< Luka 16 >

1 Yesu kuru a woro nono katwa me, “Umong unan nikurfung wadi nin nang tamani me, ida belinghe unang yeujun ntamanie din nanzu unis.
aparañca yīśuḥ śiṣyēbhyōnyāmēkāṁ kathāṁ kathayāmāsa kasyacid dhanavatō manuṣyasya gr̥hakāryyādhīśē sampattērapavyayē'pavāditē sati
2 Unan nikurfughe yicila ghe aworoghe, 'I yanghari ndin lanze litife? Daa uda nyii kibatiza nimon ile na nwa nili uyenje bana na fe unit ucineari ba.'
tasya prabhustam āhūya jagāda, tvayi yāmimāṁ kathāṁ śr̥ṇōmi sā kīdr̥śī? tvaṁ gr̥hakāryyādhīśakarmmaṇō gaṇanāṁ darśaya gr̥hakāryyādhīśapadē tvaṁ na sthāsyasi|
3 Unan yenjughe ntamane woro letime, 'I yanghari mbati nin litining, I yanghari mba ti, bara na cikilari nighe ma kalu katwa kane nacara nighe? Na indi nin likava mawuzu wuzu ba, tutung indi lanzu incin kufili.
tadā sa gr̥hakāryyādhīśō manasā cintayāmāsa, prabhu ryadi māṁ gr̥hakāryyādhīśapadād bhraṁśayati tarhi kiṁ kariṣyē'haṁ? mr̥daṁ khanituṁ mama śakti rnāsti bhikṣituñca lajjiṣyē'haṁ|
4 In yiru imon ile na mba ti, bara na lwa kala katwa kane nacara nighe, anit ma sesui ngamine.'
ataēva mayi gr̥hakāryyādhīśapadāt cyutē sati yathā lōkā mahyam āśrayaṁ dāsyanti tadarthaṁ yatkarmma mayā karaṇīyaṁ tan nirṇīyatē|
5 Unan yeujun ntamane yicila vat nale na cikilare din durtu nami tire, anin tirino unan burne, 'Imashinari cikilare din durtu fi?'
paścāt sa svaprabhōrēkaikam adhamarṇam āhūya prathamaṁ papraccha, tvattō mē prabhuṇā kati prāpyam?
6 A woro, 'A mudu akut likure nnuf kuca.' Anin waroghe 'Soo mas, kibatiza fe kaa, u nyertin akut ataun.'
tataḥ sa uvāca, ēkaśatāḍhakatailāni; tadā gr̥hakāryyādhīśaḥ prōvāca, tava patramānīya śīghramupaviśya tatra pañcāśataṁ likha|
7 Unang yeuju ntamane woro mmong, 'I mashinari idin durtufi?' A woro, 'A mudu akut likure nialkama.' A woroghe 'Kibatiza fe kanga yertina akut likure sa aba.'
paścādanyamēkaṁ papraccha, tvattō mē prabhuṇā kati prāpyam? tataḥ sōvādīd ēkaśatāḍhakagōdhūmāḥ; tadā sa kathayāmāsa, tava patramānīya aśītiṁ likha|
8 Unan nikurfughe taghe njah bara na awa su katwa me caut ba, bara na nono nyii ulele di nin nibinai nsu nimon icine bara anit mime ba na nafo nonon nkananghe di. (aiōn g165)
tēnaiva prabhustamayathārthakr̥tam adhīśaṁ tadbuddhinaipuṇyāt praśaśaṁsa; itthaṁ dīptirūpasantānēbhya ētatsaṁsārasya santānā varttamānakālē'dhikabuddhimantō bhavanti| (aiōn g165)
9 In belin fi, pizira adondong bara litife nin nimon nyii, bara I wa nyaa ima pirizin fi nanya nilari mi ne. (aiōnios g166)
atō vadāmi yūyamapyayathārthēna dhanēna mitrāṇi labhadhvaṁ tatō yuṣmāsu padabhraṣṭēṣvapi tāni cirakālam āśrayaṁ dāsyanti| (aiōnios g166)
10 Ule na adi nin yinnu-sa-uyenu nanya nimon baat ade nin yinnu-sa-uyenu nanya ni dya, ule na adi nin salin yinnu-sa-uyenu nanya ni baat na ama yitu nin yinnu-sa-uyenu nanya nimon idya ba.
yaḥ kaścit kṣudrē kāryyē viśvāsyō bhavati sa mahati kāryyēpi viśvāsyō bhavati, kintu yaḥ kaścit kṣudrē kāryyē'viśvāsyō bhavati sa mahati kāryyēpyaviśvāsyō bhavati|
11 Bara nani, andi na udi nin yinna-sa-uyenu nimoon inyii ba, ghari ba yinnu ninfi nin nimoon kidegene?
ataēva ayathārthēna dhanēna yadi yūyamaviśvāsyā jātāstarhi satyaṁ dhanaṁ yuṣmākaṁ karēṣu kaḥ samarpayiṣyati?
12 Nanere, andi na udi nin yinnu-sa-uyenu kitene kuturan mong ba, ghari ma nifi ile na idi infe?
yadi ca paradhanēna yūyam aviśvāsyā bhavatha tarhi yuṣmākaṁ svakīyadhanaṁ yuṣmabhyaṁ kō dāsyati?
13 Na kucin wasaa amyino an cin nilara naba kubi kurume ba, sa a ma nari umong ati usun mmong, sa a su umong katwa amari usun mmong, na u wasa usu Kutelle licin nin tamani kubi kurume ba.”
kōpi dāsa ubhau prabhū sēvituṁ na śaknōti, yata ēkasmin prīyamāṇō'nyasminnaprīyatē yadvā ēkaṁ janaṁ samādr̥tya tadanyaṁ tucchīkarōti tadvad yūyamapi dhanēśvarau sēvituṁ na śaknutha|
14 Afarsayawe na i wadi anam su nikurfunghari, I lanza ule ulire vat, itunna nsisu ghe.
tadaitāḥ sarvvāḥ kathāḥ śrutvā lōbhiphirūśinastamupajahasuḥ|
15 A woro nani, “Idin suzu kidegen mine niyizi nanitari, bara nani Kutelle yiru nibinai mine. Ileli imon na idin ruu ining idi zemzem nizi Kutelle.
tataḥ sa uvāca, yūyaṁ manuṣyāṇāṁ nikaṭē svān nirdōṣān darśayatha kintu yuṣmākam antaḥkaraṇānīśvarō jānāti, yat manuṣyāṇām ati praśaṁsyaṁ tad īśvarasya ghr̥ṇyaṁ|
16 Uduka nin nanan liru nin nuu Kutelle wa di, Yohana nin daa. Unuzun koni kubi udu sa ligang, uliru Kutelle idim belun nin, vat nanit din shoo ati nanya ti bau ti bau.
yōhana āgamanaparyyanataṁ yuṣmākaṁ samīpē vyavasthābhaviṣyadvādināṁ lēkhanāni cāsan tataḥ prabhr̥ti īśvararājyasya susaṁvādaḥ pracarati, ēkaikō lōkastanmadhyaṁ yatnēna praviśati ca|
17 Bara nani ukatin nin sauki nworu kitene kani nin kadas kata nin waru fiyert firum nanyan nliru me ikala sa uti kinuu.
varaṁ nabhasaḥ pr̥thivyāśca lōpō bhaviṣyati tathāpi vyavasthāyā ēkabindōrapi lōpō na bhaviṣyati|
18 Vatin nlenge na akoo uwani me ayira umong adin nozu nin na wani ahem, nanere uwani ule na akoo ules me aminin di yira umong adin nozu nin les uhem.
yaḥ kaścit svīyāṁ bhāryyāṁ vihāya striyamanyāṁ vivahati sa paradārān gacchati, yaśca tā tyaktāṁ nārīṁ vivahati sōpi paradārāna gacchati|
19 Umong unan nikurfung wa duku na iwa shonghe imoon icine anin din lanzun mmang vat liri nanya ntamani udya.
ēkō dhanī manuṣyaḥ śuklāni sūkṣmāṇi vastrāṇi paryyadadhāt pratidinaṁ paritōṣarūpēṇābhuṁktāpivacca|
20 Umong unan kufilli nunnu kibulung me nin nanut kidowo me.
sarvvāṅgē kṣatayukta iliyāsaranāmā kaścid daridrastasya dhanavatō bhōjanapātrāt patitam ucchiṣṭaṁ bhōktuṁ vāñchan tasya dvārē patitvātiṣṭhat;
21 A wadin su a li mbubun nimon li na idin disu kuteen, banin nani, ninau nin din lelu anut kidowo me.
atha śvāna āgatya tasya kṣatānyalihan|
22 Usuo inlong liyiri unam kufille kuu anan kadura Kutelle da yiraghe udu abunu Ibrahim. Unam nikurfughe wang kuu ikasaghe.
kiyatkālātparaṁ sa daridraḥ prāṇān jahau; tataḥ svargīyadūtāstaṁ nītvā ibrāhīmaḥ krōḍa upavēśayāmāsuḥ|
23 Nanyan nla, adin niu, a fiya iyisi me ayene Ibrahim ku piit nin Liazaru figiri me. (Hadēs g86)
paścāt sa dhanavānapi mamāra, taṁ śmaśānē sthāpayāmāsuśca; kintu paralōkē sa vēdanākulaḥ san ūrddhvāṁ nirīkṣya bahudūrād ibrāhīmaṁ tatkrōḍa iliyāsarañca vilōkya ruvannuvāca; (Hadēs g86)
24 A fiya liwai me aworo, 'Ibrahim ucif lanza nkune-kune ning utuu Liazaru ku, a diti liyicin me nanyan myen adak ada tii limila cancam, indin niu namyan nla ulele.'
hē pitar ibrāhīm anugr̥hya aṅgulyagrabhāgaṁ jalē majjayitvā mama jihvāṁ śītalāṁ karttum iliyāsaraṁ prēraya, yatō vahniśikhātōhaṁ vyathitōsmi|
25 Bara nani Ibrahim woro, 'Gono kubin laife uwa seru imon icine nlaife, Liazaru sere imon inanzang. Bara nani itaghe insheu kibinai kikane, fe tutung uniu.
tadā ibrāhīm babhāṣē, hē putra tvaṁ jīvan sampadaṁ prāptavān iliyāsarastu vipadaṁ prāptavān ētat smara, kintu samprati tasya sukhaṁ tava ca duḥkhaṁ bhavati|
26 Banin nani kuwu kudya nkese nari bara na alenge na ima kafinu udu kiti fe na iwasa i kafina ba, a na umong wasa a kafina udak kiti bite ba.
aparamapi yuṣmākam asmākañca sthānayō rmadhyē mahadvicchēdō'sti tata ētatsthānasya lōkāstat sthānaṁ yātuṁ yadvā tatsthānasya lōkā ētat sthānamāyātuṁ na śaknuvanti|
27 Unan nikurfughe woro, 'Ndin foo fi nacara, Ibrahim ucif. U tuughe udun ngan cif nighe.
tadā sa uktavān, hē pitastarhi tvāṁ nivēdayāmi mama pitu rgēhē yē mama pañca bhrātaraḥ santi
28 Bara na idi nin nwana inung nataun bara anan wunno nani atuf, bara iwa dak imus kitin niu kaane tutung.'
tē yathaitad yātanāsthānaṁ nāyāsyanti tathā mantraṇāṁ dātuṁ tēṣāṁ samīpam iliyāsaraṁ prēraya|
29 Bara nani Ibrahim woro, 'Idi nin Musa nan nanan liru nin nuu Kutelle; na ilanza nani.'
tata ibrāhīm uvāca, mūsābhaviṣyadvādināñca pustakāni tēṣāṁ nikaṭē santi tē tadvacanāni manyantāṁ|
30 Unan nikurfunghe kpana aworo, 'na nanere ba, Ibrahim ucif, bara nani iwase umong ulenge na aba du kitimene nanya nabi, I ma kpiliu nibinai mine.'
tadā sa nivēdayāmāsa, hē pitar ibrāhīm na tathā, kintu yadi mr̥talōkānāṁ kaścit tēṣāṁ samīpaṁ yāti tarhi tē manāṁsi vyāghōṭayiṣyanti|
31 Bara nani Ibrahim woroghe, 'Andi na ima lanzu Musa ku nan nanan liru nin nuu Kutelle ba, na ima lanzu umong tutung ba sa afita nanya nani.'”
tata ibrāhīm jagāda, tē yadi mūsābhaviṣyadvādināñca vacanāni na manyantē tarhi mr̥talōkānāṁ kasmiṁścid utthitēpi tē tasya mantraṇāṁ na maṁsyantē|

< Luka 16 >