< Katwa Nono Katwa 5 >

1 Nanin umong wadiku unan yinusa uyenu lisame wadi Hananiya nin wani me Sarfatu. Amini wa lewu kunen me.
तदा अनानियनामक एको जनो यस्य भार्य्याया नाम सफीरा स स्वाधिकारं विक्रीय
2 Amini wa ceu imong ikubu ilena alewe kunen gye. anin daa nmin kagisingyekiti nono kadura. Uwani me wang wayinin asuu nanin,
स्वभार्य्यां j नापयित्वा तन्मूल्यस्यैकांशं स ण्गोप्य स्थापयित्वा तदन्यांशमात्रमानीय प्रेरितानां चरणेषु समर्पितवान्।
3 Bitrus nin woro gye. “Hananiya bara yangyari shetan pira kibinai fee uminin taa Ufunu Ulau kulapi. bari yangya ri taa uminin su imong ine? Uceu imong ikubu kitife kitene ni lemon na ulewe kunen fie na una nari ikube vat baa.
तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं कि न्चित् स ण्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितु न्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्?
4 Kubi na iwadi isa lewe kunene ba, kunfere wadi ba? Na una lewe, na ikube wadi nacara fere ba? Ani bara yangyari taa uma su imong inazan ilele? Aina arikari urusuzo nari ba, Kutelle ri udi cinu urusuzu gye.
सा भूमि र्यदा तव हस्तगता तदा किं तव स्वीया नासीत्? तर्हि स्वान्तःकरणे कुत एतादृशी कुकल्पना त्वया कृता? त्वं केवलमनुष्यस्य निकटे मृषावाक्यं नावादीः किन्त्वीश्वरस्य निकटे. अपि।
5 Dana Hananiya lanza timape atin na adeu kutin akuu camcam. Vat alena ilanza ilemong na ise Hananiya ku tin ilanza fiu kang.
एतां कथां श्रुत्वैव सो. अनानियो भूमौ पतन् प्राणान् अत्यजत्, तद्वृत्तान्तं यावन्तो लोका अशृण्वन् तेषां सर्व्वेषां महाभयम् अजायत्।
6 Uzaman tina idaa iyira libe idikasa.
तदा युवलोकास्तं वस्त्रेणाच्छाद्य बहि र्नीत्वा श्मशाने. अस्थापयन्।
7 Kubi nikoro itat ame uwani me pira, na awa yiru ilemong na ise ba.
ततः प्रहरैकानन्तरं किं वृत्तं तन्नावगत्य तस्य भार्य्यापि तत्र समुपस्थिता।
8 Bitrus nin nuna gye ikubu ilena ulesume damun anin tiringye.”Benli, ligang nikubere ina lewu kunengye? Aminin wa belin nenere ilemong na tina lewu kunengye.
ततः पितरस्ताम् अपृच्छत्, युवाभ्याम् एतावन्मुद्राभ्यो भूमि र्विक्रीता न वा? एतत्वं वद; तदा सा प्रत्यवादीत् सत्यम् एतावद्भ्यो मुद्राभ्य एव।
9 Bara nanin Bitrus nin woro gye,”vat mine suu imong inanzan! Anin na bea, yinna irusuzu Ufunu Ulau Cikilari! Lanza! ulanza ucin nazamang alena inuzu kasu cikilari fea? idin das kibulun gye, ima yiru fii udu das tutun.
ततः पितरोकथयत् युवां कथं परमेश्वरस्यात्मानं परीक्षितुम् एकमन्त्रणावभवतां? पश्य ये तव पतिं श्मशाने स्थापितवन्तस्ते द्वारस्य समीपे समुपतिष्ठन्ति त्वामपि बहिर्नेष्यन्ति।
10 Nanin molu kubi ba Sarfatu tin na adiu kutin libe na bunu Bitrus. Angyene pira yene gye adio libe tutun iyira libea itin idi kasu kupopo kisek lese.
ततः सापि तस्य चरणसन्निधौ पतित्वा प्राणान् अत्याक्षीत्। पश्चात् ते युवानो. अभ्यन्तरम् आगत्य तामपि मृतां दृष्ट्वा बहि र्नीत्वा तस्याः पत्युः पार्श्वे श्मशाने स्थापितवन्तः।
11 Vat anin yinu sauyenu nanya Urshalima laza fiu kang, bara nilemong na Kutelle su Hananiya nin Sarfatu ku. kogya na lanza ile imongye lazan fiu kang.
तस्मात् मण्डल्याः सर्व्वे लोका अन्यलोकाश्च तां वार्त्तां श्रुत्वा साध्वसं गताः।
12 Kutelle suu kata ka zikiki nanya na cara nono kadura me ninin anit yino kidere ilemon na iwa din dursuzu anit. Vat ananyinu sa uyenu tinna tina zursuzu kolome liri nanya kuti lira kika na idin yici nin lisa Solomo perch.
ततः परं प्रेरितानां हस्तै र्लोकानां मध्ये बह्वाश्चर्य्याण्यद्भुतानि कर्म्माण्यक्रियन्त; तदा शिष्याः सर्व्व एकचित्तीभूय सुलेमानो. अलिन्दे सम्भूयासन्।
13 Vat anite alena iyina nin Yesu ba lanza ifeu anan yinusauyene. Bara nanin anit alele leu ubun lanzu fiu nananyinu sauyenu.
तेषां स ण्घान्तर्गो भवितुं कोपि प्रगल्भतां नागमत् किन्तु लोकास्तान् समाद्रियन्त।
14 Among anit nin awni tin na iyina nin Cikilari Yesu, inin munu atii nin nananyinusauyenu.
स्त्रियः पुरुषाश्च बहवो लोका विश्वास्य प्रभुं शरणमापन्नाः।
15 Bara nanin taa, anite tinna dasu nin na tikunu kitene libau danna inin nonkuzo nanin kupia nin nanin andi kuyulin Bitrus na dudo nanin inan shino ti konumine.
पितरस्य गमनागमनाभ्यां केनापि प्रकारेण तस्य छाया कस्मिंश्चिज्जने लगिष्यतीत्याशया लोका रोगिणः शिविकया खट्वया चानीय पथि पथि स्थापितवन्तः।
16 Anit gbardan nuzu ni gbirin Urshalima daa kiti nono kata. Inanin wadasu nin nanan tikonu kiti minenin nalena ufunu na gwerganu kifo nanin. Kutelle mini wa shin nanin tikonu mine.
चतुर्दिक्स्थनगरेभ्यो बहवो लोकाः सम्भूय रोगिणो. अपवित्रभुतग्रस्तांश्च यिरूशालमम् आनयन् ततः सर्व्वे स्वस्था अक्रियन्त।
17 Aprist adidewe vat nin nale na iwadi ligowe nin na Sandikiwa iwa di ligo mine inin lanza ayi nin nono katawe.
अनन्तरं महायाजकः सिदूकिनां मतग्राहिणस्तेषां सहचराश्च
18 Bara nanin inin taa anan sun caa kiti lira ikifo nono kataa we inanin watii nanin nanya kuti licin.
महाक्रोधान्त्विताः सन्तः प्रेरितान् धृत्वा नीचलोकानां कारायां बद्ध्वा स्थापितवन्तः।
19 Nin kitik anan kadura Kutelle daa atina apuno kiti licin atina anutuno nono Kutelle nutuno nanin das! nin nanin unan kadura Kutelle woro
किन्तु रात्रौ परमेश्वरस्य दूतः काराया द्वारं मोचयित्वा तान् बहिरानीयाकथयत्,
20 nono kadure, “can udu kiti lira ibeling anite kadura tucu lai usalin ligang.
यूयं गत्वा मन्दिरे दण्डायमानाः सन्तो लोकान् प्रतीमां जीवनदायिकां सर्व्वां कथां प्रचारयत।
21 Nin lanzu nanin itinna ipira nanya kutin lirainin tin na dursuzu anit kitenen Yeesu tutun. Nin nanin ku Prist kudiawe nin na lena iwa di ligowe ipitrino a Yahudawe. Ligowe nin na dide na Israila. Nin kidun na ipitirino ligowe, inin tuo apolise kuti licingye inan nutuno nono kadure.
इति श्रुत्वा ते प्रत्यूषे मन्दिर उपस्थाय उपदिष्टवन्तः। तदा सहचरगणेन सहितो महायाजक आगत्य मन्त्रिगणम् इस्रायेल्वंशस्य सर्व्वान् राजसभासदः सभास्थान् कृत्वा कारायास्तान् आपयितुं पदातिगणं प्रेरितवान्।
22 A me ulena awa di unan kutii licin gye yene nono kata we dikub. Nin nanin intin ikwilla udu kiti na didemine ulire.
ततस्ते गत्वा कारायां तान् अप्राप्य प्रत्यागत्य इति वार्त्ताम् अवादिषुः,
23 “Ti yene kuti licin wa kunlun kan anan sungadi wa yisin kitiy. Vat nin nanin dana tipira ti kifo anit ane tinanin se kutiye mmpono tinanin dira nanin kuti licin gye.
वयं तत्र गत्वा निर्व्विघ्नं काराया द्वारं रुद्धं रक्षकांश्च द्वारस्य बहिर्दण्डायमानान् अदर्शाम एव किन्तु द्वारं मोचयित्वा तन्मध्ये कमपि द्रष्टुं न प्राप्ताः।
24 Dana ude na kaptin kutii lira nin na Prist lanza nani, inanin wa nibinai mine tin na ni bunkurno, ilanza umamaki iyizari imon ne mati nanin.
एतां कथां श्रुत्वा महायाजको मन्दिरस्य सेनापतिः प्रधानयाजकाश्च, इत परं किमपरं भविष्यतीति चिन्तयित्वा सन्दिग्धचित्ता अभवन्।
25 Umong nin da ada belle nanin “latizani! ai nene anit ane na ina ti nanin kutii licingye inanin yisin nanya Kutin lira inanin din dursuzu anite.
एतस्मिन्नेव समये कश्चित् जन आगत्य वार्त्तामेताम् अवदत् पश्यत यूयं यान् मानवान् कारायाम् अस्थापयत ते मन्दिरे तिष्ठन्तो लोकान् उपदिशन्ति।
26 Nanin ukaptin bkuti lira nuzu aduo kutin lira nin nanan kataa me, ina wa danin nono ktawe kutii ma wucuwucu mine. Nanin ma, na iwasu nanin ti kanci b. bara iwa laza fiu anite ma molu nanin nin na tala.
तदा मन्दिरस्य सेनापतिः पदातयश्च तत्र गत्वा चेल्लोकाः पाषाणान् निक्षिप्यास्मान् मारयन्तीति भिया विनत्याचारं तान् आनयन्।
27 Nin kidun ukaptin nin nanan kataa me daa nin nono katawe kuti mawucuwucu, inanin wa tii nanin iyisin mmbung nanite nanya kutii licin gye nin nanin ku Prist kudewe tirino nanin
ते महासभाया मध्ये तान् अस्थापयन् ततः परं महायाजकस्तान् अपृच्छत्,
28 Anin woro nanin,”Ti belin minu na iwa su madursuzu nin lisa Yesu b. inanin nari ulanzun liru bit, inanin dursuzo anite vat nanye Urshalima kitene me. Nin linbung, inanin duro anit nafo arikari dinin kulapi inkulme!
अनेन नाम्ना समुपदेष्टुं वयं किं दृढं न न्यषेधाम? तथापि पश्यत यूयं स्वेषां तेनोपदेशेने यिरूशालमं परिपूर्णं कृत्वा तस्य जनस्य रक्तपातजनितापराधम् अस्मान् प्रत्यानेतुं चेष्टध्वे।
29 Bara nanin Bitrus, lirina mmemoku nono katawe woro,”Tima lanzu uliru ule na Kutell benle nari ti su, na ilemon na anit benle nari ti su ba!
ततः पितरोन्यप्रेरिताश्च प्रत्यवदन् मानुषस्याज् नाग्रहणाद् ईश्वरस्याज् नाग्रहणम् अस्माकमुचितम्।
30 Ai anigyere na molu Yesu ku nin kotigye nakusa kitene kuca koneVat nanin Kutelle kona acif bit na rugye na fea gye amini idinin lai tutun nin kidun na ana kuu.
यं यीशुं यूयं क्रुशे वेधित्वाहत तम् अस्माकं पैतृक ईश्वर उत्थाप्य
31 Kutelle na antin Yesu ku nin bun nin kogy. Ana tiigye asu nari utucu nin su umulkibit. Amini na tii nanar ti cin kulapi. Bara anin shawa nin kulapi bit
इस्रायेल्वंशानां मनःपरिवर्त्तनं पापक्षमा न्च कर्त्तुं राजानं परित्रातार न्च कृत्वा स्वदक्षिणपार्श्वे तस्यान्नतिम् अकरोत्।
32 Tidin belu anit kitene ni lemong gyere na ina se Yesu ku. Ufunu Ulau ulena Kutelle na ninar, yinna ule ulire kiden ahri.
एतस्मिन् वयमपि साक्षिण आस्महे, तत् केवलं नहि, ईश्वर आज् नाग्राहिभ्यो यं पवित्रम् आत्मनं दत्तवान् सोपि साक्ष्यस्ति।
33 Dana anan ma wucuwucu lanza nanin, inanin wa lanza ayii kan nin gyinu, inanin wa cinu umolu nanin
एतद्वाक्ये श्रुते तेषां हृदयानि विद्धान्यभवन् ततस्ते तान् हन्तुं मन्त्रितवन्तः।
34 Bara umong unit wa diku lisa me Gamaliyal. Ame ma wa di owa rum nanya na Farisawa. Ana dursuzo anit ma dudu na Yahudawe, vat a Yahudawe din lanzu infiu m, anin fitananya kuti mawucuwucu aworo, inutun nono kaduro inutun nanin udas nin kubi baat.
एतस्मिन्नेव समये तत्सभास्थानां सर्व्वलोकानां मध्ये सुख्यातो गमिलीयेल्नामक एको जनो व्यवस्थापकः फिरूशिलोक उत्थाय प्रेरितान् क्षणार्थं स्थानान्तरं गन्तुम् आदिश्य कथितवान्,
35 Nin kidung, itina inutuno nono kadura udas, amini wa beling usaran anan mawucuwuce,”Nuana nin Israila na ti su uhankali nin nilemon na tima su anite alele,
हे इस्रायेल्वंशीयाः सर्व्वे यूयम् एतान् मानुषान् प्रति यत् कर्त्तुम् उद्यतास्तस्मिन् सावधाना भवत।
36 Nin nakus kidung, umong lisame wa di Tidawus awa su kulapi. Amini wa beling anit ame unit ucinari, anin akut ku tocun dofingye. Inanin wa molugy, vat anit alena iwa din dortugye tin mala kiti. bara nanin na iwa yinin isu ilemon ana yinin amsu ba.
इतः पूर्व्वं थूदानामैको जन उपस्थाय स्वं कमपि महापुरुषम् अवदत्, ततः प्रायेण चतुःशतलोकास्तस्य मतग्राहिणोभवन् पश्चात् स हतोभवत् तस्याज् नाग्राहिणो यावन्तो लोकास्ते सर्व्वे विर्कीर्णाः सन्तो. अकृतकार्य्या अभवन्।
37 Nin kidung nani, kubi kone na iwa nyerti tisa nanit na ima su, umong lisa me Yahuda, kusaring ka gbirin Galili ta kulapi amini wa tii anit idofingye. Bara nanin iwa molugye vat anit alena iwadin dortugye mala kiti kap udu nitiniti.
तस्माज्जनात् परं नामलेखनसमये गालीलीययिहूदानामैको जन उपस्थाय बहूल्लोकान् स्वमतं ग्राहीतवान् ततः सोपि व्यनश्यत् तस्याज् नाग्राहिणो यावन्तो लोका आसन् ते सर्व्वे विकीर्णा अभवन्।
38 Nene in beling minu: Na lanza anite le ukule ba! Cinon nanin! Inbenle nanin bara, andi imong ilena idinsusu inuzu kitin nitar, umong ma tii nanin icin, Inanin ima diu.
अधुना वदामि, यूयम् एतान् मनुष्यान् प्रति किमपि न कृत्वा क्षान्ता भवत, यत एष स ण्कल्प एतत् कर्म्म च यदि मनुष्यादभवत् तर्हि विफलं भविष्यति।
39 Andi Kutelleri taa nanin isu ile imone, na iwagya iwatina nanin use ba, bara nanin ima na se idin suugaba nin Kutele ri! Among nanya wucuwucu yina nin liri Gamalial.
यदीश्वरादभवत् तर्हि यूयं तस्यान्यथा कर्त्तुं न शक्ष्यथ, वरम् ईश्वररोधका भविष्यथ।
40 Inani wa yiccila nono kadure nanya, ikpizo nanin. Anan mawucuwucu nin kpada nani na iwa dursuzo anit kitenen Yesu tutun ba inin cino nani.
तदा तस्य मन्त्रणां स्वीकृत्य ते प्रेरितान् आहूय प्रहृत्य यीशो र्नाम्ना कामपि कथां कथयितुं निषिध्य व्यसर्जन्।
41 Nono kadure cino kiti ma wucuze, nin liburi libo kan, bara i wa yiru Kutelle angtina nanin kan nin ni nanite icin bara udortu Yesu
किन्तु तस्य नामार्थं वयं लज्जाभोगस्य योग्यत्वेन गणिता इत्यत्र ते सानन्दाः सन्तः सभास्थानां साक्षाद् अगच्छन्।
42 Kolome liri nin kidun nono kadura pira kutin lira nin ni lari nanit inanin wa libun indursuzu nanite ai Yesu unaere Christe.
ततः परं प्रतिदिनं मन्दिरे गृहे गृहे चाविश्रामम् उपदिश्य यीशुख्रीष्टस्य सुसंवादं प्रचारितवन्तः।

< Katwa Nono Katwa 5 >