< Yuhana 4 >

1 Na Yesu wa yinin a Farisawa nmal lanzu ame din sesu nnono katwa gbardan a ashinto nani nmyen, ikata nin Yuhana,
yii"su. h svaya. m naamajjayat kevala. m tasya "si. syaa amajjayat kintu yohano. adhika"si. syaan sa karoti majjayati ca,
2 (kona ame Yesu nin litimaere wa shintu anite nmyene ba, non katwa mere wa suzu),
phiruu"sina imaa. m vaarttaama"s. r.nvan iti prabhuravagatya
3 awa sun u Yahudiya a nya udu u Galili.
yihuudiiyade"sa. m vihaaya puna rgaaliilam aagat|
4 Uni wasoghe gbas akata nanya in Samariya.
tata. h "somiro. naprade"sasya madyena tena gantavye sati
5 Amini wa dak nkan kipin in Samariye, idin yiccu kinin Sacer, susut nin kunen kongo na Yakub wani usaune Yusufu.
yaakuub nijaputraaya yuu. saphe yaa. m bhuumim adadaat tatsamiipasthaayi "somiro. naprade"sasya sukhaar naamnaa vikhyaatasya nagarasya sannidhaavupaasthaat|
6 Kuwu nmyen Yakubu wadi kite, Yesu wa dira nin cin me a so kupo kuwe. Uwui wadi umal dak ati.
tatra yaakuuba. h prahiraasiit; tadaa dvitiiyayaamavelaayaa. m jaataayaa. m sa maarge "sramaapannastasya prahe. h paar"sve upaavi"sat|
7 Umong uwanin Samariya da nda tiwu nmyen, Yesu woroghe, “Filli nmyen nsono.”
etarhi kaacit "somiro. niiyaa yo. sit toyottolanaartham tatraagamat
8 Bara nono katwa me wa do nseru nimoli nanya kipin.
tadaa "si. syaa. h khaadyadravyaa. ni kretu. m nagaram agacchan|
9 Uwana Samariya tunna aworoghe, “Inyizari nta fe Kuyahudawa, udin tiru menku, uwani Nasamariyawa nmyen sonu?” Bara na Ayahudawa din su ligo nan Nasamariyawa ba.
yii"su. h "somiro. niiyaa. m taa. m yo. sitam vyaahaar. siit mahya. m ki ncit paaniiya. m paatu. m dehi| kintu "somiro. niiyai. h saaka. m yihuudiiyalokaa na vyavaaharan tasmaaddheto. h saakathayat "somiro. niiyaa yo. sitadaha. m tva. m yihuudiiyosi katha. m matta. h paaniiya. m paatum icchasi?
10 Yesu kwaghe aworo, “Ndaeo uyiru Kutelle nin lenge na aworofi filli nmyen nsonu fe wa tiringhe anifi nmyen nlai.”
tato yii"suravadad ii"svarasya yaddaana. m tatkiid. rk paaniiya. m paatu. m mahya. m dehi ya ittha. m tvaa. m yaacate sa vaa ka iti cedaj naasyathaastarhi tamayaaci. syathaa. h sa ca tubhyamam. rta. m toyamadaasyat|
11 Uwane kawaghe, “Cikilari, na udinin guga ntiweba, a kuwu nmyene kongo cancom, fe ma se nmyen nlaiye nweri?
tadaa saa siimantinii bhaa. sitavati, he maheccha prahirgambhiiro bhavato niirottolanapaatra. m naastii ca tasmaat tadam. rta. m kiilaala. m kuta. h praapsyasi?
12 Fe katin Ucif bite ku Yakube, na ana ni nari kuwe ame wang na soku umunu nono nin nina me?”
yosmabhyam imamandhuu. m dadau, yasya ca parijanaa gome. saadaya"sca sarvve. asya prahe. h paaniiya. m papuretaad. r"so yosmaaka. m puurvvapuru. so yaakuub tasmaadapi bhavaan mahaan ki. m?
13 Yesu kawaghe aworo, “vat nnit ulenge na asono mongo nmyene ama kuru a lanza ukotu nayi tutung,
tato yii"surakathayad ida. m paaniiya. m sa. h pivati sa punast. r.saartto bhavi. syati,
14 nani vat ulenge na asono nmyen mongo na meng manighe na aba kuru alanza ukotu nayi tutung ba. Nworu nani, nmyene na meng ma nanighe maso nanya mye figunanag nmyen na mima ghanju udu ulai sa ligan. (aiōn g165, aiōnios g166)
kintu mayaa datta. m paaniiya. m ya. h pivati sa puna. h kadaapi t. r.saartto na bhavi. syati| mayaa dattam ida. m toya. m tasyaanta. h prasrava. naruupa. m bhuutvaa anantaayuryaavat sro. syati| (aiōn g165, aiōnios g166)
15 Uwani une woroghe, “Cikilari, nai nmyen mono bara nwa kuru nlaza ukotu nayi nda tutung nda tiya nmyen.”
tadaa saa vanitaakathayat he maheccha tarhi mama puna. h piipaasaa yathaa na jaayate toyottolanaaya yathaatraagamana. m na bhavati ca tadartha. m mahya. m tattoya. m dehii|
16 Yesu woroghe, “Can udi yicila ulesfe isa kikane ligowe.”
tato yii"suuravadadyaahi tava patimaahuuya sthaane. atraagaccha|
17 Uwane kawa aworghe, “Na ndinin les ba,”Yesu kawaghe, “Ubele dert, 'na ndi nin les ba,'
saa vaamaavadat mama patirnaasti| yii"suravadat mama patirnaastiiti vaakya. m bhadramavoca. h|
18 bara umal ti ales ataun, a ame ulenge na udi ninghe nene na ulesfere ba! Nanya nle ulire na ubelle kidegenere!”
yatastava pa nca patayobhavan adhunaa tu tvayaa saarddha. m yasti. s.thati sa tava bharttaa na vaakyamida. m satyamavaadi. h|
19 Uwane woroghe, “Cikilari, in yinno fe unan liru nin nu Kutelle ari.
tadaa saa mahilaa gaditavati he maheccha bhavaan eko bhavi. syadvaadiiti buddha. m mayaa|
20 A Cifbit na suzu usujada likup longone, anung ani din su Urushalimari kiti kanga na ki do tissu usujada ku.”
asmaaka. m pit. rlokaa etasmin "siloccaye. abhajanta, kintu bhavadbhirucyate yiruu"saalam nagare bhajanayogya. m sthaanamaaste|
21 Yisa kawaghe, “Uwani, yinna nin mi, kubi din cinnu kongo na ima su Ucif usujada na likup longone ba sa in Urshalima ba.
yii"suravocat he yo. sit mama vaakye vi"svasihi yadaa yuuya. m kevala"saile. asmin vaa yiruu"saalam nagare piturbhajana. m na kari. syadhve kaala etaad. r"sa aayaati|
22 Anughe din su ulenge na iyirughe ba usajada. Arik din su ulenge na tiyirughari usujada, bara utucu nnuzu kiti na Yahudawari.
yuuya. m ya. m bhajadhve ta. m na jaaniitha, kintu vaya. m ya. m bhajaamahe ta. m jaaniimahe, yato yihuudiiyalokaanaa. m madhyaat paritraa. na. m jaayate|
23 Vat nani, kubi din cinnu, kuda nene wang, na anan sujada kidegene ma zazinu Ucife nanya Nruhu nin kidegen, bara Ucif di piziru nimus nanit anere isughe usujada.
kintu yadaa satyabhaktaa aatmanaa satyaruupe. na ca piturbhajana. m kari. syante samaya etaad. r"sa aayaati, varam idaaniimapi vidyate; yata etaad. r"so bhatkaan pitaa ce. s.tate|
24 Kutelle Uruhuari, inung anit alenge na idin sughe usujada ma sughe nanya Ruhu nin kidegen.”
ii"svara aatmaa; tatastasya ye bhaktaastai. h sa aatmanaa satyaruupe. na ca bhajaniiya. h|
25 Uwane woroghe, “Meng yiru unan tuccu din cinu” (ulenge na idin yicughe Kristi). Asa a da, ama punu nari imone vat.”
tadaa saa mahilaavaadiit khrii. s.tanaamnaa vikhyaato. abhi. sikta. h puru. sa aagami. syatiiti jaanaami sa ca sarvvaa. h kathaa asmaan j naapayi. syati|
26 Yesu woroghe, “Menghe, na ndin lire, mere ame”
tato yii"suravadat tvayaa saarddha. m kathana. m karomi yo. aham ahameva sa puru. sa. h|
27 Nkoni kubere nono katwa me kpilla. I yita nkpilu nibinayi mine inyizari adin liru nin wani, vat nani na umong nworoghe inyaghari udin pizure? Sa, “In yaghari nta udin liru ninghe?”
etasmin samaye "si. syaa aagatya tathaa striyaa saarddha. m tasya kathopakathane mahaa"scaryyam amanyanta tathaapi bhavaan kimicchati? yadvaa kimartham etayaa saarddha. m kathaa. m kathayati? iti kopi naap. rcchat|
28 Uwane tunna a suna lidul nmyene, a kpilla ucin du na kipine, a woro nanite,
tata. h para. m saa naarii kala"sa. m sthaapayitvaa nagaramadhya. m gatvaa lokebhyokathaayad
29 “Dan, ida yene unit ulenge na a belli vat nimon ilenge na nna mosu. Na amere ma yitu Kriste ba, sa amere?”
aha. m yadyat karmmaakarava. m tatsarvva. m mahyamakathayad etaad. r"sa. m maanavamekam aagatya pa"syata ru kim abhi. sikto na bhavati?
30 Inuzu nanya kipine, ida kitime.
tataste nagaraad bahiraagatya taatasya samiipam aayan|
31 Nanya kube, nono katwa me sughe cikusu, I woro “Unan dursuzu niyerti, leo imonmon.”
etarhi "si. syaa. h saadhayitvaa ta. m vyaahaar. su. h he guro bhavaan ki ncid bhuuktaa. m|
32 Ana woro nani, “Ndi nin nimonli na nmal lii ilenge na anung yiru mun ba.”
tata. h sovadad yu. smaabhiryanna j naayate taad. r"sa. m bhak. sya. m mamaaste|
33 Nono katwawe tunna tiru nati mine, “Sa umong da naghe imon nliari?”
tadaa "si. syaa. h paraspara. m pra. s.tum aarambhanta, kimasmai kopi kimapi bhak. syamaaniiya dattavaan?
34 Yesu woro nani, “Imonli nighe innare nsu katwa ilenge na ana tuyi, in malu kanin tutun.
yii"suravocat matprerakasyaabhimataanuruupakara. na. m tasyaiva karmmasiddhikaara. na nca mama bhak. sya. m|
35 Na idin su, 'Ngisin tipui tinas cas ugirbi nin dak ba?' Meng ndin bellu minu, fyan iyizi iyene anene, amal yini adin ca ngirbi!
maasacatu. s.taye jaate "sasyakarttanasamayo bhavi. syatiiti vaakya. m yu. smaabhi. h ki. m nodyate? kintvaha. m vadaami, "sira uttolya k. setraa. ni prati niriik. sya pa"syata, idaanii. m karttanayogyaani "suklavar. naanyabhavan|
36 Ame ulenge na adin su ugirbe adin sesu ulada, akuru a pitiro ileo nlai nsa ligang, bara ame ulenge na adin su tibila nin nan girbe na su liburi libo ligowe. (aiōnios g166)
ya"schinatti sa vetana. m labhate anantaayu. hsvaruupa. m "sasya. m sa g. rhlaati ca, tenaiva vaptaa chettaa ca yugapad aanandata. h| (aiōnios g166)
37 Nanere ubellu une di kidegen, umong din bilsu, a umong su ugirbi.
ittha. m sati vapatyeka"schinatyanya iti vacana. m siddhyati|
38 Nto minu idi su ugirbi katwa ka na ina su ba. Amonghari nasu katwawe, anung atimine ani npira nanya katwa mine.”
yatra yuuya. m na paryya"sraamyata taad. r"sa. m "sasya. m chettu. m yu. smaan prairayam anye janaa. hparyya"sraamyan yuuya. m te. saa. m "sragasya phalam alabhadhvam|
39 Gbardang na Samariyawa nanya kipin kane yina ninghe bara uliru nwane, ame ulenge na awa woro, “A belli vat nimon ilenge na nna malusue.”
yasmin kaale yadyat karmmaakaar. sa. m tatsarvva. m sa mahyam akathayat tasyaa vanitaayaa ida. m saak. syavaakya. m "srutvaa tannagaranivaasino bahava. h "somiro. niiyalokaa vya"svasan|
40 Kube na a Samariyawe wa dak kitime, iwa sughe kucukusu aso nan ghinu, amini wa ti ayiri aba ku.
tathaa ca tasyaantike samupasthaaya sve. saa. m sannidhau katicid dinaani sthaatu. m tasmin vinayam akurvvaana tasmaat sa dinadvaya. m tatsthaane nyava. s.tat
41 Among gbardang yina bara uliru me.
tatastasyopade"sena bahavo. apare vi"svasya
42 Inin belle uwane, tiyina na bara ulirufe cas ba, bara arik nlaza nin nati bite, nene ti yinno ulengenere unan tucu inyee.”
taa. m yo. saamavadan kevala. m tava vaakyena pratiima iti na, kintu sa jagato. abhi. siktastraateti tasya kathaa. m "srutvaa vaya. m svayamevaaj naasamahi|
43 Kimal nayiri abane, awa sun kikane ucin u G alili.
svade"se bhavi. syadvaktu. h satkaaro naastiiti yadyapi yii"su. h pramaa. na. m datvaakathayat
44 Bara ame Yesu litime wa bellin na unan liru nin nu Kutelle di gogon nanya kagbiri me ba.
tathaapi divasadvayaat para. m sa tasmaat sthaanaad gaaliila. m gatavaan|
45 Na awa piru u Galili, anan Galile sereghe. Bara iwa yene umone na asu vat in Urshalima kitin buke, inung wang wa do kitin buke.
anantara. m ye gaaliilii liyalokaa utsave gataa utsavasamaye yiruu"salam nagare tasya sarvvaa. h kriyaa apa"syan te gaaliilam aagata. m tam aag. rhlan|
46 Tutung amini wa dak u Kan'ana in Galili, ki kanga na awa kpilya nmyen miso nmyen narauwe. Umong Ugo udya ulenge na usaune wadi nin konu nanya in Kafarnahum.
tata. h param yii"su ryasmin kaannaanagare jala. m draak. saarasam aakarot tat sthaana. m punaragaat| tasminneva samaye kasyacid raajasabhaastaarasya putra. h kapharnaahuumapurii rogagrasta aasiit|
47 Na awa lanza Yesu nmal sunnu u Yahudiya a kpila u Galili, ado kiti Yesu a sughe kucukusu a doffinghe ada shin nin saune, na awa cinu uku.
sa yehuudiiyade"saad yii"so rgaaliilaagamanavaarttaa. m ni"samya tasya samiipa. m gatvaa praarthya vyaah. rtavaan mama putrasya praaye. na kaala aasanna. h bhavaan aagatya ta. m svastha. m karotu|
48 Yesu tuna aworoghe, “Anung anit andi na iyene adu azikiki ba, na ima yinnu ba.”
tadaa yii"surakathayad aa"scaryya. m karmma citra. m cihna. m ca na d. r.s. taa yuuya. m na pratye. syatha|
49 Ugo une woroghe, “Cikalari dacari a gono nighe dutu sa uku.”
tata. h sa sabhaasadavadat he maheccha mama putre na m. rte bhavaanaagacchatu|
50 Yesu woroghe nenge, “Cang. Usaun fe shino.” Unite yina nin lirue na Yesu nbelleghe, atunna a nyaghe.
yii"sustamavadad gaccha tava putro. ajiiviit tadaa yii"sunoktavaakye sa vi"svasya gatavaan|
51 Kube na awadin tole, acinme zuroghe, ibellighe usaune shino.
gamanakaale maargamadhye daasaasta. m saak. saatpraapyaavadan bhavata. h putro. ajiiviit|
52 A tunna a tirino nani kube na acizina ushine. I kawaghe. Nleng nin nikoro kuzorari ukone na sughe.
tata. h ka. m kaalamaarabhya rogapratiikaaraarambho jaataa iti p. r.s. te tairukta. m hya. h saarddhada. n.dadvayaadhikadvitiiyayaame tasya jvaratyaago. abhavat|
53 Uciffe tunna ayinno nin kono kubere Yesu na woroghe, “Usaunfe nshino.” Ame litime nin kilari me vat yinna.
tadaa yii"sustasmin k. sa. ne proktavaan tava putro. ajiiviit pitaa tadbuddhvaa saparivaaro vya"svasiit|
54 Imon izikiki in bari ine na Yesu wasu tun na ana sun u Yahudiya udu u Galili.
yihuudiiyade"saad aagatya gaaliili yii"suretad dvitiiyam aa"scaryyakarmmaakarot|

< Yuhana 4 >