< Yuhana 7 >
1 Kimal ni lenge imone Yesu uni wa wasu ucin udu u Galili, na awa di ninsu a dofin nanya Yahudiya, bara a Yahudawa wa din pizuru nwo imolughe.
tata. h para. m yihuudiiyalokaasta. m hantu. m samaihanta tasmaad yii"su ryihuudaaprade"se paryya. titu. m necchan gaaliil prade"se paryya. titu. m praarabhata|
2 Kubin idi na Yahudawa, u idi na danga wa dak susut.
kintu tasmin samaye yihuudiiyaanaa. m duu. syavaasanaamotsava upasthite
3 Nuana me woroghe, “suna kikane udo u Yahudiya, bara nono katwafe nan yene katwa kanga na udin sue.
tasya bhraatarastam avadan yaani karmmaa. ni tvayaa kriyante taani yathaa tava "si. syaa. h pa"syanti tadartha. m tvamita. h sthaanaad yihuudiiyade"sa. m vraja|
4 Na umong din su imonmong liyeshin ba, andi ame litime di nin su iyinin ghe. Andi udi su ile imone, durso litife nanya nyie”
ya. h ka"scit svaya. m pracikaa"si. sati sa kadaapi gupta. m karmma na karoti yadiid. r"sa. m karmma karo. si tarhi jagati nija. m paricaayaya|
5 Bara inung nauna me wang wa yinin nighe ba.
yatastasya bhraataropi ta. m na vi"svasanti|
6 Yesu uni wa belin nani, “Na kubi ninghe nsa da ba, anung dinin kubi ko kishi.
tadaa yii"sustaan avocat mama samaya idaanii. m nopati. s.thati kintu yu. smaaka. m samaya. h satatam upati. s.thati|
7 Na uyie was unari minu ba, ama unari meng ku bara nna ni ushaida liti nnin kitene lidu linanzang nnin.
jagato lokaa yu. smaan. rtiiyitu. m na "sakruvanti kintu maameva. rtiiyante yataste. saa. m karmaa. ni du. s.taani tatra saak. syamidam aha. m dadaami|
8 Anung can kitin ide; na meng ba du kiti idi ulele ba, bara na kubi nighe nsa kulo ba.”
ataeva yuuyam utsave. asmin yaata naaham idaaniim asminnutsave yaami yato mama samaya idaanii. m na sampuur. na. h|
9 KImal nbellu nani nleli ulirue, amini wa so in Galili.
iti vaakyam ukttvaa sa gaaliili sthitavaan
10 Vat nani na nuane nya udu kitin ide, ame tutung nya na nin yiru nanit ba, likire.
kintu tasya bhraat. r.su tatra prasthite. su satsu so. apraka. ta utsavam agacchat|
11 A Yahudawa wa pizurughe kitin ide, i woro. “Adin nwe?”
anantaram utsavam upasthitaa yihuudiiyaasta. m m. rgayitvaap. rcchan sa kutra?
12 Anit wa su uliru litime kan. Among woro. “Unit ucinari ame” Among woro “Nanere ba, adin wultunu nanitari.”
tato lokaanaa. m madhye tasmin naanaavidhaa vivaadaa bhavitum aarabdhavanta. h| kecid avocan sa uttama. h puru. sa. h kecid avocan na tathaa vara. m lokaanaa. m bhrama. m janayati|
13 Vat nani na umong wa su uliru litime kanang ba, bara fiu na Yahudawa.
kintu yihuudiiyaanaa. m bhayaat kopi tasya pak. se spa. s.ta. m naakathayat|
14 Na u idi wa dak susut nmalu, Yesu do nanya kutii nlira adin dursuzu nanit ku.
tata. h param utsavasya madhyasamaye yii"su rmandira. m gatvaa samupadi"sati sma|
15 A Yahudawa wa su umamaki i woro, “Ita iyizari unit ulele di nin yiru kang? Na asa do kutii ndursuzu, idursuzoghe ba.”
tato yihuudiiyaa lokaa aa"scaryya. m j naatvaakathayan e. saa maanu. so naadhiityaa katham etaad. r"so vidvaanabhuut?
16 Yesu kawa nani aworo, “Imon ile na ndin dursuzue na inaghari ba, in lenge na a toyiari.
tadaa yii"su. h pratyavocad upade"soya. m na mama kintu yo maa. m pre. sitavaan tasya|
17 Andi umong dinin su asu imon kibinai nnit une, ama yinnu ubellen nlenge udursuzue, sa una dak unuzu kiti Kutelle, sa ndin su uliru bara lit ningahri.
yo jano nide"sa. m tasya grahii. syati mamopade"so matto bhavati kim ii"svaraad bhavati sa ganastajj naatu. m "sak. syati|
18 Ulenge na adin su uliru bara litime adin pizuru ngongon litime, ame ulenge na adin pizuru ngongong nlenge na ana tughe, unit une unan kidegenari, ana udiru katwa kacine dinghe ba.
yo jana. h svata. h kathayati sa sviiya. m gauravam iihate kintu ya. h prerayitu rgauravam iihate sa satyavaadii tasmin kopyadharmmo naasti|
19 Na Musari wa nimu uduke ba. Vat nani na umong mine din dortu uduke ba. Iyaghari nta idi nin su imoli?”
muusaa yu. smabhya. m vyavasthaagrantha. m ki. m naadadaat? kintu yu. smaaka. m kopi taa. m vyavasthaa. m na samaacarati| maa. m hantu. m kuto yatadhve?
20 Ligozin kawaghe, “Udi nin kugbergenu. Ghari dinin su amolufi?”
tadaa lokaa avadan tva. m bhuutagrastastvaa. m hantu. m ko yatate?
21 Yesu kawa nani a woro, “Nna su nkan katwa vat mine ani na lanza nzikiki kanin.
tato yii"suravocad eka. m karmma mayaakaari tasmaad yuuya. m sarvva mahaa"scaryya. m manyadhve|
22 Musa na niminu ukalzu nacuru (Na una nuzu kitin Musere ba, kiti na Cif nburnuari), inani asa kala unit kucuru liri na Sabbat.
muusaa yu. smabhya. m tvakchedavidhi. m pradadau sa muusaato na jaata. h kintu pit. rpuru. sebhyo jaata. h tena vi"sraamavaare. api maanu. saa. naa. m tvakcheda. m kurutha|
23 Asa ikala unit kucuru liri na Sabbat bara iwa patilin udukan Musa, iyaghari nta idin lanzu ayi ninmi kitene nwo nshino nin nit liri na Sabbat?
ataeva vi"sraamavaare manu. syaa. naa. m tvakchede k. rte yadi muusaavyavasthaama"ngana. m na bhavati tarhi mayaa vi"sraamavaare maanu. sa. h sampuur. naruupe. na svastho. akaari tatkaara. naad yuuya. m ki. m mahya. m kupyatha?
24 Na iwa su ushara bara u yenju nmuro ba, sun usharawe nin fiu Kutelle.”
sapak. sapaata. m vicaaramak. rtvaa nyaayya. m vicaara. m kuruta|
25 Among mine anan Urshalima woro, “Na amere ulengene na idin pizuru imolu ba?
tadaa yiruu"saalam nivaasina. h katipayajanaa akathayan ime ya. m hantu. m ce. s.tante sa evaaya. m ki. m na?
26 Yeneng, adin liru kanang, ana iworoge iyang ba. Na umaso nafo adidya bite yiru amere Kriste, na nanere ba?
kintu pa"syata nirbhaya. h san kathaa. m kathayati tathaapi kimapi a vadantyete ayamevaabhi. siktto bhavatiiti ni"scita. m kimadhipatayo jaananti?
27 Arik yiru kikanga na unit ulele na nuzu ku, asa Kristi nda, na imong ma yinnu kikanga na ana nuzu ba.”
manujoya. m kasmaadaagamad iti vaya. m jaanoma. h kintvabhi. siktta aagate sa kasmaadaagatavaan iti kopi j naatu. m na "sak. syati|
28 Yesu uni wa ghatin liwui kan nanya kutii nlira, ndursuzu kiti a woro, “Anung vat yirue, iyuro kikanga nan nna nuzu ku; na nna dak bara litinin ba, ame ulenge na ana tuyi unan kidegenari, ulenge na iyirughe ba.
tadaa yii"su rmadhyemandiram upadi"san uccai. hkaaram ukttavaan yuuya. m ki. m maa. m jaaniitha? kasmaaccaagatosmi tadapi ki. m jaaniitha? naaha. m svata aagatosmi kintu ya. h satyavaadii saeva maa. m pre. sitavaan yuuya. m ta. m na jaaniitha|
29 Meng yirughe, bara nna dak unuzu kiti mere, amere na tuyi.
tamaha. m jaane tenaaha. m prerita agatosmi|
30 Icizina nworu i kifoghe, na umong nkifoghe ba bara na kubi me wadi kusa da ba.
tasmaad yihuudiiyaasta. m dharttum udyataastathaapi kopi tasya gaatre hasta. m naarpayad yato hetostadaa tasya samayo nopati. s.thati|
31 Nani, among gbardang nanya ligozin wa yinin nighe. I woro “Asa Kristte nda, ama su imon izikiki ikata ilenge na unit ulele nsuwa?”
kintu bahavo lokaastasmin vi"svasya kathitavaanto. abhi. sikttapuru. sa aagatya maanu. sasyaasya kriyaabhya. h kim adhikaa aa"scaryyaa. h kriyaa. h kari. syati?
32 Afarisawa lanza ligozin nanite din belu ulenge ulirue litin Yesu, adidya na Yahudawe nin na Farisawa to a dugari idi kifoghe.
tata. h para. m lokaastasmin ittha. m vivadante phiruu"sina. h pradhaanayaajakaa nceti "srutavantasta. m dh. rtvaa netu. m padaatiga. na. m pre. sayaamaasu. h|
33 Yesu tunna a woro, “Ndu nin kubiri bat in yita ligowe nan ghinu, Nma nin du kitin lenge na ana tuyi.
tato yii"suravadad aham alpadinaani yu. smaabhi. h saarddha. m sthitvaa matprerayitu. h samiipa. m yaasyaami|
34 Ima pizirui na ima yeni ba, kiti kanga na nma du, na yinnu idak bak.”
maa. m m. rgayi. syadhve kintuudde"sa. m na lapsyadhve ratra sthaasyaami tatra yuuya. m gantu. m na "sak. syatha|
35 Ayahudawa tunna nbelu nati mine, “Unit ulengene madu weri ki kanga na arik ma yinnu upizirughe ba? Sa ama du kiti na Helenawari, alenge na isosin buu adi dursuzo nani ti Helenawa?
tadaa yihuudiiyaa. h paraspara. m vakttumaarebhire asyodde"sa. m na praapsyaama etaad. r"sa. m ki. m sthaana. m yaasyati? bhinnade"se vikiir. naanaa. m yihuudiiyaanaa. m sannidhim e. sa gatvaa taan upadek. syati ki. m?
36 Uyapin uliruiari ulele na a belle, 'ima piziri, ana ima yeni ba; kiti kanga na nma du, na anung ma yinnu udake ba.'?”
no cet maa. m gave. sayi. syatha kintuudde"sa. m na praapsyatha e. sa kod. r"sa. m vaakyamida. m vadati?
37 Nengene liri nimalin idi udya, Yesu wa fita asu uliru nin liwui kang, aworo,”Andi umong dinin kotu nayi na adak kitining ada sono.
anantaram utsavasya carame. ahani arthaat pradhaanadine yii"surutti. s.than uccai. hkaaram aahvayan uditavaan yadi ka"scit t. r.saartto bhavati tarhi mamaantikam aagatya pivatu|
38 Ulenge na ayinna nin mi nafo na uliru Kutelle na belli, unuzu nanya me, igawan nmyen nlai ma cun ku.”
ya. h ka"scinmayi vi"svasiti dharmmagranthasya vacanaanusaare. na tasyaabhyantarato. am. rtatoyasya srotaa. msi nirgami. syanti|
39 Nani awa su uleli ulire litin Ruhu, ulenge na ale na iyinna ninghe ma seru; na iwadi isa na uruhe ba, bara na iwa di isa ta Yesu ku gongong ba.
ye tasmin vi"svasanti ta aatmaana. m praapsyantiityarthe sa ida. m vaakya. m vyaah. rtavaan etatkaala. m yaavad yii"su rvibhava. m na praaptastasmaat pavitra aatmaa naadiiyata|
40 Among ligozin, na iwa lanza uleli ulirre, iworo, “Kidegene ulengene unan liru nin nu Kutelleari.”
etaa. m vaa. nii. m "srutvaa bahavo lokaa avadan ayameva ni"scita. m sa bhavi. syadvaadii|
41 Among woro, “Ulengenere Kristi.” Among tutung woro, “Iyangha, Kristi ma dak unuzun Galiliaria?
kecid akathayan e. saeva sobhi. siktta. h kintu kecid avadan sobhi. siktta. h ki. m gaaliil prade"se jani. syate?
42 Na uliru Kutelle na woro Kristi ma dak unuzu fimusun Dauda in Baitalami, ka gbiri kanga na Dauda wa duku?”
sobhi. siktto daayuudo va. m"se daayuudo janmasthaane baitlehami pattane jani. syate dharmmagranthe kimittha. m likhita. m naasti?
43 Usalin yinnu nin nati fita nanya ligozighe bara ame.
ittha. m tasmin lokaanaa. m bhinnavaakyataa jaataa|
44 Among mine wa dinin su ikifoghe, a nan umong mine tardaghe ucara ba (na umong mine kifoghe ba.)
katipayalokaasta. m dharttum aicchan tathaapi tadvapu. si kopi hasta. m naarpayat|
45 Adugare tunna i kpilla kiti na didya na Yahudawa nan na Farisawe, inung woro nani, “Iyaghari nta na ida ningheba?”
anantara. m paadaatiga. ne pradhaanayaajakaanaa. m phiruu"sinaa nca samiipamaagatavati te taan ap. rcchan kuto hetosta. m naanayata?
46 Adugare kawa nani, iworo, “Na umong nsa su uliru nafo ulengene ba.”
tadaa padaataya. h pratyavadan sa maanava iva kopi kadaapi nopaadi"sat|
47 Afarisawa kawa nani, iworo “Anung wang iwultun minua?
tata. h phiruu"sina. h praavocan yuuyamapi kimabhraami. s.ta?
48 Umong nanya na Gowe sa Afarisawa nyinna ninghe?
adhipatiinaa. m phiruu"sinaa nca kopi ki. m tasmin vya"svasiit?
49 Linin ligozin longo na liyiru uduke ba, ita nani unuu.”
ye "saastra. m na jaananti ta ime. adhamalokaaeva "saapagrastaa. h|
50 Nikodimo woro nani, (Umong na awa mang dak kitin Yesu, ame wang ku Farisawari),
tadaa nikadiimanaamaa te. saameko ya. h k. sa. nadaayaa. m yii"so. h sannidhim agaat sa ukttavaan
51 “Uduka bite din suzu unit ushara a udutu sa ulanzu kitime iyinnin imong ilenge na adin sua?”
tasya vaakye na "srute karmma. ni ca na vidite. asmaaka. m vyavasthaa ki. m ka ncana manuja. m do. siikaroti?
52 I kawage i woro, “Fe wang kunan Galiliaria? Piziran iyene na umong unan liru nin nuu Kutelle ma dak unuzun Galili ba.”
tataste vyaaharan tvamapi ki. m gaaliiliiyaloka. h? vivicya pa"sya galiili kopi bhavi. syadvaadii notpadyate|
53 Kogha mine nya udu kilari me.
tata. h para. m sarvve sva. m sva. m g. rha. m gataa. h kintu yii"su rjaitunanaamaana. m "siloccaya. m gatavaan|