< Ibraniyawa 3 >

1 Bara nani nuwana nilau, anan munu nati nanya nyicillu kitene, yenen Yisa ku, unan kadura nin pirist ule na tiba diu nghe kutyin.
हे स्वर्गीयस्याह्वानस्य सहभागिनः पवित्रभ्रातरः, अस्माकं धर्म्मप्रतिज् नाया दूतो. अग्रसरश्च यो यीशुस्तम् आलोचध्वं।
2 A wandi nin kirki, kiti Kutelle, ulenge na awa ferenghe, Musa wandi nin kirki kilari Kutelle vat,
मूसा यद्वत् तस्य सर्व्वपरिवारमध्ये विश्वास्य आसीत्, तद्वत् अयमपि स्वनियोजकस्य समीपे विश्वास्यो भवति।
3 bara iwa yene Yisa katin Musa ku nin ngongon, bara ulengye na ke kilari, akatin kilaree litime.
परिवाराच्च यद्वत् तत्स्थापयितुरधिकं गौरवं भवति तद्वत् मूससो. अयं बहुतरगौरवस्य योग्यो भवति।
4 Ko kiyeme kilari unitari na ke kinin, vat ulengye na ana ke imon Kutelle ari.
एकैकस्य निवेशनस्य परिजनानां स्थापयिता कश्चिद् विद्यते यश्च सर्व्वस्थापयिता स ईश्वर एव।
5 Musa fa wadinin kirki nafo kucin kilari Kutelle, vat, a niza uluru umang nimon ulle na iba bellu nin du nbun.
मूसाश्च वक्ष्यमाणानां साक्षी भृत्य इव तस्य सर्व्वपरिजनमध्ये विश्वास्यो. अभवत् किन्तु ख्रीष्टस्तस्य परिजनानामध्यक्ष इव।
6 Bara Kristi ari udina wari kilari Kutelle, assa timono nin likara uciu kibinayi nin nfo figiri bite kitime.
वयं तु यदि विश्वासस्योत्साहं श्लाघन न्च शेषं यावद् धारयामस्तर्हि तस्य परिजना भवामः।
7 Bara nani, una so nafo na uruhu ulau na bellin “kitimone asa ulanza liwui me,
अतो हेतोः पवित्रेणात्मना यद्वत् कथितं, तद्वत्, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ।
8 na uwa ti gbas nin nibinayi mine ba, nafo na an Isiraila nanyan kugbas mine, kubi na iwa dumun nani nanya kusho”.
तर्हि पुरा परीक्षाया दिने प्रान्तरमध्यतः। मदाज् नानिग्रहस्थाने युष्माभिस्तु कृतं यथा। तथा मा कुरुतेदानीं कठिनानि मनांसि वः।
9 Nanere wandi, kubi na ankah mine wa dumuni kubi na kus akut anas, iwa yene adadu ni nghe,
युष्माकं पितरस्तत्र मत्परीक्षाम् अकुर्व्वत। कुर्व्वद्भि र्मे. अनुसन्धानं तैरदृश्यन्त मत्क्रियाः। चत्वारिंशत्समा यावत् क्रुद्ध्वाहन्तु तदन्वये।
10 Bara nani na nwa lanza nmang kuji kone ba, 'nmini wa bellin, ko kome kubi idin lasuzunu nanya ibinai mine, na inug yiru tibau nighe ba.
अवादिषम् इमे लोका भ्रान्तान्तःकरणाः सदा। मामकीनानि वर्त्मानि परिजानन्ति नो इमे।
11 Udi nafo na nwansu isilin nanya tinana nayi nighe, na iba piru nanya nshinu nighe ba”.
इति हेतोरहं कोपात् शपथं कृतवान् इमं। प्रेवेक्ष्यते जनैरेतै र्न विश्रामस्थलं मम॥"
12 Sun seng, linuana, bara iwa lawa nin nayi ananzang an salin yinnu nanya mine, kibinayi ka naki ba kpilliu minu kiti Kuttele nlai.
हे भ्रातरः सावधाना भवत, अमरेश्वरात् निवर्त्तको यो. अविश्वासस्तद्युक्तं दुष्टान्तःकरणं युष्माकं कस्यापि न भवतु।
13 Nin nani tan atimine agang nibinayi ko lome liri, nin ndandaunu nafo na idin yicu kitimone, bara na warum mine was yita gbas bara karusuzo kulapi.
किन्तु यावद् अद्यनामा समयो विद्यते तावद् युष्मन्मध्ये को. अपि पापस्य व न्चनया यत् कठोरीकृतो न भवेत् तदर्थं प्रतिदिनं परस्परम् उपदिशत।
14 Bara arike tiso anan munu nati in Kristi, tiwa min uciu nibinayi bite gangang. kiti me unuzun nburne udu imalline.
यतो वयं ख्रीष्टस्यांशिनो जाताः किन्तु प्रथमविश्वासस्य दृढत्वम् अस्माभिः शेषं यावद् अमोघं धारयितव्यं।
15 Kitene nilele, ina bellin, “kitimone, assa ulatisa liwui me yenje uwati kugbas nin kibinayi fe, nafo na an Isirala was nanya kugbullu”.
अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्ह्याज् नाल ण्घनस्थाने युष्माभिस्तु कृतं यथा, तथा मा कुरुतेदानीं कठिनानि मनांसि व इति तेन यदुक्तं,
16 Ame ghari ule na awa latiza Kutelle asu Kugbullu? na inughere alenge na Musa wa nutun nani nanya Masare?
तदनुसाराद् ये श्रुत्वा तस्य कथां न गृहीतवन्तस्ते के? किं मूससा मिसरदेशाद् आगताः सर्व्वे लोका नहि?
17 Nin naya ghari Kutelle wa nana ayi udu akus akut anase? Na nin nalelere na iwa su alapi, inughe na abi mine wa nnon nanya kushoe?
केभ्यो वा स चत्वारिंशद्वर्षाणि यावद् अक्रुध्यत्? पापं कुर्व्वतां येषां कुणपाः प्रान्तरे. अपतन् किं तेभ्यो नहि?
18 Udu kiti naya ghari Kutelle wa sillo, na inghe ba piru nanya nnshinu me ba, andi na alenge na isalin ndortu nghe ba?
प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं ममेति शपथः केषां विरुद्धं तेनाकारि? किम् अविश्वासिनां विरुद्धं नहि?
19 Tina yene nworu na iwase upiru nanya nshinu me bara usalin nyinnu mine.
अतस्ते तत् स्थानं प्रवेष्टुम् अविश्वासात् नाशक्नुवन् इति वयं वीक्षामहे।

< Ibraniyawa 3 >