< Markos 3 >
1 Yisa kuru a pira nan nya kuti Nlira kudya, umon unan kotun ncara yita nan nye.
anantaraṁ yīśuḥ puna rbhajanagṛhaṁ praviṣṭastasmin sthāne śuṣkahasta eko mānava āsīt|
2 Idinaghe iyizi iyene sa aba shinu ninghe liri na Sabbath. Iwadin pizuru finu nliru fo na iba seghe nin tånu.
sa viśrāmavāre tamarogiṇaṁ kariṣyati navetyatra bahavastam apavadituṁ chidramapekṣitavantaḥ|
3 Yisa woro unan kotun chare, ''Fita u yisin kitik mine,''
tadā sa taṁ śuṣkahastaṁ manuṣyaṁ jagāda madhyasthāne tvamuttiṣṭha|
4 A nin woro nanite, ''uchau nworu isu katwa ma gegeme liri na Sabbathe sa kananzang; isun ulaiya sa imolu?'' Itunna iso tik.
tataḥ paraṁ sa tān papraccha viśrāmavāre hitamahitaṁ tathā hi prāṇarakṣā vā prāṇanāśa eṣāṁ madhye kiṁ karaṇīyaṁ? kintu te niḥśabdāstasthuḥ|
5 A gitirno ayenje nani vat nin tinanayi, bari ngbas nibinayi mine, aworon nnite, “Nakpa uchara fe.” A nakpa unin Yisa tunna akurtuno uni uchine.
tadā sa teṣāmantaḥkaraṇānāṁ kāṭhinyāddheto rduḥkhitaḥ krodhāt cartudaśo dṛṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastena haste vistṛte taddhasto'nyahastavad arogo jātaḥ|
6 A Farisawa nuzu deidei isu uzuru nan na Horidiyawa, i tere tinu mine urum, inan se libau nmolughe.
atha phirūśinaḥ prasthāya taṁ nāśayituṁ herodīyaiḥ saha mantrayitumārebhire|
7 Yisa tunna a gya nin nono katwa me udu kurawa. Ligozin nanit gbardang dofino unuzun nan nya Galili nin Yahudiya,
ataeva yīśustatsthānaṁ parityajya śiṣyaiḥ saha punaḥ sāgarasamīpaṁ gataḥ;
8 nin nuzun nan nya Urushalima, Idumiya udu duru nbun urdun udu kusarin Tayar nin Sidon. Ligozin nanit lanza vat imon ile na awa din sue, itunna ida kitime.
tato gālīlyihūdā-yirūśālam-idom-yardannadīpārasthānebhyo lokasamūhastasya paścād gataḥ; tadanyaḥ sorasīdanoḥ samīpavāsilokasamūhaśca tasya mahākarmmaṇāṁ vārttaṁ śrutvā tasya sannidhimāgataḥ|
9 A woro nanan katwa me iceo uzirgin nmyene susut, bara ligozi nanite wa pardizughe kang, bari gbardang mine, iwa masin nafo ima turunghe.
tadā lokasamūhaścet tasyopari patati ityāśaṅkya sa nāvamekāṁ nikaṭe sthāpayituṁ śiṣyānādiṣṭavān|
10 Ashino nin nanit kang, gbardang nale na iwa di nin tikonu ngangang wa din shò nati nwo ise ududughe.
yato'nekamanuṣyāṇāmārogyakaraṇād vyādhigrastāḥ sarvve taṁ spraṣṭuṁ parasparaṁ balena yatnavantaḥ|
11 Kubi ko na anan na gbergenu wa yeneghe, nò kutein nbun me nin kuchulu, iworo, “Fe Gono Kutellẹri.”
aparañca apavitrabhūtāstaṁ dṛṣṭvā taccaraṇayoḥ patitvā procaiḥ procuḥ, tvamīśvarasya putraḥ|
12 A kpada ani kang nin likara yeje iwa tinani anit yinighe.
kintu sa tān dṛḍham ājñāpya svaṁ paricāyituṁ niṣiddhavān|
13 A ghana kitene likup, anin yichila ale na adin nin suwe itunna ida kitime.
anantaraṁ sa parvvatamāruhya yaṁ yaṁ praticchā taṁ tamāhūtavān tataste tatsamīpamāgatāḥ|
14 A fere likure nin nan waba (ale na awa ninani lisa, nono kadura), bara inan so nin ghe ligowe anan tuzo nani udun di sun wazi,
tadā sa dvādaśajanān svena saha sthātuṁ susaṁvādapracārāya preritā bhavituṁ
15 inan se likaran nnutuzunu na gbergenu.
sarvvaprakāravyādhīnāṁ śamanakaraṇāya prabhāvaṁ prāptuṁ bhūtān tyājayituñca niyuktavān|
16 A fere likure nin nan waba: Simon anaghe lisa Bitrus;
teṣāṁ nāmānīmāni, śimon sivadiputro
17 Yakubu usaun Zabedi, nin Yuhana gwanan Yakubu (alenge na awa ni nani lisa Boanerges, watu nonon ntutuzu);
yākūb tasya bhrātā yohan ca āndriyaḥ philipo barthalamayaḥ,
18 nin Anderawus, Filibus, Bartalamawus, Matiyu, Toma, Yakub usaun Alfiyus, Taddawus, Simon Zelotu,
mathī thomā ca ālphīyaputro yākūb thaddīyaḥ kinānīyaḥ śimon yastaṁ parahasteṣvarpayiṣyati sa īṣkariyotīyayihūdāśca|
19 nin Yahuda Iskariyoti ule na aba lewughe.
sa śimone pitara ityupanāma dadau yākūbyohanbhyāṁ ca binerigiś arthato meghanādaputrāvityupanāma dadau|
20 A tunna a gya udu kilari, ligozin nanite zuro gbardang tutung na ise kubi nli nimonli wang ba.
anantaraṁ te niveśanaṁ gatāḥ, kintu tatrāpi punarmahān janasamāgamo 'bhavat tasmātte bhoktumapyavakāśaṁ na prāptāḥ|
21 Na anan game nlanza ubelenghe, inuzu udun di yichulughe, iworo kibinaye nwulu.
tatastasya suhṛllokā imāṁ vārttāṁ prāpya sa hatajñānobhūd iti kathāṁ kathayitvā taṁ dhṛtvānetuṁ gatāḥ|
22 Anan niyerte na iwa dak unuzun Urshalime woro, “Adumun nagbergenu unuzun Beelzub,” tutung “nan nya likara ndya nagbergenuari adin nutunuzunu agbergene mun.”
aparañca yirūśālama āgatā ye ye'dhyāpakāste jagadurayaṁ puruṣo bhūtapatyābiṣṭastena bhūtapatinā bhūtān tyājayati|
23 Yisa yicila nani udak kitime a belle nani uliru nin tinan tigoldo, “Iyiziari Shetan ba nutunu Shetan ku?
tatastānāhūya yīśu rdṛṣṭāntaiḥ kathāṁ kathitavān śaitān kathaṁ śaitānaṁ tyājayituṁ śaknoti?
24 Kipin tigoh nwa gatizin kiwasa kiyisina ba.
kiñcana rājyaṁ yadi svavirodhena pṛthag bhavati tarhi tad rājyaṁ sthiraṁ sthātuṁ na śaknoti|
25 I wa din woro kilari ngatizinawang, na kiwasa kiyisina ba.
tathā kasyāpi parivāro yadi parasparaṁ virodhī bhavati tarhi sopi parivāraḥ sthiraṁ sthātuṁ na śaknoti|
26 Andi Shetan nfita akoso litime, na awasa a se likara inyisinu ba, tutung imalin mere ine.
tadvat śaitān yadi svavipakṣatayā uttiṣṭhan bhinno bhavati tarhi sopi sthiraṁ sthātuṁ na śaknoti kintūcchinno bhavati|
27 Na umon wasa apira kilarin nan likara a tuzu imonme sa uworo atu atere unan likare ba. Anin se likara likiri nimone nya kilare.
aparañca prabalaṁ janaṁ prathamaṁ na baddhā kopi tasya gṛhaṁ praviśya dravyāṇi luṇṭhayituṁ na śaknoti, taṁ badvvaiva tasya gṛhasya dravyāṇi luṇṭhayituṁ śaknoti|
28 Kidegenghari ndin belu minu, vat nalapi nanit asurne iwasa ikusu anin, umunu ngbasin nazu lisa Kutellẹ na anit din su;
atoheto ryuṣmabhyamahaṁ satyaṁ kathayāmi manuṣyāṇāṁ santānā yāni yāni pāpānīśvaranindāñca kurvvanti teṣāṁ tatsarvveṣāmaparādhānāṁ kṣamā bhavituṁ śaknoti,
29 Vat nlenge na alawan gbas nnanzu lisa Kutellẹ nin Fip me na iwasa i kusu koni kulape ba, uleli unite sosin nan nya ndere kulapi sa ligang.” (aiōn , aiōnios )
kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sonantadaṇḍasyārho bhaviṣyati| (aiōn , aiōnios )
30 Yisa wa belin ulire nani bara na iwa din du au “Adinin funu unanzang.”
tasyāpavitrabhūto'sti teṣāmetatkathāhetoḥ sa itthaṁ kathitavān|
31 Uname nin nuana me da kitime ida yisina ndas. I tó iyicilaghe.
atha tasya mātā bhrātṛgaṇaścāgatya bahistiṣṭhanato lokān preṣya tamāhūtavantaḥ|
32 Ligozin sosino ikilighe, i lirina ninghe, “Naffine nin nuanafe yisin ndas, ayedi nani iyinin kiti ka na uduku.”
tatastatsannidhau samupaviṣṭā lokāstaṁ babhāṣire paśya bahistava mātā bhrātaraśca tvām anvicchanti|
33 A kpana aworo nani, “A yaghari a nanighe nan nuananighe?”
tadā sa tān pratyuvāca mama mātā kā bhrātaro vā ke? tataḥ paraṁ sa svamīpopaviṣṭān śiṣyān prati avalokanaṁ kṛtvā kathayāmāsa
34 A yenje anite na isosin na iwa kilinghe, a woro, “yenen alele re an nanigh nan nuana nighe!”
paśyataite mama mātā bhrātaraśca|
35 Vat nlenge na adin su imon kibinayj Kutellẹ, unitere gwananing kilime, a gwananing kishono, amere tutung unaning.”
yaḥ kaścid īśvarasyeṣṭāṁ kriyāṁ karoti sa eva mama bhrātā bhaginī mātā ca|