamānā taraṅgeṇa jalaiḥ pūrṇābhavacca|
38 Ame Yisa wana din nmoro nan nya kadasi nzirge. Itunna ifyghe inin din sughe nenge, “Unan dursuzu nanit, tiba ku nan nya zirgi ulele afe nmora?”
tadā sa naukācaścādbhāge upadhāne śiro nidhāya nidrita āsīt tataste taṁ jāgarayitvā jagaduḥ, he prabho, asmākaṁ prāṇā yānti kimatra bhavataścintā nāsti?
39 Na azinto, a kpada ufune, anin woro kurawe, ta shew, yisina tik.” Ufune tunna u kete, kurawe tunna kusina dang.
tadā sa utthāya vāyuṁ tarjitavān samudrañcoktavān śāntaḥ susthiraśca bhava; tato vāyau nivṛtte'bdhirnistaraṅgobhūt|
40 Aworo nani nenge, “Bara iyaghari tå inani lanza fiu? Na iduu nin yinnu sa uyenu mine.”
tadā sa tānuvāca yūyaṁ kuta etādṛkśaṅkākulā bhavata? kiṁ vo viśvāso nāsti?
41 Fiu fidya wa kifo nani iworo nati mine, “imusin yapin unitari ulele di, na ufunu nin kurawa wang din dortu uliru me?”
tasmātte'tīvabhītāḥ parasparaṁ vaktumārebhire, aho vāyuḥ sindhuścāsya nideśagrāhiṇau kīdṛgayaṁ manujaḥ|

< Markos 4 >