< Luka 7 >

1 Kubi na Yesu nmala ubellu nimon natuf nanite, a pira Ukafarnahum.
tata. h para. m sa lokaanaa. m kar. nagocare taan sarvvaan upade"saan samaapya yadaa kapharnaahuumpura. m pravi"sati
2 Kucin nmong unit udia, na awadi nin nkanu acina ukuu, Cikilari wa di nin su mye.
tadaa "satasenaapate. h priyadaasa eko m. rtakalpa. h pii. dita aasiit|
3 Bara na alanza ubellen Yesu, unit udia une to akukune na Yahudawa idi yicila ghe adak ada tucu kucin kone bara awa kuu.
ata. h senaapati ryii"so rvaarttaa. m ni"samya daasasyaarogyakara. naaya tasyaagamanaartha. m vinayakara. naaya yihuudiiyaan kiyata. h praaca. h pre. sayaamaasa|
4 Kubi na ida kupoo Yesu inung tiringhe iworo, “Ucaun isughe nani,
te yii"sorantika. m gatvaa vinayaati"saya. m vaktumaarebhire, sa senaapati rbhavatonugraha. m praaptum arhati|
5 Bara adinin su nanit bite, amere na ke nari kutyin nliran kone.”
yata. h sosmajjaatiiye. su loke. su priiyate tathaasmatk. rte bhajanageha. m nirmmitavaan|
6 Bara nani Yesu leo ubun nanghinu kubi na awadii piit nin kilare unit udia une to adondon mye iworoghe, “Cikilara na uwa ti litife kudira ba, na meng batin uda piru nanya kilari nig ba.
tasmaad yii"sustai. h saha gatvaa nive"sanasya samiipa. m praapa, tadaa sa "satasenaapati rvak. syamaa. navaakya. m ta. m vaktu. m bandhuun praahi. not| he prabho svaya. m "sramo na karttavyo yad bhavataa madgehamadhye paadaarpa. na. m kriyeta tadapyaha. m naarhaami,
7 Bara nanere na nyene liti nighe nbatin ndak kitife ba, belle ligbulang kucin nighe ba shinu.
ki ncaaha. m bhavatsamiipa. m yaatumapi naatmaana. m yogya. m buddhavaan, tato bhavaan vaakyamaatra. m vadatu tenaiva mama daasa. h svastho bhavi. syati|
8 Bara meng wang unitari na idinin tigo, ndinin nasojja, asa nworo ulle, 'Cang,' asa anya andi nworo umong, 'Da,' asa ada, ame kucin nighe su nenge asa asu.”
yasmaad aha. m paraadhiinopi mamaadhiinaa yaa. h senaa. h santi taasaam ekajana. m prati yaahiiti mayaa prokte sa yaati; tadanya. m prati aayaahiiti prokte sa aayaati; tathaa nijadaasa. m prati etat kurvviti prokte sa tadeva karoti|
9 Kubi na Yesu nlanza nani akiffo unu, a gitirino kiti ligozi na idin dortu ghe, “Meng bellin munu, vat nanyan Israila na nse umon nin nimusin nle uyinu sa uyenu ba.”
yii"surida. m vaakya. m "srutvaa vismaya. m yayau, mukha. m paraavartya pa"scaadvarttino lokaan babhaa. se ca, yu. smaanaha. m vadaami israayelo va. m"samadhyepi vi"svaasamiid. r"sa. m na praapnava. m|
10 Inung alenge na to nani, kpilla udu kilari idi se kucine nshino.
tataste pre. sitaa g. rha. m gatvaa ta. m pii. dita. m daasa. m svastha. m dad. r"su. h|
11 Nin nkon kubi, uso na Yesu wadi ncinu udu kipin na idin yicu unayin, adon katwa mye wadin ncinu nanghe, ligowe nin ligozi nanit gbardang.
pare. ahani sa naayiinaakhya. m nagara. m jagaama tasyaaneke "si. syaa anye ca lokaastena saarddha. m yayu. h|
12 Na ada kupo kipine kidia we, iwa min umong unit na akuu, amere gone cas kitin nene, ame wand ules mye na kuu, ligozi gbardang nanya kipine wa di nanghe.
te. su tannagarasya dvaarasannidhi. m praapte. su kiyanto lokaa eka. m m. rtamanuja. m vahanto nagarasya bahiryaanti, sa tanmaaturekaputrastanmaataa ca vidhavaa; tayaa saarddha. m tannagariiyaa bahavo lokaa aasan|
13 Na ayeneghe, Cikilari lanza nkunekune mye kang, “Na uwa sillu ba.”
prabhustaa. m vilokya saanukampa. h kathayaamaasa, maa rodii. h| sa samiipamitvaa kha. tvaa. m paspar"sa tasmaad vaahakaa. h sthagitaastamyu. h;
14 A da ubun mine adudo akwatu libe, itunna iyisina a woro, “Kwanya, nbellin fe, fita.”
tadaa sa uvaaca he yuvamanu. sya tvamutti. s.tha, tvaamaham aaj naapayaami|
15 Atina a fita a so acizina uliru, Yesu yiraghe ana unene.
tasmaat sa m. rto janastatk. sa. namutthaaya kathaa. m prakathita. h; tato yii"sustasya maatari ta. m samarpayaamaasa|
16 Feu tina fi da nani vat. Itina nzazinu Kutelle iworo, “Unan nliru nin nnu Kutelle udia nnuzu nanya bite” nin “Kutelle din yenju anit mye.”
tasmaat sarvve lokaa. h "sa"sa"nkire; eko mahaabhavi. syadvaadii madhye. asmaakam samudait, ii"svara"sca svalokaananvag. rhlaat kathaamimaa. m kathayitvaa ii"svara. m dhanya. m jagadu. h|
17 Uleli uliru kitene Yesu malla kiti nanya vat Yahudiya nin nigbir kupowe.
tata. h para. m samasta. m yihuudaade"sa. m tasya caturdiksthade"sa nca tasyaitatkiirtti rvyaana"se|
18 Adon katuwa Yohanna bellinghe vat nile imone.
tata. h para. m yohana. h "si. sye. su ta. m tadv. rttaanta. m j naapitavatsu
19 Yohanna yicila adon katuwa mye an waba, a ti nani udu kiti Cikilari i woro, “Fere unan dak ule, sa umon ghari ule na tiba so nca mye?”
sa sva"si. syaa. naa. m dvau janaavaahuuya yii"su. m prati vak. syamaa. na. m vaakya. m vaktu. m pre. sayaamaasa, yasyaagamanam apek. sya ti. s.thaamo vaya. m ki. m sa eva janastva. m? ki. m vayamanyamapek. sya sthaasyaama. h?
20 Kubi na ida kupon Yesu, anite woro, “Yohanna unan shintizinu nanit nmyen nto nari kilifi ti woro fi, 'Fere unan Dak Ule, sa umon duku na tibo soon nca mye?'”
pa"scaattau maanavau gatvaa kathayaamaasatu. h, yasyaagamanam apek. sya ti. s.thaamo vaya. m, ki. m saeva janastva. m? ki. m vayamanyamapek. sya sthaasyaama. h? kathaamimaa. m tubhya. m kathayitu. m yohan majjaka aavaa. m pre. sitavaan|
21 Nkoni kube anit gbardang wa shinn nin tikonu mine nin nniu na nan nruhu unanzang, ata anit gbardang aduu yenje kiti.
tasmin da. n.de yii"suurogi. no mahaavyaadhimato du. s.tabhuutagrastaa. m"sca bahuun svasthaan k. rtvaa, anekaandhebhya"scak. su. m.si dattvaa pratyuvaaca,
22 Yesu kauwa a woro nani, “Asa ikpilla, bellen Yohanna ku ile imon na iyene inani lanza. Anit aduu di nyenju kiti, a gurgu din cinu, akuturu din nshizhinu, aturi din lanzu, idin fizu anan kul udu ulai, akimon din lanzu uliru nlai.
yuvaa. m vrajatam andhaa netraa. ni kha njaa"scara. naani ca praapnuvanti, ku. s.thina. h pari. skriyante, badhiraa. h "srava. naani m. rtaa"sca jiivanaani praapnuvanti, daridraa. naa. m samiipe. su susa. mvaada. h pracaaryyate, ya. m prati vighnasvaruupoha. m na bhavaami sa dhanya. h,
23 Unit ulenge na asuna uyinnu nin bara imon ile na ndi su ba, ame unan nmariari.”
etaani yaani pa"syatha. h "s. r.nutha"sca taani yohana. m j naapayatam|
24 Kubi na anan kaduran Yohanna nkpilla, Yesu cizina ubellu ligoze nanite kitene Yohanna, “Iyaghari iwa do nanya kusho ndi yene amon ale na ufunu din pilluwa?
tayo rduutayo rgatayo. h sato ryohani sa lokaan vaktumupacakrame, yuuya. m madhyepraantara. m ki. m dra. s.tu. m niragamata? ki. m vaayunaa kampita. m na. da. m?
25 Bara nani iyaghari iwa nuzu ndi yene, unit unan kuyok kucine? Yene anit alenge na idinsu kuyok kucine inani sosin nanya nlanzun mang, idi kilari tigo wari.
yuuya. m ki. m dra. s.tu. m niragamata? ki. m suuk. smavastraparidhaayina. m kamapi nara. m? kintu ye suuk. smam. rduvastraa. ni paridadhati suuttamaani dravyaa. ni bhu njate ca te raajadhaanii. su ti. s.thanti|
26 Bara nani Iyaghari i wa nuzu udas idi yene, una nliru nin nnu Kutelle? Nanere, mong bellin munu, ame katin unan nliru nin nnu Kutelle.
tarhi yuuya. m ki. m dra. s.tu. m niragamata? kimeka. m bhavi. syadvaadina. m? tadeva satya. m kintu sa pumaan bhavi. syadvaadinopi "sre. s.tha ityaha. m yu. smaan vadaami;
27 Amore ulenge na ina nyertin litime, 'Yene meng nto unan kadura nighe nbun fe, ulenge na aba kelu libau kamin fe.'
pa"sya svakiiyaduutantu tavaagra pre. sayaamyaha. m| gatvaa tvadiiyamaargantu sa hi pari. skari. syati| yadarthe lipiriyam aaste sa eva yohan|
28 Meng nbellin munu nanya nale na awani na macu nani, na umon katin Yohanna ku ba, nin nani tigo Kutelle akatinghe.”
ato yu. smaanaha. m vadaami striyaa garbbhajaataanaa. m bhavi. syadvaadinaa. m madhye yohano majjakaat "sre. s.tha. h kopi naasti, tatraapi ii"svarasya raajye ya. h sarvvasmaat k. sudra. h sa yohanopi "sre. s.tha. h|
29 Kubi na vat nanite nlanza nani, umunu anan sesun ngandu, itambata Kutelle unit ulau wari, iwadi nanya nalenge na iwae ushintinu Yohanna.
apara nca sarvve lokaa. h karama ncaayina"sca tasya vaakyaani "srutvaa yohanaa majjanena majjitaa. h parame"svara. m nirdo. sa. m menire|
30 Bara nani, Afarisiyawa nin na nan nyiru nanyan nduka na Yahudawa, alenge na awa shintin nani, iwa nari njinjin Kutelle bara atimine.
kintu phiruu"sino vyavasthaapakaa"sca tena na majjitaa. h svaan pratii"svarasyopade"sa. m ni. sphalam akurvvan|
31 Nin nyanghari mba gwadu anit nko kuje muna? Idi nafo iyaghari?
atha prabhu. h kathayaamaasa, idaaniintanajanaan kenopamaami? te kasya sad. r"saa. h?
32 Idi nafo nono na idi navu nanya nkassa, alenge na isa iso iyica atimine iwroro, 'Tidin npee nishirau bara anughe, na anug nsu ikarma ba, tisu tiyom ana anung nsu kuculu ba.'
ye baalakaa vipa. nyaam upavi"sya parasparam aahuuya vaakyamida. m vadanti, vaya. m yu. smaaka. m nika. te va. m"siiravaadi. sma, kintu yuuya. m naanartti. s.ta, vaya. m yu. smaaka. m nika. ta arodi. sma, kintu yuya. m na vyalapi. s.ta, baalakairetaad. r"saiste. saam upamaa bhavati|
33 Bara na Yohanna wa dak na asu kilecu sa usonu ba, anung woro, 'Ame kugbergenu ri.'
yato yohan majjaka aagatya puupa. m naakhaadat draak. saarasa nca naapivat tasmaad yuuya. m vadatha, bhuutagrastoyam|
34 Gono nnit daa adin nlii, aso anug woro, 'Yene, ame unan kileou nin nso udondon na nan sesun ngandu nin nanan kulapi!'
tata. h para. m maanavasuta aagatyaakhaadadapiva nca tasmaad yuuya. m vadatha, khaadaka. h suraapa"scaa. n.daalapaapinaa. m bandhureko jano d. r"syataam|
35 Bara nani njinjin nsu utucu nvat nnono mye.”
kintu j naanino j naana. m nirdo. sa. m vidu. h|
36 Nene nkon ku Farisiyawa waddi likura au Yesu lii imonli ninghe. Bara kubi na Yesu npira kilari ku Yahudawe, ikilino kutebul isu kileou.
pa"scaadeka. h phiruu"sii yii"su. m bhojanaaya nyamantrayat tata. h sa tasya g. rha. m gatvaa bhoktumupavi. s.ta. h|
37 Nani umon uwani wa duku nanya kagbire unan kulapi, ayinno nworu Yesu din nli nimon li kilari Kufarisiyawa, ada nin nmon nnut albasta.
etarhi tatphiruu"sino g. rhe yii"su rbhektum upaavek. siit tacchrutvaa tannagaravaasinii kaapi du. s.taa naarii paa. n.daraprastarasya sampu. take sugandhitailam aaniiya
38 A da yisina nbun mye, kupo na bunu mye a gilla. Imizine tantizo nabune, atina nweze nin titi liti mye, ngbindirizinu nabunu, nlolizu nanin nin nufe.
tasya pa"scaat paadayo. h sannidhau tasyau rudatii ca netraambubhistasya cara. nau prak. saalya nijakacairamaark. siit, tatastasya cara. nau cumbitvaa tena sugandhitailena mamarda|
39 Kube na Afarisiyawe alenge na iyicila Yesu ku, Iyene nani a kpiliza nanya kibinai mye aworo, “Ndah unit ule unan nliru nin nnu Kutelleri, awa yinnu imusi nwani ule na adin duduzughe ame unan kulapiari.”
tasmaat sa nimantrayitaa phiruu"sii manasaa cintayaamaasa, yadyaya. m bhavi. syadvaadii bhavet tarhi ena. m sp. r"sati yaa strii saa kaa kiid. r"sii ceti j naatu. m "saknuyaat yata. h saa du. s.taa|
40 Yesu kauwa a woroghe, “Simon, ndinin nimon ile na mba bellinfi.” A woro, “Belle unan yiru!”
tadaa yaa"susta. m jagaada, he "simon tvaa. m prati mama ki ncid vaktavyamasti; tasmaat sa babhaa. se, he guro tad vadatu|
41 Yesu woroghe, “Amon wa duku an waba iwa seru ure kiti nnan nizu nre, warum wa sere tidinari akat ataun, ulele tidinari akut ataun.
ekottamar. nasya dvaavadhamar. naavaastaa. m, tayoreka. h pa nca"sataani mudraapaadaan apara"sca pa ncaa"sat mudraapaadaan dhaarayaamaasa|
42 Na iwa dinin nikurfin nbiuwe ba, a woro nani na iwa biya ba. Bara uyemeari nanya mine ba katinu nin su mye?”
tadanantara. m tayo. h "sodhyaabhaavaat sa uttamar. nastayo r. r.ne cak. same; tasmaat tayordvayo. h kastasmin pre. syate bahu? tad bruuhi|
43 Simon kauwa ghe aworo, “Ndi yenju ulenge na adin dortu ghe ikurfun idia.” Yesu woroghe, “Fe uwusu kidegen dert.”
"simon pratyuvaaca, mayaa budhyate yasyaadhikam. r.na. m cak. same sa iti; tato yii"susta. m vyaajahaara, tva. m yathaartha. m vyacaaraya. h|
44 Yesu gitirno kiti nwane a woro Simon ku, “uyene uwani ule npira kilari fe, na unayi nmyen nkusu nabunu, ame nin nmizin a kikkai abunu, amini nwese nin titi mye.
atha taa. m naarii. m prati vyaaghu. thya "simonamavocat, striimimaa. m pa"syasi? tava g. rhe mayyaagate tva. m paadaprak. saalanaartha. m jala. m naadaa. h kintu yo. side. saa nayanajalai rmama paadau prak. saalya ke"sairamaark. siit|
45 Na fe ngbindiri ba, amere, unuzu kube na ndah nanye, na asuna ugbindiri zinu nabunu nigbe ba.
tva. m maa. m naacumbii. h kintu yo. side. saa sviiyaagamanaadaarabhya madiiyapaadau cumbitu. m na vyara. msta|
46 Na uwolo abunu nighe nin nuf ba ame nwolo abunu nighe nin nnuf.
tva nca madiiyottamaa"nge ki ncidapi taila. m naamardii. h kintu yo. side. saa mama cara. nau sugandhitailenaamarddiit|
47 Bara ile imon na asu, nworo fi ame ulenge na adinin nalapi inani nyapa ghe, ata usu gbardang, bara ulenge na iyapa ghe cinglin, ame nta usu cingling.”
atastvaa. m vyaaharaami, etasyaa bahu paapamak. samyata tato bahu priiyate kintu yasyaalpapaapa. m k. samyate solpa. m priiyate|
48 Atuna aworoghe, “Iyapa alapi fe.”
tata. h para. m sa taa. m babhaa. se, tvadiiya. m paapamak. samyata|
49 Alenge na idi kileowe ligowe woro nati mine, “Ghari ule na awasa ayapa kulapi?”
tadaa tena saarddha. m ye bhoktum upavivi"suste paraspara. m vaktumaarebhire, aya. m paapa. m k. samate ka e. sa. h?
50 Nani Yesu woro nwani une, “Uyinnu fe sa uyene nsu utucufe caan sheuwu.”
kintu sa taa. m naarii. m jagaada, tava vi"svaasastvaa. m paryyatraasta tva. m k. seme. na vraja|

< Luka 7 >