< Katwa Nono Katwa 5 >
1 Nanin umong wadiku unan yinusa uyenu lisame wadi Hananiya nin wani me Sarfatu. Amini wa lewu kunen me.
tadā anāniyanāmaka eko jano yasya bhāryyāyā nāma saphīrā sa svādhikāraṁ vikrīya
2 Amini wa ceu imong ikubu ilena alewe kunen gye. anin daa nmin kagisingyekiti nono kadura. Uwani me wang wayinin asuu nanin,
svabhāryyāṁ jñāpayitvā tanmūlyasyaikāṁśaṁ saṅgopya sthāpayitvā tadanyāṁśamātramānīya preritānāṁ caraṇeṣu samarpitavān|
3 Bitrus nin woro gye. “Hananiya bara yangyari shetan pira kibinai fee uminin taa Ufunu Ulau kulapi. bari yangya ri taa uminin su imong ine? Uceu imong ikubu kitife kitene ni lemon na ulewe kunen fie na una nari ikube vat baa.
tasmāt pitarokathayat he anāniya bhūme rmūlyaṁ kiñcit saṅgopya sthāpayituṁ pavitrasyātmanaḥ sannidhau mṛṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇe pravṛttimajanayat?
4 Kubi na iwadi isa lewe kunene ba, kunfere wadi ba? Na una lewe, na ikube wadi nacara fere ba? Ani bara yangyari taa uma su imong inazan ilele? Aina arikari urusuzo nari ba, Kutelle ri udi cinu urusuzu gye.
sā bhūmi ryadā tava hastagatā tadā kiṁ tava svīyā nāsīt? tarhi svāntaḥkaraṇe kuta etādṛśī kukalpanā tvayā kṛtā? tvaṁ kevalamanuṣyasya nikaṭe mṛṣāvākyaṁ nāvādīḥ kintvīśvarasya nikaṭe'pi|
5 Dana Hananiya lanza timape atin na adeu kutin akuu camcam. Vat alena ilanza ilemong na ise Hananiya ku tin ilanza fiu kang.
etāṁ kathāṁ śrutvaiva so'nāniyo bhūmau patan prāṇān atyajat, tadvṛttāntaṁ yāvanto lokā aśṛṇvan teṣāṁ sarvveṣāṁ mahābhayam ajāyat|
6 Uzaman tina idaa iyira libe idikasa.
tadā yuvalokāstaṁ vastreṇācchādya bahi rnītvā śmaśāne'sthāpayan|
7 Kubi nikoro itat ame uwani me pira, na awa yiru ilemong na ise ba.
tataḥ praharaikānantaraṁ kiṁ vṛttaṁ tannāvagatya tasya bhāryyāpi tatra samupasthitā|
8 Bitrus nin nuna gye ikubu ilena ulesume damun anin tiringye.”Benli, ligang nikubere ina lewu kunengye? Aminin wa belin nenere ilemong na tina lewu kunengye.
tataḥ pitarastām apṛcchat, yuvābhyām etāvanmudrābhyo bhūmi rvikrītā na vā? etatvaṁ vada; tadā sā pratyavādīt satyam etāvadbhyo mudrābhya eva|
9 Bara nanin Bitrus nin woro gye,”vat mine suu imong inanzan! Anin na bea, yinna irusuzu Ufunu Ulau Cikilari! Lanza! ulanza ucin nazamang alena inuzu kasu cikilari fea? idin das kibulun gye, ima yiru fii udu das tutun.
tataḥ pitarokathayat yuvāṁ kathaṁ parameśvarasyātmānaṁ parīkṣitum ekamantraṇāvabhavatāṁ? paśya ye tava patiṁ śmaśāne sthāpitavantaste dvārasya samīpe samupatiṣṭhanti tvāmapi bahirneṣyanti|
10 Nanin molu kubi ba Sarfatu tin na adiu kutin libe na bunu Bitrus. Angyene pira yene gye adio libe tutun iyira libea itin idi kasu kupopo kisek lese.
tataḥ sāpi tasya caraṇasannidhau patitvā prāṇān atyākṣīt| paścāt te yuvāno'bhyantaram āgatya tāmapi mṛtāṁ dṛṣṭvā bahi rnītvā tasyāḥ patyuḥ pārśve śmaśāne sthāpitavantaḥ|
11 Vat anin yinu sauyenu nanya Urshalima laza fiu kang, bara nilemong na Kutelle su Hananiya nin Sarfatu ku. kogya na lanza ile imongye lazan fiu kang.
tasmāt maṇḍalyāḥ sarvve lokā anyalokāśca tāṁ vārttāṁ śrutvā sādhvasaṁ gatāḥ|
12 Kutelle suu kata ka zikiki nanya na cara nono kadura me ninin anit yino kidere ilemon na iwa din dursuzu anit. Vat ananyinu sa uyenu tinna tina zursuzu kolome liri nanya kuti lira kika na idin yici nin lisa Solomo perch.
tataḥ paraṁ preritānāṁ hastai rlokānāṁ madhye bahvāścaryyāṇyadbhutāni karmmāṇyakriyanta; tadā śiṣyāḥ sarvva ekacittībhūya sulemāno 'linde sambhūyāsan|
13 Vat anite alena iyina nin Yesu ba lanza ifeu anan yinusauyene. Bara nanin anit alele leu ubun lanzu fiu nananyinu sauyenu.
teṣāṁ saṅghāntargo bhavituṁ kopi pragalbhatāṁ nāgamat kintu lokāstān samādriyanta|
14 Among anit nin awni tin na iyina nin Cikilari Yesu, inin munu atii nin nananyinusauyenu.
striyaḥ puruṣāśca bahavo lokā viśvāsya prabhuṁ śaraṇamāpannāḥ|
15 Bara nanin taa, anite tinna dasu nin na tikunu kitene libau danna inin nonkuzo nanin kupia nin nanin andi kuyulin Bitrus na dudo nanin inan shino ti konumine.
pitarasya gamanāgamanābhyāṁ kenāpi prakāreṇa tasya chāyā kasmiṁścijjane lagiṣyatītyāśayā lokā rogiṇaḥ śivikayā khaṭvayā cānīya pathi pathi sthāpitavantaḥ|
16 Anit gbardan nuzu ni gbirin Urshalima daa kiti nono kata. Inanin wadasu nin nanan tikonu kiti minenin nalena ufunu na gwerganu kifo nanin. Kutelle mini wa shin nanin tikonu mine.
caturdiksthanagarebhyo bahavo lokāḥ sambhūya rogiṇo'pavitrabhutagrastāṁśca yirūśālamam ānayan tataḥ sarvve svasthā akriyanta|
17 Aprist adidewe vat nin nale na iwadi ligowe nin na Sandikiwa iwa di ligo mine inin lanza ayi nin nono katawe.
anantaraṁ mahāyājakaḥ sidūkināṁ matagrāhiṇasteṣāṁ sahacarāśca
18 Bara nanin inin taa anan sun caa kiti lira ikifo nono kataa we inanin watii nanin nanya kuti licin.
mahākrodhāntvitāḥ santaḥ preritān dhṛtvā nīcalokānāṁ kārāyāṁ baddhvā sthāpitavantaḥ|
19 Nin kitik anan kadura Kutelle daa atina apuno kiti licin atina anutuno nono Kutelle nutuno nanin das! nin nanin unan kadura Kutelle woro
kintu rātrau parameśvarasya dūtaḥ kārāyā dvāraṁ mocayitvā tān bahirānīyākathayat,
20 nono kadure, “can udu kiti lira ibeling anite kadura tucu lai usalin ligang.
yūyaṁ gatvā mandire daṇḍāyamānāḥ santo lokān pratīmāṁ jīvanadāyikāṁ sarvvāṁ kathāṁ pracārayata|
21 Nin lanzu nanin itinna ipira nanya kutin lirainin tin na dursuzu anit kitenen Yeesu tutun. Nin nanin ku Prist kudiawe nin na lena iwa di ligowe ipitrino a Yahudawe. Ligowe nin na dide na Israila. Nin kidun na ipitirino ligowe, inin tuo apolise kuti licingye inan nutuno nono kadure.
iti śrutvā te pratyūṣe mandira upasthāya upadiṣṭavantaḥ| tadā sahacaragaṇena sahito mahāyājaka āgatya mantrigaṇam isrāyelvaṁśasya sarvvān rājasabhāsadaḥ sabhāsthān kṛtvā kārāyāstān āpayituṁ padātigaṇaṁ preritavān|
22 A me ulena awa di unan kutii licin gye yene nono kata we dikub. Nin nanin intin ikwilla udu kiti na didemine ulire.
tataste gatvā kārāyāṁ tān aprāpya pratyāgatya iti vārttām avādiṣuḥ,
23 “Ti yene kuti licin wa kunlun kan anan sungadi wa yisin kitiy. Vat nin nanin dana tipira ti kifo anit ane tinanin se kutiye mmpono tinanin dira nanin kuti licin gye.
vayaṁ tatra gatvā nirvvighnaṁ kārāyā dvāraṁ ruddhaṁ rakṣakāṁśca dvārasya bahirdaṇḍāyamānān adarśāma eva kintu dvāraṁ mocayitvā tanmadhye kamapi draṣṭuṁ na prāptāḥ|
24 Dana ude na kaptin kutii lira nin na Prist lanza nani, inanin wa nibinai mine tin na ni bunkurno, ilanza umamaki iyizari imon ne mati nanin.
etāṁ kathāṁ śrutvā mahāyājako mandirasya senāpatiḥ pradhānayājakāśca, ita paraṁ kimaparaṁ bhaviṣyatīti cintayitvā sandigdhacittā abhavan|
25 Umong nin da ada belle nanin “latizani! ai nene anit ane na ina ti nanin kutii licingye inanin yisin nanya Kutin lira inanin din dursuzu anite.
etasminneva samaye kaścit jana āgatya vārttāmetām avadat paśyata yūyaṁ yān mānavān kārāyām asthāpayata te mandire tiṣṭhanto lokān upadiśanti|
26 Nanin ukaptin bkuti lira nuzu aduo kutin lira nin nanan kataa me, ina wa danin nono ktawe kutii ma wucuwucu mine. Nanin ma, na iwasu nanin ti kanci b. bara iwa laza fiu anite ma molu nanin nin na tala.
tadā mandirasya senāpatiḥ padātayaśca tatra gatvā cellokāḥ pāṣāṇān nikṣipyāsmān mārayantīti bhiyā vinatyācāraṁ tān ānayan|
27 Nin kidun ukaptin nin nanan kataa me daa nin nono katawe kuti mawucuwucu, inanin wa tii nanin iyisin mmbung nanite nanya kutii licin gye nin nanin ku Prist kudewe tirino nanin
te mahāsabhāyā madhye tān asthāpayan tataḥ paraṁ mahāyājakastān apṛcchat,
28 Anin woro nanin,”Ti belin minu na iwa su madursuzu nin lisa Yesu b. inanin nari ulanzun liru bit, inanin dursuzo anite vat nanye Urshalima kitene me. Nin linbung, inanin duro anit nafo arikari dinin kulapi inkulme!
anena nāmnā samupadeṣṭuṁ vayaṁ kiṁ dṛḍhaṁ na nyaṣedhāma? tathāpi paśyata yūyaṁ sveṣāṁ tenopadeśene yirūśālamaṁ paripūrṇaṁ kṛtvā tasya janasya raktapātajanitāparādham asmān pratyānetuṁ ceṣṭadhve|
29 Bara nanin Bitrus, lirina mmemoku nono katawe woro,”Tima lanzu uliru ule na Kutell benle nari ti su, na ilemon na anit benle nari ti su ba!
tataḥ pitaronyapreritāśca pratyavadan mānuṣasyājñāgrahaṇād īśvarasyājñāgrahaṇam asmākamucitam|
30 Ai anigyere na molu Yesu ku nin kotigye nakusa kitene kuca koneVat nanin Kutelle kona acif bit na rugye na fea gye amini idinin lai tutun nin kidun na ana kuu.
yaṁ yīśuṁ yūyaṁ kruśe vedhitvāhata tam asmākaṁ paitṛka īśvara utthāpya
31 Kutelle na antin Yesu ku nin bun nin kogy. Ana tiigye asu nari utucu nin su umulkibit. Amini na tii nanar ti cin kulapi. Bara anin shawa nin kulapi bit
isrāyelvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kṛtvā svadakṣiṇapārśve tasyānnatim akarot|
32 Tidin belu anit kitene ni lemong gyere na ina se Yesu ku. Ufunu Ulau ulena Kutelle na ninar, yinna ule ulire kiden ahri.
etasmin vayamapi sākṣiṇa āsmahe, tat kevalaṁ nahi, īśvara ājñāgrāhibhyo yaṁ pavitram ātmanaṁ dattavān sopi sākṣyasti|
33 Dana anan ma wucuwucu lanza nanin, inanin wa lanza ayii kan nin gyinu, inanin wa cinu umolu nanin
etadvākye śrute teṣāṁ hṛdayāni viddhānyabhavan tataste tān hantuṁ mantritavantaḥ|
34 Bara umong unit wa diku lisa me Gamaliyal. Ame ma wa di owa rum nanya na Farisawa. Ana dursuzo anit ma dudu na Yahudawe, vat a Yahudawe din lanzu infiu m, anin fitananya kuti mawucuwucu aworo, inutun nono kaduro inutun nanin udas nin kubi baat.
etasminneva samaye tatsabhāsthānāṁ sarvvalokānāṁ madhye sukhyāto gamilīyelnāmaka eko jano vyavasthāpakaḥ phirūśiloka utthāya preritān kṣaṇārthaṁ sthānāntaraṁ gantum ādiśya kathitavān,
35 Nin kidung, itina inutuno nono kadura udas, amini wa beling usaran anan mawucuwuce,”Nuana nin Israila na ti su uhankali nin nilemon na tima su anite alele,
he isrāyelvaṁśīyāḥ sarvve yūyam etān mānuṣān prati yat karttum udyatāstasmin sāvadhānā bhavata|
36 Nin nakus kidung, umong lisame wa di Tidawus awa su kulapi. Amini wa beling anit ame unit ucinari, anin akut ku tocun dofingye. Inanin wa molugy, vat anit alena iwa din dortugye tin mala kiti. bara nanin na iwa yinin isu ilemon ana yinin amsu ba.
itaḥ pūrvvaṁ thūdānāmaiko jana upasthāya svaṁ kamapi mahāpuruṣam avadat, tataḥ prāyeṇa catuḥśatalokāstasya matagrāhiṇobhavan paścāt sa hatobhavat tasyājñāgrāhiṇo yāvanto lokāste sarvve virkīrṇāḥ santo 'kṛtakāryyā abhavan|
37 Nin kidung nani, kubi kone na iwa nyerti tisa nanit na ima su, umong lisa me Yahuda, kusaring ka gbirin Galili ta kulapi amini wa tii anit idofingye. Bara nanin iwa molugye vat anit alena iwadin dortugye mala kiti kap udu nitiniti.
tasmājjanāt paraṁ nāmalekhanasamaye gālīlīyayihūdānāmaiko jana upasthāya bahūllokān svamataṁ grāhītavān tataḥ sopi vyanaśyat tasyājñāgrāhiṇo yāvanto lokā āsan te sarvve vikīrṇā abhavan|
38 Nene in beling minu: Na lanza anite le ukule ba! Cinon nanin! Inbenle nanin bara, andi imong ilena idinsusu inuzu kitin nitar, umong ma tii nanin icin, Inanin ima diu.
adhunā vadāmi, yūyam etān manuṣyān prati kimapi na kṛtvā kṣāntā bhavata, yata eṣa saṅkalpa etat karmma ca yadi manuṣyādabhavat tarhi viphalaṁ bhaviṣyati|
39 Andi Kutelleri taa nanin isu ile imone, na iwagya iwatina nanin use ba, bara nanin ima na se idin suugaba nin Kutele ri! Among nanya wucuwucu yina nin liri Gamalial.
yadīśvarādabhavat tarhi yūyaṁ tasyānyathā karttuṁ na śakṣyatha, varam īśvararodhakā bhaviṣyatha|
40 Inani wa yiccila nono kadure nanya, ikpizo nanin. Anan mawucuwucu nin kpada nani na iwa dursuzo anit kitenen Yesu tutun ba inin cino nani.
tadā tasya mantraṇāṁ svīkṛtya te preritān āhūya prahṛtya yīśo rnāmnā kāmapi kathāṁ kathayituṁ niṣidhya vyasarjan|
41 Nono kadure cino kiti ma wucuze, nin liburi libo kan, bara i wa yiru Kutelle angtina nanin kan nin ni nanite icin bara udortu Yesu
kintu tasya nāmārthaṁ vayaṁ lajjābhogasya yogyatvena gaṇitā ityatra te sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|
42 Kolome liri nin kidun nono kadura pira kutin lira nin ni lari nanit inanin wa libun indursuzu nanite ai Yesu unaere Christe.
tataḥ paraṁ pratidinaṁ mandire gṛhe gṛhe cāviśrāmam upadiśya yīśukhrīṣṭasya susaṁvādaṁ pracāritavantaḥ|