< Uafisawa 6 >

1 Nono toltinon atimine kiti nanan kumat mine nanya in Cikilari, nanere chaun.
he bAlakAH, yUyaM prabhum uddishya pitrorAj nAgrAhiNo bhavata yatastat nyAyyaM|
2 “Zazina uchiffe nin nafe” uni unare (udukan burnu nin likawali),
tvaM nijapitaraM mAtara ncha sammanyasveti yo vidhiH sa pratij nAyuktaH prathamo vidhiH
3 unan so gegeme uta ayiri gbardang nanya nyii.
phalatastasmAt tava kalyANaM deshe cha dIrghakAlam Ayu rbhaviShyatIti|
4 Anung achiff, na iwa fiza nono mine ayi ba. Nworu nani, boron nanin iyizi imin nani nanya libau in Cikalari.
aparaM he pitaraH, yUyaM svabAlakAn mA roShayata kintu prabho rvinItyAdeshAbhyAM tAn vinayata|
5 Acin, dortong uliru nan cinilari mine nyii ulele, nin toltunu nati nching nin ketuzu, nin kibinayi kirum nafo Kristi.
he dAsAH, yUyaM khrIShTam uddishya sabhayAH kampAnvitAshcha bhUtvA saralAntaHkaraNairaihikaprabhUnAm Aj nAgrAhiNo bhavata|
6 Na bara inan ponani nibinayi in yenju niyizi ba. Nafo acin in Kristi litime, nsu nile imon na Kutellẹ dinin suwe nanya nibinayi minẹ.
dR^iShTigocharIyaparicharyyayA mAnuShebhyo rochituM mA yatadhvaM kintu khrIShTasya dAsA iva niviShTamanobhirIshcharasyechChAM sAdhayata|
7 Isu nani katah nin nayi abo nafo idin su Cikilariari mun na anit ba.
mAnavAn anuddishya prabhumevoddishya sadbhAvena dAsyakarmma kurudhvaM|
8 Lizinon katah kacine kanga na kogha nsu, amase uwesu tinonto kitin Cikilari, sa kuchin sa gono kilari.
dAsamuktayo ryena yat satkarmma kriyate tena tasya phalaM prabhuto lapsyata iti jAnIta cha|
9 Anung an Cinilari nyii, sun achin mine nani, na iwa ziu nani ba, nin yirung woro ame ule na adi Cikilari minẹ nin unmine adi kitene kani, na adin feru ba.
aparaM he prabhavaH, yuShmAbhi rbhartsanaM vihAya tAn prati nyAyyAcharaNaM kriyatAM yashcha kasyApi pakShapAtaM na karoti yuShmAkamapi tAdR^isha ekaH prabhuH svarge vidyata iti j nAyatAM|
10 Nmalzune, yisinang nanyan Cikilari nin ligang likara mine.
adhikantu he bhrAtaraH, yUyaM prabhunA tasya vikramayuktashaktyA cha balavanto bhavata|
11 Shonon imon likum Kutellẹ vat, inan se imon in kesuzu tikancin shitan.
yUyaM yat shayatAnashChalAni nivArayituM shaknutha tadartham IshvarIyasusajjAM paridhaddhvaM|
12 Bara na likum bite lin kidowaei nin mii ba. Likum bite tidin su nanan tigoh nin nanan nakara, a anan tizu nanit isu imong inanzan, isirne nanyan yii ulele, nin nan rusuzu kiti nin fip minanzang nitene nani. (aiōn g165)
yataH kevalaM raktamAMsAbhyAm iti nahi kintu kartR^itvaparAkramayuktaistimirarAjyasyehalokasyAdhipatibhiH svargodbhavai rduShTAtmabhireva sArddham asmAbhi ryuddhaM kriyate| (aiōn g165)
13 Bara nani shonon imọn likum Kutellẹ vat, inan yinno uyisinu gagang nanya kubi kunanzang kone, isu imele na iba yinnu usue ina yisina nin nakara
ato heto ryUyaM yayA saMkule dine. avasthAtuM sarvvANi parAjitya dR^iDhAH sthAtu ncha shakShyatha tAm IshvarIyasusajjAM gR^ihlIta|
14 Yisinan nin nakara, itechu imon techu natino icine nin nimon kesu figiri ilau.
vastutastu satyatvena shR^i Nkhalena kaTiM baddhvA puNyena varmmaNA vakSha AchChAdya
15 Shonon akpatak alenge na aba bunu minu ibellu uliru lisosin lisheu.
shAnteH suvArttayA jAtam utsAhaM pAdukAyugalaM pade samarpya tiShThata|
16 Kokome kubi, yirang imon in kesun yinnu sa uyenu, inare ma kesuzu katah kananzang nin tiyop nlan shitan.
yena cha duShTAtmano. agnibANAn sarvvAn nirvvApayituM shakShyatha tAdR^ishaM sarvvAchChAdakaM phalakaM vishvAsaM dhArayata|
17 Yirang kiti fikoro kin tuchu nin litan kusangali lidya lin funu ulau, unighere uliru Kutellẹ.
shirastraM paritrANam AtmanaH kha Nga ncheshvarasya vAkyaM dhArayata|
18 Nan nya sun lira nin fwag nachara, kokome kubi nannya nfunu ulau, ichisu iyizi nkawu nin sho nati, a nlira bara alenge na isosin bara Kutellẹ.
sarvvasamaye sarvvayAchanena sarvvaprArthanena chAtmanA prArthanAM kurudhvaM tadarthaM dR^iDhAkA NkShayA jAgrataH sarvveShAM pavitralokAnAM kR^ite sadA prArthanAM kurudhvaM|
19 Isu nlira bara meng, bara kadura kanga na iba nii, asa in puno unu, nbelle imon ile na iyeshin nliru Kutellẹ sa fiu.
aha ncha yasya susaMvAdasya shR^i NkhalabaddhaH prachArakadUto. asmi tam upayuktenotsAhena prachArayituM yathA shaknuyAM
20 Ilenge na meng unan kadura in niu nari nmong nmin nanya ninyang, bara in nan lira sa fiu nanya licin nighe.
tathA nirbhayena svareNotsAhena cha susaMvAdasya nigUDhavAkyaprachArAya vaktR^itA yat mahyaM dIyate tadarthaM mamApi kR^ite prArthanAM kurudhvaM|
21 Inan yinno imon ille na in di nanye nin nimon ille na in din sue, Tikilus gwana nsu ning, unan katwa nin fiu Kutelẹ, ama bellin minu imon vat.
aparaM mama yAvasthAsti yachcha mayA kriyate tat sarvvaM yad yuShmAbhi rj nAyate tadarthaM prabhunA priyabhrAtA vishvAsyaH parichArakashcha tukhiko yuShmAn tat j nApayiShyati|
22 Meng na tughe kiti mine bara nanere, innan yinno ille imon na tuidi nanye, nibinayi mine nan ta sheu.
yUyaM yad asmAkam avasthAM jAnItha yuShmAkaM manAMsi cha yat sAntvanAM labhante tadarthamevAhaM yuShmAkaM sannidhiM taM preShitavAna|
23 Lisosin limang udu kiti linuana, nin suu un yinnu sa uyenu unuzu kiti Kutellẹ Uchiff nin Cikilari Yisa Kristi.
aparam IshvaraH prabhu ryIshukhrIShTashcha sarvvebhyo bhrAtR^ibhyaH shAntiM vishvAsasahitaM prema cha deyAt|
24 Ubolu Kutellẹ so kiti nalenge na idinin suu Cikilari bite Yisa nin suu sa ligan
ye kechit prabhau yIshukhrIShTe. akShayaM prema kurvvanti tAn prati prasAdo bhUyAt| tathAstu|

< Uafisawa 6 >