< Yuhana 3 >

1 Nkon ku Farisawa wa duku lissame Nikodimus, awa di nin tigo nanya kudaru na Yahudawa.
nikadimanaamaa yihuudiiyaanaam adhipati. h phiruu"sii k. sa. nadaayaa. m
2 Unit une wa dak kitin Yesu nin kitik a woroghe, “Rabbi, tiyiru fe unan dursuzu nanitari unuzu kiti Kutelle, bara na umong wasa asu ukama nilenge imone na udin suze se dei Kutelle di ninghe.”
yii"saurabhyar. nam aavrajya vyaahaar. siit, he guro bhavaan ii"svaraad aagat eka upade. s.taa, etad asmaabhirj naayate; yato bhavataa yaanyaa"scaryyakarmmaa. ni kriyante parame"svarasya saahaayya. m vinaa kenaapi tattatkarmmaa. ni karttu. m na "sakyante|
3 Yesu kawaghe aworo, “kidegenere andi na imara unit tutung ba, na awasa ayene kipin tigo Kutelle ba.”
tadaa yii"suruttara. m dattavaan tavaaha. m yathaarthatara. m vyaaharaami punarjanmani na sati kopi maanava ii"svarasya raajya. m dra. s.tu. m na "saknoti|
4 Nikodimu woroghe, “Ima kuru imaru unit inyizari na amal ti kukune? Na awasa apira liburi nna me imaraghe unba ba, awasa ayinnua?”
tato nikadiima. h pratyavocat manujo v. rddho bhuutvaa katha. m jani. syate? sa ki. m puna rmaat. rrja. thara. m pravi"sya janitu. m "saknoti?
5 Yesu kawa, aworo, “Kidegenere ndin bellu minu, andi na imara unit nanya nmyen nin Ruhu ba, na awasa apira nanya kipin tigo Kutelle ba.”
yii"suravaadiid yathaarthataram aha. m kathayaami manuje toyaatmabhyaa. m puna rna jaate sa ii"svarasya raajya. m prave. s.tu. m na "saknoti|
6 Imong ilenge na ina maru nanya kidowo, kidowari, a ilenge na ina maru nanya Ruhu, uruhuari.
maa. msaad yat jaayate tan maa. msameva tathaatmano yo jaayate sa aatmaiva|
7 Na iwase uzikpu bara na nbellin minu, 'uso gbas ikuru imacu minu tutung.'
yu. smaabhi. h puna rjanitavya. m mamaitasyaa. m kathaayaam aa"scarya. m maa ma. msthaa. h|
8 Ufunu din ko udu kusari ko na unya udue. Asa ilanza uduwe, nani na iyiru kiti kanga na unuzu ku sa kiti kanga na udin cinu udue ba. Nanere wang unit ulenge na imaraghe nanyan Ruhu”
sadaagatiryaa. m di"samicchati tasyaameva di"si vaati, tva. m tasya svana. m "su. no. si kintu sa kuta aayaati kutra yaati vaa kimapi na jaanaasi tadvaad aatmana. h sakaa"saat sarvve. saa. m manujaanaa. m janma bhavati|
9 Nikodimu kawa, aworo, “Inyizari imon ilele ma yitu nani?”
tadaa nikadiima. h p. r.s. tavaan etat katha. m bhavitu. m "saknoti?
10 Yesu kawaghe, aworo, “Fe unan dursuzu nanan Israila, vat nani, na uyinno ilenge imone ba?
yii"su. h pratyaktavaan tvamisraayelo gururbhuutvaapi kimetaa. m kathaa. m na vetsi?
11 Kidegenere, tidin belu ilenge imon nati yiru, ti din belu ilenge na tiyene, vat nani na anughe nsere uliru bite ba.
tubhya. m yathaartha. m kathayaami, vaya. m yad vidmastad vacma. h ya. mcca pa"syaamastasyaiva saak. sya. m dadma. h kintu yu. smaabhirasmaaka. m saak. sitva. m na g. rhyate|
12 Asa nbelin minu ubelen nimon nle uye a na anung yinna mun ba, ima yinnu inyizari nwa bellin ubelen nimon kitene kutelle?
etasya sa. msaarasya kathaayaa. m kathitaayaa. m yadi yuuya. m na vi"svasitha tarhi svargiiyaayaa. m kathaayaa. m katha. m vi"svasi. syatha?
13 Na umong nsa ghana kitene kani ba, se dei ulenge na ana tolu unzu kitene kani.
ya. h svarge. asti ya. m ca svargaad avaarohat ta. m maanavatanaya. m vinaa kopi svarga. m naarohat|
14 Nafo na Musa wa ghantin fiyii nanya ntene, nanere wang uso gbas i ghantin Usaun Nnit kitene.
apara nca muusaa yathaa praantare sarpa. m protthaapitavaan manu. syaputro. api tathaivotthaapitavya. h;
15 Bara vat na lenge na iyinna ninghe nan se ulai unsali ligang. (aiōnios g166)
tasmaad ya. h ka"scit tasmin vi"svasi. syati so. avinaa"sya. h san anantaayu. h praapsyati| (aiōnios g166)
16 Bara Kutelle nati usu inyii ulele, amini na ni gono kinin kirum cas, vat nlenge na ayinna ninghe, na ama nanu ba, ama se ulai un saligang. (aiōnios g166)
ii"svara ittha. m jagadadayata yat svamadvitiiya. m tanaya. m praadadaat tato ya. h ka"scit tasmin vi"svasi. syati so. avinaa"sya. h san anantaayu. h praapsyati| (aiōnios g166)
17 Na Kutelle natu Gono me nanya nyie ada molu uyie ba, nani uyie nan se utucu unuzume.
ii"svaro jagato lokaan da. n.dayitu. m svaputra. m na pre. sya taan paritraatu. m pre. sitavaan|
18 Ulenge na ayinna ninghe na ima molughe ba. Ulenge na ayinna ninghe ba imal ciughe nca nkul bara na ayinna nin lissan Gono Kutelle ba.
ataeva ya. h ka"scit tasmin vi"svasiti sa da. n.daarho na bhavati kintu ya. h ka"scit tasmin na vi"svasiti sa idaaniimeva da. n.daarho bhavati, yata. h sa ii"svarasyaadvitiiyaputrasya naamani pratyaya. m na karoti|
19 ILenge imonere finu nsharawe, nworu nkanang na dak nanya inyii, anit ani nadi nin su nnsirti a na nkannanghe ba bara na adadumine an sirtiari.
jagato madhye jyoti. h praakaa"sata kintu manu. syaa. naa. m karmma. naa. m d. r.s. tatvaat te jyoti. sopi timire priiyante etadeva da. n.dasya kaara. naa. m bhavati|
20 Bara vat nlenge na adin su adadu nsirti din su ivira tutung na ama dak kiti nkanangghe ba bara katwa me wa nuzu kanang.
ya. h kukarmma karoti tasyaacaarasya d. r.s. tatvaat sa jyotir. rrtiiyitvaa tannika. ta. m naayaati;
21 Vat nani, ulenge na adin su kidegen ma dak kitin kanang adadu me nan yita fang nyenju tutung inin damun ubun Kutelle unuzu nyinnu nin Kutelle.”
kintu ya. h satkarmma karoti tasya sarvvaa. ni karmmaa. nii"svare. na k. rtaaniiti sathaa prakaa"sate tadabhipraaye. na sa jyoti. sa. h sannidhim aayaati|
22 Kimal nani, Yesu nin nono katwa me wa nya udu nmyin Yahudiya. Awa di dandaun kikane ligowe nanghinu acin shinto anit nmyen.
tata. h param yii"su. h "si. syai. h saarddha. m yihuudiiyade"sa. m gatvaa tatra sthitvaa majjayitum aarabhata|
23 Yuhana tutung wadi nshitu nanite in Ayinon kupo in Salim bara nmyen wadiku gbardang. Anit wa dasu kitime a shinto nani nmyen,
tadaa "saalam nagarasya samiipasthaayini ainan graame bahutaratoyasthitestatra yohan amajjayat tathaa ca lokaa aagatya tena majjitaa abhavan|
24 Na iwa di isa tursu Yuhana ku kilari licine ba.
tadaa yohan kaaraayaa. m na baddha. h|
25 Mayardang fita kiyetik nnono katwa in Yuhana nin nkon ku Yahudawaaa in belen nwesu ulau.
apara nca "saacakarmma. ni yohaana. h "si. syai. h saha yihuudiiyalokaanaa. m vivaade jaate, te yohana. h sa. mnnidhi. m gatvaakathayan,
26 I do kiti in Yuhana i woroghe, “Unan dursuzu niyerte, ulenge na ani yita ninfi nleli ugau kurawan urdunghe, ame ulenge na uni su uliru kitene me, yene adin shintu anit nmyen, tutung vat din cinu kiti me.”
he guro yarddananadyaa. h paare bhavataa saarddha. m ya aasiit yasmi. m"sca bhavaan saak. sya. m pradadaat pa"syatu sopi majjayati sarvve tasya samiipa. m yaanti ca|
27 Yuhana kawa nani, “Na unit wasa a sere imonmong ba, andi na inaghe unuzu kiti Kutelle ba.
tadaa yohan pratyavocad ii"svare. na na datte kopi manuja. h kimapi praaptu. m na "saknoti|
28 Anung nin nati mine wasa ileoyi unanba, nlire na belle. 'Na meghari Kriste ba' nna woro, 'ina tuyi nbun mere.'
aha. m abhi. sikto na bhavaami kintu tadagre pre. sitosmi yaamimaa. m kathaa. m kathitavaanaaha. m tatra yuuya. m sarvve saak. si. na. h stha|
29 Ulenge na adinin wani upese, unan kifu kudanari. Nengene udo tiyom, ulenge na ayisina alanza, asa asu liburi libo kang bara liwui kwanyane. Nengene liburi libo nin nkulo.
yo jana. h kanyaa. m labhate sa eva vara. h kintu varasya sannidhau da. n.daayamaana. m tasya yanmitra. m tena varasya "sabde "srute. atiivaahlaadyate mamaapi tadvad aanandasiddhirjaataa|
30 Uma so gbas ame kpizinku, meng cazin.
tena krama"so varddhitavya. m kintu mayaa hsitavya. m|
31 Ulenge na ana dak unuzu kitene, di kinen vat. Ulenge na ana nuzu kutyin kunan kutyinari akuru adin belu nimon kutyin. Ulenge na ana nuzu kitene kani di kitenen koyan.
ya uurdhvaadaagacchat sa sarvve. saa. m mukhyo ya"sca sa. msaaraad udapadyata sa saa. msaarika. h sa. msaariiyaa. m kathaa nca kathayati yastu svargaadaagacchat sa sarvve. saa. m mukhya. h|
32 Adin su uliru nimon ilenge na ana yene akuru alanza, nani na umon wasa asere uliru me ba.
sa yadapa"syada"s. r.nocca tasminneva saak. sya. m dadaati tathaapi praaya"sa. h ka"scit tasya saak. sya. m na g. rhlaati;
33 Ulenge na asere uliru me ayinna Kutelle kidegenare.
kintu yo g. rhlaati sa ii"svarasya satyavaaditva. m mudraa"ngita. m karoti|
34 Ame ulenge na Kutelle na tughe din bellu uliru Kutelle. Bara na adin guccu uruhu me anin na unin ba.
ii"svare. na ya. h prerita. h saeva ii"svariiyakathaa. m kathayati yata ii"svara aatmaana. m tasmai aparimitam adadaat|
35 Ucife dinin su Nsaune, amini nani imon vat nacara me.
pitaa putre sneha. m k. rtvaa tasya haste sarvvaa. ni samarpitavaan|
36 Ulenge na ayinna nin Saune di nin lai nsali ligang, ame ulenge na ayinna nin Saune ba, ama yenu ulai ba, nani tinana nayi Kutelle sossin litime. (aiōnios g166)
ya. h ka"scit putre vi"svasiti sa evaanantam paramaayu. h praapnoti kintu ya. h ka"scit putre na vi"svasiti sa paramaayu. so dar"sana. m na praapnoti kintvii"svarasya kopabhaajana. m bhuutvaa ti. s.thati| (aiōnios g166)

< Yuhana 3 >