< Ugalantiyawa 2 >

1 Na akus likure nin na nas nnin kata, nkuru in ghana u Urushalima nin Barnabas, in yira Titus ku ti gya ligowe.
anantaraṁ caturdaśasu vatsarēṣu gatēṣvahaṁ barṇabbā saha yirūśālamanagaraṁ punaragacchaṁ, tadānōṁ tītamapi svasaṅginam akaravaṁ|
2 Nwa ghana ndo bara na Kutellẹ wa dursoi ndo. Nwa durso nani kanang uliru tucu ulenge na ndin bellu kitik nalumai. ( Nwa su ulirẹ likot nan nadidya mine). Bara katwa ninghe na imalsu, nin ka na nma kuru nsu wa so hem.
tatkālē'ham īśvaradarśanād yātrām akaravaṁ mayā yaḥ pariśramō'kāri kāriṣyatē vā sa yanniṣphalō na bhavēt tadarthaṁ bhinnajātīyānāṁ madhyē mayā ghōṣyamāṇaḥ susaṁvādastatratyēbhyō lōkēbhyō viśēṣatō mānyēbhyō narēbhyō mayā nyavēdyata|
3 Ko ame Titus na awadi ninmi, na awadi ku Hilinawa, iwa tighe akala kucuhru gbas. Nani wa se nani,
tatō mama sahacarastītō yadyapi yūnānīya āsīt tathāpi tasya tvakchēdō'pyāvaśyakō na babhūva|
4 Bari nuana kinu na iwa dak likire ida idayen lissosin limang bit na tiwa dimun nan nya Kristi Yisa. Iwa dinin su iti nari tiso acin kiti nduka.
yataśchalēnāgatā asmān dāsān karttum icchavaḥ katipayā bhāktabhrātaraḥ khrīṣṭēna yīśunāsmabhyaṁ dattaṁ svātantryam anusandhātuṁ cārā iva samājaṁ prāviśan|
5 Na arik nani ati kitimine ba ko nin kubiri båt, bara kidegen nlirun tuchu nan so kitimine sa ukpillu.
ataḥ prakr̥tē susaṁvādē yuṣmākam adhikārō yat tiṣṭhēt tadarthaṁ vayaṁ daṇḍaikamapi yāvad ājñāgrahaṇēna tēṣāṁ vaśyā nābhavāma|
6 Inung alenge na among na woro inughere anan bune na ina su imonmonba. Sa iwa di iyaghari kiti nin na imonmonari ba. Na Kutellẹ din sesu imon ile na idin su kibinayi nnit usurne ba.
parantu yē lōkā mānyāstē yē kēcid bhavēyustānahaṁ na gaṇayāmi yata īśvaraḥ kasyāpi mānavasya pakṣapātaṁ na karōti, yē ca mānyāstē māṁ kimapi navīnaṁ nājñāpayan|
7 Bara nani wang mere ina ni ulirun tuchue udu kiti na nan nacuru, nafo Bitrus na iwa nigne ucindu kiti na nan kalzu nacuru.
kintu chinnatvacāṁ madhyē susaṁvādapracāraṇasya bhāraḥ pitari yathā samarpitastathaivācchinnatvacāṁ madhyē susaṁvādapracāraṇasya bhārō mayi samarpita iti tai rbubudhē|
8 Bara Kutellẹ, na anasu kata nan nya Bitrus gono kadura kiti nalenge na ina kalza acuru nanere wang ana su katwa nan nya ning udu kiti nalumai.
yataśchinnatvacāṁ madhyē prēritatvakarmmaṇē yasya yā śaktiḥ pitaramāśritavatī tasyaiva sā śakti rbhinnajātīyānāṁ madhyē tasmai karmmaṇē māmapyāśritavatī|
9 Na iwa yinnin ubollẹ na Kutellẹ nasui, Yakub, Kefas, nin Yuhana, alenge na iwa yiru nani adidya liyissin wa Barnabas ku nin mi ucara ncine lidondong. Bara arik nan do kiti nalumai inung do kiti na nan kalzu nacuru.
atō mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā yē yākūb kaiphā yōhan caitē sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,
10 Tutung iwa di ninsu ti lizinin nin nikimon, imon ilenge na meng wang wadi nisu nsure ine kang.
kēvalaṁ daridrā yuvābhyāṁ smaraṇīyā iti| atastadēva karttum ahaṁ yatē sma|
11 Kubi ko na Kefas wa dak Antakiya, Nwa yisin nmuro me nbellinghe uliru bara na awa tån.
aparam āntiyakhiyānagaraṁ pitara āgatē'haṁ tasya dōṣitvāt samakṣaṁ tam abhartsayaṁ|
12 Kefas wa din lizu nimonli nin nalumai, a among anit unuzu kitin Yakub dutu sa udak. Na anit ane nda, a wunno kidowo anin tasa ligome nin na Lumaiye, bara fiu nanit ale na inamalu kalzu nacuru mine.
yataḥ sa pūrvvam anyajātīyaiḥ sārddham āhāramakarōt tataḥ paraṁ yākūbaḥ samīpāt katipayajanēṣvāgatēṣu sa chinnatvaṅmanuṣyēbhyō bhayēna nivr̥tya pr̥thag abhavat|
13 Nanere wang ngisin na Yahudawẹ wa dofin Kefase ku nan nya nrusuzu nati. Nanere Barnabas wang litime wa dofin nani nan nya kani karusuze.
tatō'parē sarvvē yihūdinō'pi tēna sārddhaṁ kapaṭācāram akurvvan barṇabbā api tēṣāṁ kāpaṭyēna vipathagāmyabhavat|
14 Na nwa nin yene nwo na idin dortu kidegen nliru tucuba, Nbelle Kefase ku nbun mine vat, ''Andi fe na udi ku Yahudawa umini sosin nafo kilumai na nafo ku Yahudawa ba, iyizari udin tizzu Alumai iso nafo a Yahudawa?''
tatastē prakr̥tasusaṁvādarūpē saralapathē na carantīti dr̥ṣṭvāhaṁ sarvvēṣāṁ sākṣāt pitaram uktavān tvaṁ yihūdī san yadi yihūdimataṁ vihāya bhinnajātīya ivācarasi tarhi yihūdimatācaraṇāya bhinnajātīyān kutaḥ pravarttayasi?
15 Arike na tidi a Yahudawa unuzu kumat a na ''Alumai yari anan nalapi ba.''
āvāṁ janmanā yihūdinau bhavāvō bhinnajātīyau pāpinau na bhavāvaḥ
16 Yinnon nenge na umong unit duku na ama sortu nacara nkul bara katwa nin dortun duka ba se nin yinnu sa uyenu nan nya Yisa Kristi. Tina dak nan nya in yinnu sa uyenu in Kristi Yisa bara tina se usurtu unuzun in yinnu sa uyenu nan nya Kristi na nin nitwa nduka ba, bara kusari nduka na unan lai urum ba surtuba.
kintu vyavasthāpālanēna manuṣyaḥ sapuṇyō na bhavati kēvalaṁ yīśau khrīṣṭē yō viśvāsastēnaiva sapuṇyō bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kēvalaṁ khrīṣṭē viśvāsēna puṇyaprāptayē khrīṣṭē yīśau vyaśvasiva yatō vyavasthāpālanēna kō'pi mānavaḥ puṇyaṁ prāptuṁ na śaknōti|
17 Vat nani andi konene tiba pizuru Kutellẹ tinan se usurtu nan nya asa tise atibite anan nalapi, Kriste nso unan katwa kulapï? Na nanere ba!
parantu yīśunā puṇyaprāptayē yatamānāvapyāvāṁ yadi pāpinau bhavāvastarhi kiṁ vaktavyaṁ? khrīṣṭaḥ pāpasya paricāraka iti? tanna bhavatu|
18 Bara andi meng ba kuru in wutu kimal ln yinnu nin duka tutung, uyinnu ule na ina nari, meng so unan patulu nduka.
mayā yad bhagnaṁ tad yadi mayā punarnirmmīyatē tarhi mayaivātmadōṣaḥ prakāśyatē|
19 Bara nan nya nduka, meng na ku kulin duka, nnan so nin lai kiti Kutellẹ.
ahaṁ yad īśvarāya jīvāmi tadarthaṁ vyavasthayā vyavasthāyai amriyē|
20 Iwa kottini kitene kucca ligowe nin Kristi. Na mere nene ming litininghe ba, unin ulai ulenge na in dumun nan nya kidowo, nsosin nan nya in yinnu sa uyenu in Gono Kutellẹ, ule na ana ti usu ning anä litime bara meng.
khrīṣṭēna sārddhaṁ kruśē hatō'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa ēva madanta rjīvati| sāmprataṁ saśarīrēṇa mayā yajjīvitaṁ dhāryyatē tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini cēśvaraputrē viśvasatā mayā dhāryyatē|
21 Na meng nati nin bollu Kutellẹ hem ba, bara adi uyiti nlau din nuzu ndukari, ukul in Kristi nso hem.
ahamīśvarasyānugrahaṁ nāvajānāmi yasmād vyavasthayā yadi puṇyaṁ bhavati tarhi khrīṣṭō nirarthakamamriyata|

< Ugalantiyawa 2 >