< Katwa Nono Katwa 6 >
1 Nanya kubi, anit gbarda wa yininsa uyenu. Alena na Ayahudaweri ba tin na kugbunlu nin na lena ina mari nanin Israila. Bara na awani alena alesu mine nakuu imonle wadaci kitimine kole me liri.
tasmin samaye "si. syaa. naa. m baahulyaat praatyahikadaanasya vi"sraa. nanai rbhinnade"siiyaanaa. m vidhavaastriiga. na upek. site sati ibriiyalokai. h sahaanyade"siiyaanaa. m vivaada upaati. s.that|
2 Nin nani, nin kidung nono kadure lanza ilemong na iwadin bele, inanin wa pitirin anite vat kitikirum nanya Urshalima “na tima su gigime ba andi ti cino kata dursuzu nin nunu Uliru Kutelle ti nin kifo ukosuzu ni monli kiti nanit.
tadaa dvaada"sapreritaa. h sarvvaan "si. syaan sa. mg. rhyaakathayan ii"svarasya kathaapracaara. m parityajya bhojanagave. sa. nam asmaakam ucita. m nahi|
3 Bara nanin linuana na tifere anit kuzor anan Ufunu Ulau, anan nibinai ni lau nin nanan yinu kang. Ninnanin, ti dursu nanin usu kata kane.
ato he bhraat. rga. na vayam etatkarmma. no bhaara. m yebhyo daatu. m "saknuma etaad. r"saan sukhyaatyaapannaan pavitre. naatmanaa j naanena ca puur. naan sapprajanaan yuuya. m sve. saa. m madhye manoniitaan kuruta,
4 Bara arik ma su anfani ni kubi kone ti liiubung usun lira nin dursuzu anit uliru kitene Yesu.
kintu vaya. m praarthanaayaa. m kathaapracaarakarmma. ni ca nityaprav. rttaa. h sthaasyaama. h|
5 Ilemong na anan nono kadure benle annyinusa uyenu yina mung. Bara nanin itin na ifere Istifanus ku unit ulena anayinannin Kutelle kan, ulena Ufunu Ulau di nanya kang. inani wa fere Philibus nin Porokorus nin Nikolas, Timon nin Pamilas nin Nikolas. Ulena iwadi ka gbirin Antiok. Nikolas wa yinin nin na dini na Yahudawa kafin anin yinin nin Yesu.
etasyaa. m kathaayaa. m sarvve lokaa. h santu. s.taa. h santa. h sve. saa. m madhyaat stiphaana. h philipa. h prakharo nikaanor tiiman parmmi. naa yihuudimatagraahii-aantiyakhiyaanagariiyo nikalaa etaan paramabhaktaan pavitre. naatmanaa paripuur. naan sapta janaan
6 Ananyinu sa uyenu tin na inutun anit kuzor taa nanin lira nin taa nanin tarda acara mine kite na timine kogya anan su kata kane.
preritaanaa. m samak. sam aanayan, tataste praarthanaa. m k. rtvaa te. saa. m "sira. hsu hastaan aarpayan|
7 Bara nani ananyinu sauyenu tin na ilau ubun dursuzu nanit uliru Kutelle. Ingbardan nana yinu sa uyenu nanya Urshalima kpina ka. Nanya mine among aYahudawe a Prist yina nin liru itin yina nin Yesu.
apara nca ii"svarasya kathaa de"sa. m vyaapnot vi"se. sato yiruu"saalami nagare "si. syaa. naa. m sa. mkhyaa prabhuutaruupe. naavarddhata yaajakaanaa. m madhyepi bahava. h khrii. s.tamatagraahi. no. abhavan|
8 Kutelle wa ni Istifanus ku likara anan su kata ka zikiki nanya nanite anna nuna iliru kitene Yesu.
stiphaano vi"svaasena paraakrame. na ca paripuur. na. h san lokaanaa. m madhye bahuvidham adbhutam aa"scaryya. m karmmaakarot|
9 nin nanin wan among wa yinin nin Istifanu ku ba. Iwa di lipin na Yahudawari iwa di ligowe nin na iwa yicu nanin Freed man kitin lira nin tutu anit unuzu kusari Siriya nin Alazandara nin kusari Silisiya au Asiya inin tin na su magazan nin Istiufanus ku.
tena libarttiniiyanaamnaa vikhyaatasa"nghasya katipayajanaa. h kurii. niiyasikandariiya-kilikiiyaa"siiyaade"siiyaa. h kiyanto janaa"scotthaaya stiphaanena saarddha. m vyavadanta|
10 Vat nin nanin na iwa yinin usu unasara ningye b, bara Ufunu Ulau Kutelle di nin gye amini wa yinin uliru kan.
kintu stiphaano j naanena pavitre. naatmanaa ca iid. r"sii. m kathaa. m kathitavaan yasyaaste aapatti. m karttu. m naa"saknuvan|
11 Inanin wa tinin ise among anit nayiru usun Istifanus ku kinu, anit ane nin woro,”tilaza adin belu uliru unaza kite ne Musa nin Kutelle”
pa"scaat tai rlobhitaa. h katipayajanaa. h kathaamenaam akathayan, vaya. m tasya mukhato muusaa ii"svarasya ca nindaavaakyam a"srau. sma|
12 Inin taa a Yahudawe ayi mine nanakan kitin Istifanu, umunu a kune nin anan dursuzu adu mine. Inanin tin na ikifo Istifanus ku itin ida ningye kiti mawucuwucu na Yahudawa.
te lokaanaa. m lokapraaciinaanaam adhyaapakaanaa nca prav. rtti. m janayitvaa stiphaanasya sannidhim aagatya ta. m dh. rtvaa mahaasabhaamadhyam aanayan|
13 Inani tutun daa nin namon anit ini taa Istifanus ku kinu. Ale anite nin woro,”Ka gwane din belu imong inanzan kitene kutin kulau kunlira bit nin kitene adu Musa na ana seru kiti Kutelle.
tadanantara. m katipayajane. su mithyaasaak. si. su samaaniite. su te. akathayan e. sa jana etatpu. nyasthaanavyavasthayo rnindaata. h kadaapi na nivarttate|
14 Ilemong na tidin bele unare ti lanza gye adin duu ule Yesu na ana nuzu kusarin Nazareth ama turnu kutii lira kone amini daa nin adu alena tiyirumu alena anit kune bit na durariba.
phalato naasaratiiyayii"su. h sthaanametad ucchinna. m kari. syati muusaasamarpitam asmaaka. m vyavahara. nam anyaruupa. m kari. syati tasyaitaad. r"sii. m kathaa. m vayam a"s. r.numa|
15 Vat anit nanya kutii mawucuwucu yene Istifanus ku inin yene umurome na fo umuro ngono kadura Kutelle.
tadaa mahaasabhaasthaa. h sarvve ta. m prati sthiraa. m d. r.s. ti. m k. rtvaa svargaduutamukhasad. r"sa. m tasya mukham apa"syan|