< Markos 3 >

1 Yisa kuru a pira nan nya kuti Nlira kudya, umon unan kotun ncara yita nan nye.
anantaraM yIshuH puna rbhajanagR^ihaM praviShTastasmin sthAne shuShkahasta eko mAnava AsIt|
2 Idinaghe iyizi iyene sa aba shinu ninghe liri na Sabbath. Iwadin pizuru finu nliru fo na iba seghe nin tånu.
sa vishrAmavAre tamarogiNaM kariShyati navetyatra bahavastam apavadituM ChidramapekShitavantaH|
3 Yisa woro unan kotun chare, ''Fita u yisin kitik mine,''
tadA sa taM shuShkahastaM manuShyaM jagAda madhyasthAne tvamuttiShTha|
4 A nin woro nanite, ''uchau nworu isu katwa ma gegeme liri na Sabbathe sa kananzang; isun ulaiya sa imolu?'' Itunna iso tik.
tataH paraM sa tAn paprachCha vishrAmavAre hitamahitaM tathA hi prANarakShA vA prANanAsha eShAM madhye kiM karaNIyaM? kintu te niHshabdAstasthuH|
5 A gitirno ayenje nani vat nin tinanayi, bari ngbas nibinayi mine, aworon nnite, “Nakpa uchara fe.” A nakpa unin Yisa tunna akurtuno uni uchine.
tadA sa teShAmantaHkaraNAnAM kAThinyAddheto rduHkhitaH krodhAt chartudasho dR^iShTavAn taM mAnuShaM gaditavAn taM hastaM vistAraya, tatastena haste vistR^ite taddhasto. anyahastavad arogo jAtaH|
6 A Farisawa nuzu deidei isu uzuru nan na Horidiyawa, i tere tinu mine urum, inan se libau nmolughe.
atha phirUshinaH prasthAya taM nAshayituM herodIyaiH saha mantrayitumArebhire|
7 Yisa tunna a gya nin nono katwa me udu kurawa. Ligozin nanit gbardang dofino unuzun nan nya Galili nin Yahudiya,
ataeva yIshustatsthAnaM parityajya shiShyaiH saha punaH sAgarasamIpaM gataH;
8 nin nuzun nan nya Urushalima, Idumiya udu duru nbun urdun udu kusarin Tayar nin Sidon. Ligozin nanit lanza vat imon ile na awa din sue, itunna ida kitime.
tato gAlIlyihUdA-yirUshAlam-idom-yardannadIpArasthAnebhyo lokasamUhastasya pashchAd gataH; tadanyaH sorasIdanoH samIpavAsilokasamUhashcha tasya mahAkarmmaNAM vArttaM shrutvA tasya sannidhimAgataH|
9 A woro nanan katwa me iceo uzirgin nmyene susut, bara ligozi nanite wa pardizughe kang, bari gbardang mine, iwa masin nafo ima turunghe.
tadA lokasamUhashchet tasyopari patati ityAsha Nkya sa nAvamekAM nikaTe sthApayituM shiShyAnAdiShTavAn|
10 Ashino nin nanit kang, gbardang nale na iwa di nin tikonu ngangang wa din shò nati nwo ise ududughe.
yato. anekamanuShyANAmArogyakaraNAd vyAdhigrastAH sarvve taM spraShTuM parasparaM balena yatnavantaH|
11 Kubi ko na anan na gbergenu wa yeneghe, nò kutein nbun me nin kuchulu, iworo, “Fe Gono Kutellẹri.”
apara ncha apavitrabhUtAstaM dR^iShTvA tachcharaNayoH patitvA prochaiH prochuH, tvamIshvarasya putraH|
12 A kpada ani kang nin likara yeje iwa tinani anit yinighe.
kintu sa tAn dR^iDham Aj nApya svaM parichAyituM niShiddhavAn|
13 A ghana kitene likup, anin yichila ale na adin nin suwe itunna ida kitime.
anantaraM sa parvvatamAruhya yaM yaM pratichChA taM tamAhUtavAn tataste tatsamIpamAgatAH|
14 A fere likure nin nan waba (ale na awa ninani lisa, nono kadura), bara inan so nin ghe ligowe anan tuzo nani udun di sun wazi,
tadA sa dvAdashajanAn svena saha sthAtuM susaMvAdaprachArAya preritA bhavituM
15 inan se likaran nnutuzunu na gbergenu.
sarvvaprakAravyAdhInAM shamanakaraNAya prabhAvaM prAptuM bhUtAn tyAjayitu ncha niyuktavAn|
16 A fere likure nin nan waba: Simon anaghe lisa Bitrus;
teShAM nAmAnImAni, shimon sivadiputro
17 Yakubu usaun Zabedi, nin Yuhana gwanan Yakubu (alenge na awa ni nani lisa Boanerges, watu nonon ntutuzu);
yAkUb tasya bhrAtA yohan cha AndriyaH philipo barthalamayaH,
18 nin Anderawus, Filibus, Bartalamawus, Matiyu, Toma, Yakub usaun Alfiyus, Taddawus, Simon Zelotu,
mathI thomA cha AlphIyaputro yAkUb thaddIyaH kinAnIyaH shimon yastaM parahasteShvarpayiShyati sa IShkariyotIyayihUdAshcha|
19 nin Yahuda Iskariyoti ule na aba lewughe.
sa shimone pitara ityupanAma dadau yAkUbyohanbhyAM cha binerigish arthato meghanAdaputrAvityupanAma dadau|
20 A tunna a gya udu kilari, ligozin nanite zuro gbardang tutung na ise kubi nli nimonli wang ba.
anantaraM te niveshanaM gatAH, kintu tatrApi punarmahAn janasamAgamo. abhavat tasmAtte bhoktumapyavakAshaM na prAptAH|
21 Na anan game nlanza ubelenghe, inuzu udun di yichulughe, iworo kibinaye nwulu.
tatastasya suhR^illokA imAM vArttAM prApya sa hataj nAnobhUd iti kathAM kathayitvA taM dhR^itvAnetuM gatAH|
22 Anan niyerte na iwa dak unuzun Urshalime woro, “Adumun nagbergenu unuzun Beelzub,” tutung “nan nya likara ndya nagbergenuari adin nutunuzunu agbergene mun.”
apara ncha yirUshAlama AgatA ye ye. adhyApakAste jagadurayaM puruSho bhUtapatyAbiShTastena bhUtapatinA bhUtAn tyAjayati|
23 Yisa yicila nani udak kitime a belle nani uliru nin tinan tigoldo, “Iyiziari Shetan ba nutunu Shetan ku?
tatastAnAhUya yIshu rdR^iShTAntaiH kathAM kathitavAn shaitAn kathaM shaitAnaM tyAjayituM shaknoti?
24 Kipin tigoh nwa gatizin kiwasa kiyisina ba.
ki nchana rAjyaM yadi svavirodhena pR^ithag bhavati tarhi tad rAjyaM sthiraM sthAtuM na shaknoti|
25 I wa din woro kilari ngatizinawang, na kiwasa kiyisina ba.
tathA kasyApi parivAro yadi parasparaM virodhI bhavati tarhi sopi parivAraH sthiraM sthAtuM na shaknoti|
26 Andi Shetan nfita akoso litime, na awasa a se likara inyisinu ba, tutung imalin mere ine.
tadvat shaitAn yadi svavipakShatayA uttiShThan bhinno bhavati tarhi sopi sthiraM sthAtuM na shaknoti kintUchChinno bhavati|
27 Na umon wasa apira kilarin nan likara a tuzu imonme sa uworo atu atere unan likare ba. Anin se likara likiri nimone nya kilare.
apara ncha prabalaM janaM prathamaM na baddhA kopi tasya gR^ihaM pravishya dravyANi luNThayituM na shaknoti, taM badvvaiva tasya gR^ihasya dravyANi luNThayituM shaknoti|
28 Kidegenghari ndin belu minu, vat nalapi nanit asurne iwasa ikusu anin, umunu ngbasin nazu lisa Kutellẹ na anit din su;
atoheto ryuShmabhyamahaM satyaM kathayAmi manuShyANAM santAnA yAni yAni pApAnIshvaranindA ncha kurvvanti teShAM tatsarvveShAmaparAdhAnAM kShamA bhavituM shaknoti,
29 Vat nlenge na alawan gbas nnanzu lisa Kutellẹ nin Fip me na iwasa i kusu koni kulape ba, uleli unite sosin nan nya ndere kulapi sa ligang.” (aiōn g165, aiōnios g166)
kintu yaH kashchit pavitramAtmAnaM nindati tasyAparAdhasya kShamA kadApi na bhaviShyati sonantadaNDasyArho bhaviShyati| (aiōn g165, aiōnios g166)
30 Yisa wa belin ulire nani bara na iwa din du au “Adinin funu unanzang.”
tasyApavitrabhUto. asti teShAmetatkathAhetoH sa itthaM kathitavAn|
31 Uname nin nuana me da kitime ida yisina ndas. I tó iyicilaghe.
atha tasya mAtA bhrAtR^igaNashchAgatya bahistiShThanato lokAn preShya tamAhUtavantaH|
32 Ligozin sosino ikilighe, i lirina ninghe, “Naffine nin nuanafe yisin ndas, ayedi nani iyinin kiti ka na uduku.”
tatastatsannidhau samupaviShTA lokAstaM babhAShire pashya bahistava mAtA bhrAtarashcha tvAm anvichChanti|
33 A kpana aworo nani, “A yaghari a nanighe nan nuananighe?”
tadA sa tAn pratyuvAcha mama mAtA kA bhrAtaro vA ke? tataH paraM sa svamIpopaviShTAn shiShyAn prati avalokanaM kR^itvA kathayAmAsa
34 A yenje anite na isosin na iwa kilinghe, a woro, “yenen alele re an nanigh nan nuana nighe!”
pashyataite mama mAtA bhrAtarashcha|
35 Vat nlenge na adin su imon kibinayj Kutellẹ, unitere gwananing kilime, a gwananing kishono, amere tutung unaning.”
yaH kashchid IshvarasyeShTAM kriyAM karoti sa eva mama bhrAtA bhaginI mAtA cha|

< Markos 3 >