< Luka 2 >
1 Nene nanya nayiri a ne, kaisar Agustus yita tigo a nutuno uduka nworuu i nyertu tisa na nit vat na idi nanyan mmyin nRoma.
aparañca tasmin kāle rājyasya sarvveṣāṁ lokānāṁ nāmāni lekhayitum agastakaisara ājñāpayāmāsa|
2 Ulelere kibatiza nfari na iwasu kubi na kiriniyas wandi ugumuna nSiriya.
tadanusāreṇa kurīṇiyanāmani suriyādeśasya śāsake sati nāmalekhanaṁ prārebhe|
3 Ko gha nya udu kagbir mye idi nyertu ghe bara kibatiza.
ato heto rnāma lekhituṁ sarvve janāḥ svīyaṁ svīyaṁ nagaraṁ jagmuḥ|
4 Yusufu fita anuzu kipin Nazarat nanya Ngalili, acina udu Uyahudiya, kipin Baitalami, kanga na iyuru kinin kipin Dauda, bara ame wandi kuwunu unuzu likuran Dauda.
tadānīṁ yūṣaph nāma lekhituṁ vāgdattayā svabhāryyayā garbbhavatyā mariyamā saha svayaṁ dāyūdaḥ sajātivaṁśa iti kāraṇād gālīlpradeśasya nāsaratnagarād
5 A doo kikane idi nyertin ghe nin Maryamu, ule na awa di kubura nilugma mye, iyita ncaa ngono.
yihūdāpradeśasya baitlehamākhyaṁ dāyūdnagaraṁ jagāma|
6 Nene uduru kubi na iwadi kikane, kubi nmaru ngono da ghe.
anyacca tatra sthāne tayostiṣṭhatoḥ sato rmariyamaḥ prasūtikāla upasthite
7 Amara gono, kin pari mye, a tursu ghe nin kupori, a cio ghe kiti nlii nimonli nakam. Bara na kutyi wa duku ba, kilari namara.
sā taṁ prathamasutaṁ prāsoṣṭa kintu tasmin vāsagṛhe sthānābhāvād bālakaṁ vastreṇa veṣṭayitvā gośālāyāṁ sthāpayāmāsa|
8 Kusari kone, anan liwalli ninab wa duku, alenge na iwa sosin nfong iwadi ncaa ligozi nakam nin kiitik.
anantaraṁ ye kiyanto meṣapālakāḥ svameṣavrajarakṣāyai tatpradeśe sthitvā rajanyāṁ prāntare prahariṇaḥ karmma kurvvanti,
9 Kpak unan kadura Ncikilari nuzu kiti mine, ngongong Kutelle din nbaltu kiyitik mine, fiu da noni.
teṣāṁ samīpaṁ parameśvarasya dūta āgatyopatasthau; tadā catuṣpārśve parameśvarasya tejasaḥ prakāśitatvāt te'tiśaśaṅkire|
10 Unan kadura Kutelle woro nani, “Na iwa lanza fiu ba bara nba bellin munu uliru ucine, ulenge na uba dak nin lanzu nmang kang kiti nanit vat.
tadā sa dūta uvāca mā bhaiṣṭa paśyatādya dāyūdaḥ pure yuṣmannimittaṁ trātā prabhuḥ khrīṣṭo'janiṣṭa,
11 Kitimone imarra munu unan tucu, nanya kagbir Dauda! Amere Kristi Cikilari!
sarvveṣāṁ lokānāṁ mahānandajanakam imaṁ maṅgalavṛttāntaṁ yuṣmān jñāpayāmi|
12 Alamere ale na iba ni munu, iba se gone ikiroghe nin kuzeni anong kiti nlii nimonli nin kuzeni anong kiti nlii nimonli nakam.”
yūyaṁ (tatsthānaṁ gatvā) vastraveṣṭitaṁ taṁ bālakaṁ gośālāyāṁ śayanaṁ drakṣyatha yuṣmān pratīdaṁ cihnaṁ bhaviṣyati|
13 Kpak nin unan kadura Kutelle a soja kiteni kani gbardang wan duku nsu liru kutelle idin su,
dūta imāṁ kathāṁ kathitavati tatrākasmāt svargīyāḥ pṛtanā āgatya kathām imāṁ kathayitveśvarasya guṇānanvavādiṣuḥ, yathā,
14 “Ngongon udu kiti Kutelle kitene kani, lisosin lishau ba yitu inyi nanya nanit nin nalenge na ayi mye npoon ninghinu.”
sarvvordvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pṛthivyāstu santoṣaśca narān prati||
15 Uso na unan kadura Kutelle nnnya kiti mine, anan liwali nine woro natimine, “Cannari nene udu Baitalami tiyene imon ile na idi ilenge na Cikilari nta tiyino inin.”
tataḥ paraṁ teṣāṁ sannidhe rdūtagaṇe svargaṁ gate meṣapālakāḥ parasparam avecan āgacchata prabhuḥ parameśvaro yāṁ ghaṭanāṁ jñāpitavān tasyā yātharyaṁ jñātuṁ vayamadhunā baitlehampuraṁ yāmaḥ|
16 Ido kikane dedei ise Maryamu ku nin Yusufu, iyene gono nonn kiti nlii nimonli nakame.
paścāt te tūrṇaṁ vrajitvā mariyamaṁ yūṣaphaṁ gośālāyāṁ śayanaṁ bālakañca dadṛśuḥ|
17 Na iyene nani, ita anit yinno imon ile na ibelle nani kitene ngono kane.
itthaṁ dṛṣṭvā bālakasyārthe proktāṁ sarvvakathāṁ te prācārayāñcakruḥ|
18 Vat nalenge na iwa lanza ikifo tinnu, bara ile imon na ubelle nani kiti na nan liwali ninah.
tato ye lokā meṣarakṣakāṇāṁ vadanebhyastāṁ vārttāṁ śuśruvuste mahāścaryyaṁ menire|
19 Ame Maryamu tinna nkilizu kitene vat nile imon na lanza acio inin nanya kibinai mye.
kintu mariyam etatsarvvaghaṭanānāṁ tātparyyaṁ vivicya manasi sthāpayāmāsa|
20 Anan liwali nineh kpilla, idin nzazinu nin liru Kutelle, bara imon ile vat na ilanza, iyene idi nafo na ina belin nani.
tatpaścād dūtavijñaptānurūpaṁ śrutvā dṛṣṭvā ca meṣapālakā īśvarasya guṇānuvādaṁ dhanyavādañca kurvvāṇāḥ parāvṛtya yayuḥ|
21 Na ayiri kuliri nkulo, kubi nkalu kucuru ngone ndah, inaghe lisa Yesu, Lisa na unan kadura Kutelle wa mallu unighe, kamin nuzu nanya libure.
atha bālakasya tvakchedanakāle'ṣṭamadivase samupasthite tasya garbbhasthiteḥ purvvaṁ svargīyadūto yathājñāpayat tadanurūpaṁ te tannāmadheyaṁ yīśuriti cakrire|
22 Na ayiri linanu mye nmala, bara uduka Musa, Yusufu nin Maryamu damun kagone nanya kutyi nliran nurushelima, inakpa ghe kitin Cikilari.
tataḥ paraṁ mūsālikhitavyavasthāyā anusāreṇa mariyamaḥ śucitvakāla upasthite,
23 Nafo na inyerte di nanya duka Cikilari, “Ko kame gono nfari kilime iba yicu ghe ulau Ncikilari.”
"prathamajaḥ sarvvaḥ puruṣasantānaḥ parameśvare samarpyatāṁ," iti parameśvarasya vyavasthayā
24 Tutun iwa dak ida ni uhudaya bara uleli ubelle nanya nduka Ncikilari, “awullung abba sa atanta bara.”
yīśuṁ parameśvare samarpayitum śāstrīyavidhyuktaṁ kapotadvayaṁ pārāvataśāvakadvayaṁ vā baliṁ dātuṁ te taṁ gṛhītvā yirūśālamam āyayuḥ|
25 Au umong unit nanya Urushelima lisa mye Simeon, unit une ullau wari unan ni litii, awadi ncaa nle na aaba da bunu Isiraila ku, Uruhu ulau wa di litimye.
yirūśālampuranivāsī śimiyonnāmā dhārmmika eka āsīt sa isrāyelaḥ sāntvanāmapekṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|
26 Awa se uleli uyinno kiti nruhu ulau, na uwa woroghe, na ame ba kuu ba, sei ayene Cikilari Kristi.
aparaṁ prabhuṇā parameśvareṇābhiṣikte trātari tvayā na dṛṣṭe tvaṁ na mariṣyasīti vākyaṁ pavitreṇa ātmanā tasma prākathyata|
27 Nlon liri ada kutyi nlira, Uruhu ulau wari wa dofin ninghe. Kubi na Ucife nin nne wa dinin gone Yesu, ida sughe ile imon na uduka anbelle isu.
aparañca yadā yīśoḥ pitā mātā ca tadarthaṁ vyavasthānurūpaṁ karmma karttuṁ taṁ mandiram āninyatustadā
28 Ame Simeon ne sereghe nin nacara mye, asu liru Kutelle anin woro,
śimiyon ātmana ākarṣaṇena mandiramāgatya taṁ kroḍe nidhāya īśvarasya dhanyavādaṁ kṛtvā kathayāmāsa, yathā,
29 “Nene na kucin fe nya sheu, Cikilari, bara uliru ligbulang fe.
he prabho tava dāsoyaṁ nijavākyānusārataḥ| idānīntu sakalyāṇo bhavatā saṁvisṛjyatām|
30 Bara iyizi nighe nyene utucu fe,
yataḥ sakaladeśasya dīptaye dīptirūpakaṁ|
31 Ulenge na uwa keele nanya nyenju nanit vat.
isrāyelīyalokasya mahāgauravarūpakaṁ|
32 Ame ba so nkanan bara upunu kidegen kiti nalumai, aba so ngongon nanit mye Isiraila.”
yaṁ trāyakaṁ janānāntu sammukhe tvamajījanaḥ| saeva vidyate'smākaṁ dhravaṁ nayananagocare||
33 Ucif nin nnah nngone kiffo tinu kitene nile imon na idin kitin gone.
tadānīṁ tenoktā etāḥ sakalāḥ kathāḥ śrutvā tasya mātā yūṣaph ca vismayaṁ menāte|
34 Simeon ta nani nmari, abelle Maryamu ku unene, “Lanzai gegeme gono kane ba so libau ndiu nin nfitu nanit gbardang nan Isiraila nin nalama alenge na idin bellu kitene mye.
tataḥ paraṁ śimiyon tebhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyelo vaṁśamadhye bahūnāṁ pātanāyotthāpanāya ca tathā virodhapātraṁ bhavituṁ, bahūnāṁ guptamanogatānāṁ prakaṭīkaraṇāya bālakoyaṁ niyuktosti|
35 Tutun Kusangali ba wariu kidowo fe, bara ukpilizu nibinai gbardang bba nuzu fong.”
tasmāt tavāpi prāṇāḥ śūlena vyatsyante|
36 Umong uwani unan nliru nin nnu Kutelle, lisa mye Anna ame wang wa duku, ame ushonon Fanuwel unuzu likuran Ashar, awa dinin mye nin nlesi akus kuzor cas,
aparañca āśerasya vaṁśīyaphinūyelo duhitā hannākhyā atijaratī bhaviṣyadvādinyekā yā vivāhāt paraṁ sapta vatsarān patyā saha nyavasat tato vidhavā bhūtvā caturaśītivarṣavayaḥparyyanataṁ
37 a so nanya likulok uduru akus akut kulir nin na nas. Na a suna u picu kutiin nlira ba kitik nin liring, a suzu ukotu nayi nin lira.
mandire sthitvā prārthanopavāsairdivāniśam īśvaram asevata sāpi strī tasmin samaye mandiramāgatya
38 Nkoni kube ada kiti mine a cizina ugodiya kiti Kutelle, asu uliru kitene ngone kiti nko gha, alenge na idin ncaa ntucu Urushelima.
parameśvarasya dhanyavādaṁ cakāra, yirūśālampuravāsino yāvanto lokā muktimapekṣya sthitāstān yīśorvṛttāntaṁ jñāpayāmāsa|
39 Kubi na imala vat nile imon na iwa dinin su nsuwe bara uduka Ncikilari, ikpilla udu Ugalili, udu kagbir mine Unanzaret.
itthaṁ parameśvarasya vyavasthānusāreṇa sarvveṣu karmmasu kṛteṣu tau punaśca gālīlo nāsaratnāmakaṁ nijanagaraṁ pratasthāte|
40 Kinin gone kunno ata likara, njinjin kpina ku nsheu Kutelle so liti mye.
tatpaścād bālakaḥ śarīreṇa vṛddhimetya jñānena paripūrṇa ātmanā śaktimāṁśca bhavitumārebhe tathā tasmin īśvarānugraho babhūva|
41 Ucife nin nnere asa ido Urushelima ko lome likus bara ubukin (keterewa).
tasya pitā mātā ca prativarṣaṁ nistārotsavasamaye yirūśālamam agacchatām|
42 Kubi na awa duru akus likure inung tutun nya kubi nalada a kubi nbuki.
aparañca yīśau dvādaśavarṣavayaske sati tau parvvasamayasya rītyanusāreṇa yirūśālamaṁ gatvā
43 Na iso, ayiri nbuke vat malla, izina ukpilizinu kilari, ame gone Yesu lawa kidung, nanyan Urushelima, na inung Ucife nin nnene wa yiru ba.
pārvvaṇaṁ sampādya punarapi vyāghuyya yātaḥ kintu yīśurbālako yirūśālami tiṣṭhati| yūṣaph tanmātā ca tad aviditvā
44 Inung dinsu nworu adi nanya ligo nanit, na iwa di nanghinu, isu ucin liri lirum, inin cizina upiziru ghe nanya likura nan nadondon.
sa saṅgibhiḥ saha vidyata etacca budvvā dinaikagamyamārgaṁ jagmatuḥ| kintu śeṣe jñātibandhūnāṁ samīpe mṛgayitvā taduddeśamaprāpya
45 Na iseghe ba, inung kpilla udu Urushelimma, itunna npiziru ghe kikane.
tau punarapi yirūśālamam parāvṛtyāgatya taṁ mṛgayāñcakratuḥ|
46 Iduru ayiri ataat iseghe nanya kutyi nliran, asosin kiyitik na nan nyiru, inlanzu nani nin ntinu nani.
atha dinatrayāt paraṁ paṇḍitānāṁ madhye teṣāṁ kathāḥ śṛṇvan tattvaṁ pṛcchaṁśca mandire samupaviṣṭaḥ sa tābhyāṁ dṛṣṭaḥ|
47 Vat nalenge na iwa lanza ghe iwa kiffo tinu, bbara uyiru nin nkawu mye.
tadā tasya buddhyā pratyuttaraiśca sarvve śrotāro vismayamāpadyante|
48 Kubi na iyene ghe ikiffo tinu unna mye woro, “Gono, iyaghari nta usu nari nani? Lanza Cife nin mye tidin piziru fi kkang.”
tādṛśaṁ dṛṣṭvā tasya janako jananī ca camaccakratuḥ kiñca tasya mātā tamavadat, he putra, kathamāvāṁ pratītthaṁ samācarastvam? paśya tava pitāhañca śokākulau santau tvāmanvicchāvaḥ sma|
49 A woro nani, “Iyaghari nta idin pizirie? na anug yiru ba uso yi gbasari nso kilari Kutelle?”
tataḥ sovadat kuto mām anvaicchataṁ? piturgṛhe mayā sthātavyam etat kiṁ yuvābhyāṁ na jñāyate?
50 Bara na inung nyinno ile imon na tigbulang mye din bellu ba.
kintu tau tasyaitadvākyasya tātparyyaṁ boddhuṁ nāśaknutāṁ|
51 A kpilla kilare nanghinu udu Unazareet adorto uliru mine, unna mye cio vat nimon ine nanya kibinai mye.
tataḥ paraṁ sa tābhyāṁ saha nāsarataṁ gatvā tayorvaśībhūtastasthau kintu sarvvā etāḥ kathāstasya mātā manasi sthāpayāmāsa|
52 Yesu leo ubun nkunju nin njinjin a njangaram, ase uyinnu Kutelle nan nanit.
atha yīśo rbuddhiḥ śarīrañca tathā tasmin īśvarasya mānavānāñcānugraho varddhitum ārebhe|