< Katwa Nono Katwa 9 >
1 Vat nani Shawulu leo ubun inziu nanan dortu Kutelle. Amini wa do kiti ndia kutii nlira n-urushalima.
tatkaalaparyyanata. m "saula. h prabho. h "si. syaa. naa. m praatikuulyena taa. danaabadhayo. h kathaa. m ni. hsaarayan mahaayaajakasya sannidhi. m gatvaa
2 Aworoghe inghe ma-nyertu- nyertu ma na a ba dumu kitii na didia natii inlira n-Damaskos. Ma nyerte wa nighe aghang ale na aba kivinu uzaman nan na wani ale na idin dortu libau Ise, akuru a cisoni natii nacin n-Urshalime, bari adi-dia na nan wucu kideinne ba funuani.
striya. m puru. sa nca tanmatagraahi. na. m ya. m ka ncit pa"syati taan dh. rtvaa baddhvaa yiruu"saalamam aanayatiityaa"sayena damme. saknagariiya. m dharmmasamaajaan prati patra. m yaacitavaan|
3 Ku bi ko na Shawulu nan nan cinme wa din cinu udu Udamaskos, na nin daudaunu ba, umon kanang tua unuzu kitene kani mu kilinghe.
gacchan tu damme. saknagaranika. ta upasthitavaan; tato. akasmaad aakaa"saat tasya caturdik. su tejasa. h prakaa"sanaat sa bhuumaavapatat|
4 Atunna a deou kutin, a lanza liwui nuzu kitene kani, liworoghe, “Shawulu, Shawulu, bari yanghari udin ni nantiting uwuya?”
pa"scaat he "saula he "saula kuto maa. m taa. dayasi? sva. m prati proktam eta. m "sabda. m "srutvaa
5 Shawulu tiringhe, “Cikilari, fe ghari?” A kawaghe aworo, “Mere Yesu, ullenge na udin yooghe.
sa p. r.s. tavaan, he prabho bhavaan ka. h? tadaa prabhurakathayat ya. m yii"su. m tva. m taa. dayasi sa evaaha. m; ka. n.takasya mukhe padaaghaatakara. na. m tava ka. s.tam|
6 Vat nani fita upiru nanya kagbiri! Umon nanya kagbire ba bellinfi ilemo na umasu.”
tadaa kampamaano vismayaapanna"sca sovadat he prabho mayaa ki. m karttavya. m? bhavata icchaa kaa? tata. h prabhuraaj naapayad utthaaya nagara. m gaccha tatra tvayaa yat karttavya. m tad vadi. syate|
7 Alenghe na iwa di nin Shawule lanza fiu, na iyinno ubellu nimomon ba.
tasya sa"ngino lokaa api ta. m "sabda. m "srutavanta. h kintu kamapi na d. r.s. tvaa stabdhaa. h santa. h sthitavanta. h|
8 Shawule fita kutene, da na apuno iyizzime, na ayinno uyenju nimomom. A nit arka na iwa di ninghe, kifoghe nchara udumu na kipin Damaskos.
anantara. m "saulo bhuumita utthaaya cak. su. sii unmiilya kamapi na d. r.s. tavaan| tadaa lokaastasya hastau dh. rtvaa damme. saknagaram aanayan|
9 Shawulu ta ayiri a tat, na nin yenju kitiba, ana awa lii sa asono imomon ba.
tata. h sa dinatraya. m yaavad andho bhuutvaa na bhuktavaan piitavaa. m"sca|
10 Ndamaskos, umong waduku ulenge na iwa yicighe Hananiya unan dortu Yesu. Cikilari Yesu ta Hananiya nanyan namoro-yenju, a aworoghe, “Hananiya!” Ame kpana aworo “Cikilari, nding latizu.”
tadanantara. m prabhustaddamme. saknagaravaasina ekasmai "si. syaaya dar"sana. m datvaa aahuutavaan he ananiya| tata. h sa pratyavaadiit, he prabho pa"sya "s. r.nomi|
11 Cikilari Yesu woroghe, “cang umong ulayi na idin yicu ning 'udert' ule na udo nghan Yahuda. Utirin lisan mong unit na idin yicighe Shawulu kunan kagbirin Tarsus, nene adin foyi nachara.
tadaa prabhustamaaj naapayat tvamutthaaya saralanaamaana. m maarga. m gatvaa yihuudaanive"sane taar. sanagariiya. m "saulanaamaana. m jana. m gave. sayan p. rccha;
12 Shawulu wadi amal yenu nanya namoron yenju kiti, umon unit na idin yicughe Hananiya pira kilari kirika na awa duku atardaghe achara bara anan yenje kiti tutung.”
pa"sya sa praarthayate, tathaa ananiyanaamaka eko janastasya samiipam aagatya tasya gaatre hastaarpa. na. m k. rtvaa d. r.s. ti. m dadaatiittha. m svapne d. r.s. tavaan|
13 Hananiya kpana aworo, “Cikilari, anit gbardang nabelli ubelleng nnit ulele! A su imon inanza gbardang kitene na rika na iyinna nifin Urshalima.
tasmaad ananiya. h pratyavadat he prabho yiruu"saalami pavitralokaan prati so. anekahi. msaa. m k. rtavaan;
14 Ame na malu seru niyert kiti na didyawe, ulenge na una nighe likara akifizo arikana iyina nifi kikane Damaskos.”
atra sthaane ca ye lokaastava naamni praarthayanti taanapi baddhu. m sa pradhaanayaajakebhya. h "sakti. m praaptavaan, imaa. m kathaam aham aneke. saa. m mukhebhya. h "srutavaan|
15 Vat nani Chikilare woroghe, su immon irika nan belling fi usu, “Can kitin Shawulu!, bara nan nfereghe a suyi katua litinighe nin arika na isali aYahudawa anan na goomine nan nIsrailawe.
kintu prabhurakathayat, yaahi bhinnade"siiyalokaanaa. m bhuupatiinaam israayellokaanaa nca nika. te mama naama pracaarayitu. m sa jano mama manoniitapaatramaaste|
16 Memma litinighe ba belling nghe, aba niu kan kiti nanit bari ubellinani uliru litinighe.”
mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta. m dar"sayi. syaami|
17 Hananiya nya a pira kilari kirka na Shawulu diku. Da na ayene Shuwulueku, a tardaghe achara litime, anin woroghe,”Gwana Shawulu, C; hikilari Yesu ntoyi kitife. Amere wa dak kitife kubi ko na uwa di libau udu uDamaskos. Amere na tuyi kitife bara unan kuru use uyenju kiti, tutung uRuhu ulau bara yiru likara litife.”
tato. ananiyo gatvaa g. rha. m pravi"sya tasya gaatre hastaarpra. na. m k. rtvaa kathitavaan, he bhraata. h "saula tva. m yathaa d. r.s. ti. m praapno. si pavitre. naatmanaa paripuur. no bhavasi ca, tadartha. m tavaagamanakaale ya. h prabhuyii"sustubhya. m dar"sanam adadaat sa maa. m pre. sitavaan|
18 Nanin dandaunu ba, imonimon nafo imart nibo deu niyizin Shawulu, anin tunnan yenju tutung. Anin fita itaghe ushintunu nmyen milau.
ityuktamaatre tasya cak. surbhyaam miina"salkavad vastuni nirgate tatk. sa. naat sa prasannacak. su rbhuutvaa protthaaya majjito. abhavat bhuktvaa piitvaa sabalobhavacca|
19 Kimal nlii nimonlin Shawulu, ase likara kidowo tutung. Shawulu so nin namong anan dortun Yesu nayiri gbardang.
tata. h para. m "saula. h "si. syai. h saha katipayadivasaan tasmin damme. sakanagare sthitvaa. avilamba. m
20 Na nin dandaunu ba, atunnan bellun belle Yesu nanya nati nlira mine in wo amere gono Kutelle.
sarvvabhajanabhavanaani gatvaa yii"surii"svarasya putra imaa. m kathaa. m praacaarayat|
21 Vat nalenge na iwa lanzaghe puzuno tunu inin din bellu, “Na ulelere din nanzu narika na iwadin Urushalima anan yiccu kitenen lissa lole ba? Tutung ada kiti kane anan tere nani a yauna udumun kitin Priest.”
tasmaat sarvve "srotaara"scamatk. rtya kathitavanto yo yiruu"saalamnagara etannaamnaa praarthayit. rlokaan vinaa"sitavaan evam etaad. r"salokaan baddhvaa pradhaanayaajakanika. ta. m nayatiityaa"sayaa etatsthaanamapyaagacchat saeva kimaya. m na bhavati?
22 Ama Bulus wase likara asu uwazi abellu a Yahudawa na idin Damaskus au Yesu amere Kristi.
kintu "saula. h krama"sa utsaahavaan bhuutvaa yii"surii"svare. naabhi. sikto jana etasmin pramaa. na. m datvaa damme. sak-nivaasiyihuudiiyalokaan niruttaraan akarot|
23 Na ayira gbardang in kata, A Yahudawa kyele atimine nwo imollughe.
ittha. m bahutithe kaale gate yihuudiiyalokaasta. m hantu. m mantrayaamaasu. h
24 Ama Shawulu wa lanza ile imon na idinin su isughe. Iwaso ncca kibulughe kiti nin lirin inan mologhe.
kintu "saulaste. saametasyaa mantra. naayaa vaarttaa. m praaptavaan| te ta. m hantu. m tu divaani"sa. m guptaa. h santo nagarasya dvaare. ati. s.than;
25 Ama nono katwa me yaughe inin toltinghe ligitiri, iwa ghatinghe nin kukuzughari.
tasmaat "si. syaasta. m niitvaa raatrau pi. take nidhaaya praaciire. naavaarohayan|
26 Na anin da u'Urushalima, Shawulu mala udofinun nono katwa, ama vat inghune wadin lanzu fiume, na iwa yinnin ame wang gono katwari ba.
tata. h para. m "saulo yiruu"saalama. m gatvaa "si. syaga. nena saarddha. m sthaatum aihat, kintu sarvve tasmaadabibhayu. h sa "si. sya iti ca na pratyayan|
27 Ama Barnabas yaunghe adamun ubun nana liru Kutelle. Anin belle nani tana na Shawulu wa yene Cikilare libau tutung Cikilare wa liru ninghe, tutung tana na Shawulu wasu uwa'zi lissan Yesu sa fiu in Damaskus.
etasmaad bar. nabbaasta. m g. rhiitvaa preritaanaa. m samiipamaaniiya maargamadhye prabhu. h katha. m tasmai dar"sana. m dattavaan yaa. h kathaa"sca kathitavaan sa ca yathaak. sobha. h san damme. saknagare yii"so rnaama praacaarayat etaan sarvvav. rttaantaan taan j naapitavaan|
28 Awa zuru nanghinu kube na iwa din piccu nin niccu nanyan Urushalima. Alira sa fiu nanya lissan Cikilari Yesu.
tata. h "saulastai. h saha yiruu"saalami kaala. m yaapayan nirbhaya. m prabho ryii"so rnaama praacaarayat|
29 Tutung asuzu mayardang nin na Yahudawan Girisiya; ama iwa dinga ubingan molughe.
tasmaad anyade"siiyalokai. h saarddha. m vivaadasyopasthitatvaat te ta. m hantum ace. s.tanta|
30 Na linuanan yinno nin nilemone, ida ninghe u Siseriya inin toghe udun Tarsus.
kintu bhraat. rga. nastajj naatvaa ta. m kaisariyaanagara. m niitvaa taar. sanagara. m pre. sitavaan|
31 Tutung, nilarin lira vat nanya Urdun, Ugalili, nin Samariya se lissosin liman tutung iwa kunjo; tutung ucin nanyan fiun Cikilari nin nanya mang Ruhu ulau, kilarin lire kunjo nin nanit.
ittha. m sati yihuudiyaagaaliil"somiro. nade"siiyaa. h sarvvaa ma. n.dalyo vi"sraama. m praaptaastatastaasaa. m ni. s.thaabhavat prabho rbhiyaa pavitrasyaatmana. h saantvanayaa ca kaala. m k. sepayitvaa bahusa. mkhyaa abhavan|
32 Nene imoimon wa yita, na Bitrus wa galu vat nitinit, ada tolo kiti nanan bi ale na iwa di kagbirin Leyida.
tata. h para. m pitara. h sthaane sthaane bhramitvaa "se. se lodnagaranivaasipavitralokaanaa. m samiipe sthitavaan|
33 Kikane awase umong unit ku lissame Aines, urika na awa li akus kulir kitenen komime, bara awadi nin konun ku kidowo.
tadaa tatra pak. saaghaatavyaadhinaa. s.tau vatsaraan "sayyaagatam aineyanaamaana. m manu. sya. m saak. sat praapya tamavadat,
34 Bitrus woroghe, “Aines, Yesu Kristin shino nin fi. Fita ukyele ukomife.” Atunna afita ayissina.
he aineya yii"sukhrii. s.tastvaa. m svastham akaar. siit, tvamutthaaya sva"sayyaa. m nik. sipa, ityuktamaatre sa udati. s.that|
35 Bara nani, vat nalenge na iwa sossin in Leyida nin Sharon yene unite ikpilla atimine kitin Cikilari.
etaad. r"sa. m d. r.s. tvaa lod"saaro. nanivaasino lokaa. h prabhu. m prati paraavarttanta|
36 Nene in kan gono katwa waduku n nanyan Joppa lissame Tabitha, urika na ukpiluwe di “Dokas.” Ule uwane wa kulung nin katwa kacine anin katwan kunekune ka na adin su anan likimon.
apara nca bhik. saadaanaadi. su naanakriyaasu nitya. m prav. rttaa yaa yaaphonagaranivaasinii. taabithaanaamaa "si. syaa yaa. m darkkaa. m arthaad hari. niimayuktvaa aahvayan saa naarii
37 Nanya nayiri ane, ukonu kwaghe anin ku; na ikussughe, inin nokoghe kuti kitene.
tasmin samaye rugnaa satii praa. naan atyajat, tato lokaastaa. m prak. saalyoparisthaprako. s.the "saayayitvaasthaapayan|
38 Uleyida wadi kupon Joppa, tutung nono katwawe wa lanza Bitrus di kikane, ito anit aba kitime, ipotoghe acara, “Dacari kiti bite sa umolu kubi.”
lodnagara. m yaaphonagarasya samiipastha. m tasmaattatra pitara aaste, iti vaarttaa. m "srutvaa tuur. na. m tasyaagamanaartha. m tasmin vinayamuktvaa "si. syaga. no dvau manujau pre. sitavaan|
39 Fita adofino nani. Na ada duru, idoninghe kutii kitene. Tutung vat nawani ale na alesmine nakuzu yissina kupo me kuculu, inin dindursuzughe altuk nin nazeni alenge na Dokas wa tuju nani kubi na awadi nanghinu.
tasmaat pitara utthaaya taabhyaa. m saarddham aagacchat, tatra tasmin upasthita uparisthaprako. s.tha. m samaaniite ca vidhavaa. h svaabhi. h saha sthitikaale darkkayaa k. rtaani yaanyuttariiyaa. ni paridheyaani ca taani sarvvaa. ni ta. m dar"sayitvaa rudatya"scatas. r.su dik. svati. s.than|
40 Bitrus nutuno nani vat nanya kutiiye, atumo atanlira; anin gitirno ayene kidowe, abelle “Tabita, fita.” Apuno iyizi me, na ayene Bitrus ku, afita aso.
kintu pitarastaa. h sarvvaa bahi. h k. rtvaa jaanunii paatayitvaa praarthitavaan; pa"scaat "sava. m prati d. r.s. ti. m k. rtvaa kathitavaan, he. taabiithe tvamutti. s.tha, iti vaakya ukte saa strii cak. su. sii pronmiilya pitaram avalokyotthaayopaavi"sat|
41 Bitrus nin nakpaghe ucarame afeghe; na ayicilla ananbiye nin nawani alenge na ales mine na kuzu, ananani ame nin laime kiti mine.
tata. h pitarastasyaa. h karau dh. rtvaa uttolya pavitralokaan vidhavaa"scaahuuya te. saa. m nika. te sajiivaa. m taa. m samaarpayat|
42 Kogha tunna nin yiru nile imone vat nanya Joppa, gbardang nanit tutung yinna nin Cikilare.
e. saa kathaa samastayaaphonagara. m vyaaptaa tasmaad aneke lokaa. h prabhau vya"svasan|
43 Bitrus tunna ata ayiri nin mong unit, lissame Simon, ku Tanna.
apara nca pitarastadyaaphonagariiyasya kasyacit "simonnaamna"scarmmakaarasya g. rhe bahudinaani nyavasat|