< Katwa Nono Katwa 4 >
1 Nin nanin among aprist wa dik nanye kutii lirama. Among anan yenju kutilira, au among a Saducee mine da kitin Bitrus nin Yohana kubi inin na biye iwa din liru kiti na nite.
yasmin samaye pitarayohanau lokān upadiśatastasmin samaye yājakā mandirasya senāpatayaḥ sidūkīgaṇaśca
2 Inung ani wa lanza ayi kan bara ana kadura yesu wadin liru kitenen Yes. Elemon na iwadin belu nanite Kutelle na fea Yesu unuzu kiti nanan kul amin natigye ulai tutun nikidun na iwa molugye.
tayor upadeśakaraṇe khrīṣṭasyotthānam upalakṣya sarvveṣāṁ mṛtānām utthānaprastāve ca vyagrāḥ santastāvupāgaman|
3 Bara nanin anit ane tinna ikifu Bitrus ku nin Yohana inin taa nanin kuti licin. Ayahudawa anan anan kataa kuti mawucuwucu ini son ca ukun isuu nanin matirutiru bara kulelen wadi kumali dak.
tau dhṛtvā dināvasānakāraṇāt paradinaparyyanantaṁ ruddhvā sthāpitavantaḥ|
4 Nin nanin wang, among anit gbardan na ilanza uliru Bitrus itin yinna nin Yesu. Anan alena yinna nin Yesu iwa duru anit timui titawn
tathāpi ye lokāstayorupadeśam aśṛṇvan teṣāṁ prāyeṇa pañcasahasrāṇi janā vyaśvasan|
5 Ukurtunun kuinye ku prist kudewe yicila adide na prist nin na don kate mine pitirno ati mine kiti kirum kuti ma wucuwucu mine nanya Urshalima.
pare'hani adhipatayaḥ prācīnā adhyāpakāśca hānananāmā mahāyājakaḥ
6 Anas nkong ku prrist kudya na awa di, awa di kitene. Kitewan Kayifas ku Prist kud, Yohana nin Alexzanda, nin namong na iwadi linwana nin na prist adia.
kiyaphā yohan sikandara ityādayo mahāyājakasya jñātayaḥ sarvve yirūśālamnagare militāḥ|
7 Inin taa anan sun ca we inutun Bitrus nin Yohana udu kuti, inin tirino Bitrus nin Yohana, “Ari naminu lo lgangye idin su kataa kane?”
anantaraṁ preritau madhye sthāpayitvāpṛcchan yuvāṁ kayā śaktayā vā kena nāmnā karmmāṇyetāni kuruthaḥ?
8 Dana Ufunu Ulau na Bitrus ku likara kibinai anin woro nanin,”Nin nwuananin aIsraela na min nari, nin vat mine akune latiszanin!
tadā pitaraḥ pavitreṇātmanā paripūrṇaḥ san pratyavādīt, he lokānām adhipatigaṇa he isrāyelīyaprācīnāḥ,
9 Kitimone idin tiru nari kitene nimon icine natisu kitin nut une awany acina ba, inanin tirino iyizari ashino. Bara nanin nan belin minu nii vat a Israela elemone.
etasya durbbalamānuṣasya hitaṁ yat karmmākriyata, arthāt, sa yena prakāreṇa svasthobhavat tacced adyāvāṁ pṛcchatha,
10 Ai nanya lisa Yesu in Nazarerh unit ule na shi mu, har amini wangye ayisina ibung nine, Ai anugyere na kotun Yesu ku tikuse kitene kuca inanin na molugye. Vat ninanin Kutelle na fegye amini dinin lai tutun.
tarhi sarvva isrāyelīyalokā yūyaṁ jānīta nāsaratīyo yo yīśukhrīṣṭaḥ kruśe yuṣmābhiravidhyata yaśceśvareṇa śmaśānād utthāpitaḥ, tasya nāmnā janoyaṁ svasthaḥ san yuṣmākaṁ sammukhe prottiṣṭhati|
11 Yesu Kriste Nazereth amere litefe idin belu kitene me.''Litala lona anan ma kekewere na nari liso litala licine makekewere,”
nicetṛbhi ryuṣmābhirayaṁ yaḥ prastaro'vajñāto'bhavat sa pradhānakoṇasya prastaro'bhavat|
12 Amere ces ma su nari utucu, Kutelle na ni nari umong nanya ba ulena ama su nari utucu bite kiti nalapi ba!”
tadbhinnādaparāt kasmādapi paritrāṇaṁ bhavituṁ na śaknoti, yena trāṇaṁ prāpyeta bhūmaṇḍalasyalokānāṁ madhye tādṛśaṁ kimapi nāma nāsti|
13 Adide naYahudawe yene usalin feu kiti nan Bitrus nin Yohana. inin yene anit awa be na ina duo kiti madursuzu ba, bar nanin iwa lanza umama ki nin yginu kan. kikane inin yinno anitane nadi ligowe nin Yesu.
tadā pitarayohanoretādṛśīm akṣebhatāṁ dṛṣṭvā tāvavidvāṁsau nīcalokāviti buddhvā āścaryyam amanyanta tau ca yīśoḥ saṅginau jātāviti jñātum aśaknuvan|
14 Inanin wayene unit ulena iwa shin nin gye di ligowe nin Bitrus nin Yohana iwa dira imong kulap mine.
kintu tābhyāṁ sārddhaṁ taṁ svasthamānuṣaṁ tiṣṭhantaṁ dṛṣṭvā te kāmapyaparām āpattiṁ karttaṁ nāśaknun|
15 Ayahudawe woro nono caa kuti mawusuwusu mine inutun anBitrus nin Yohana nin lena ishinyge udas kutiye kikana idin zursuzuzu. Nin kidun na isu nani, adidewe lirina nin na timine kitene Bitrus nin Yohana.
tadā te sabhātaḥ sthānāntaraṁ gantuṁ tān ājñāpya svayaṁ parasparam iti mantraṇāmakurvvan
16 Inin woro,''No imong duku na ima ti nari fuo ale anit awa be ba! ko gha na asosin nanya Urshalima yiru nin nielemong na isu idi zikiki kan, bara nanin na tiwanya ti benlle anit elemone taa ba.
tau mānavau prati kiṁ karttavyaṁ? tāvekaṁ prasiddham āścaryyaṁ karmma kṛtavantau tad yirūśālamnivāsināṁ sarvveṣāṁ lokānāṁ samīpe prākāśata tacca vayamapahnotuṁ na śaknumaḥ|
17 Bara nani, natima cinu anit lanza ilemong na idin dursuzu anit kitene Yesu lii ubung ba, bara nanin tima benlu nanin tima bkwiuzu nanin andi ilau ubun i durzusu anit kite lisa ilena ina ti nanin likara shinu init ulele.
kintu lokānāṁ madhyam etad yathā na vyāpnoti tadarthaṁ tau bhayaṁ pradarśya tena nāmnā kamapi manuṣyaṁ nopadiśatam iti dṛḍhaṁ niṣedhāmaḥ|
18 Nin nanin a dide na Yahudawe imini wa woro anan suncaa kiti wucuwucu anit awa bia nanya kiti tutu. Nin kidun dana anan ugade su nanin inin benle nanin na iwa seke ulirinu kitene Yesu kiti kogya ba.
tataste preritāvāhūya etadājñāpayan itaḥ paraṁ yīśo rnāmnā kadāpi kāmapi kathāṁ mā kathayataṁ kimapi nopadiśañca|
19 Nin nanin wan Bitrus nin Yohana woro,”Udi gegeme kiti Kutelle ti dofin minu sa ti dofun Kutelle?” Tima cin minu iyene ilemon na idi gegeme.
tataḥ pitarayohanau pratyavadatām īśvarasyājñāgrahaṇaṁ vā yuṣmākam ājñāgrahaṇam etayo rmadhye īśvarasya gocare kiṁ vihitaṁ? yūyaṁ tasya vivecanāṁ kuruta|
20 Arik kusari bit tiwangya dofun minu ba. Natima cinu ubelu nanit kitene lisa Yesu ba nin nilemong nasu natina yene nin nilemon latisza ilemong na ana dura.”
vayaṁ yad apaśyāma yadaśṛṇuma ca tanna pracārayiṣyāma etat kadāpi bhavituṁ na śaknoti|
21 Dana iadide na Yahudawa tutun benle an Bitrus ku nnin Yohana na iwa dira lazun lirumine b, inin yinna na ima kpizu nanin b, bara vat anit Urshalima wa di zazinun Kutelle ku bara imerika na iwa su kiti nuti ulena awangya cina ba
yadaghaṭata tad dṛṣṭā sarvve lokā īśvarasya guṇān anvavadan tasmāt lokabhayāt tau daṇḍayituṁ kamapyupāyaṁ na prāpya te punarapi tarjayitvā tāvatyajan|
22 Unite wa kalin akus akut ana. Na awa yinin ucin ba tun kubi maru me.
yasya mānuṣasyaitat svāsthyakaraṇam āścaryyaṁ karmmākriyata tasya vayaścatvāriṁśadvatsarā vyatītāḥ|
23 Nin kidun Bitrus nin Yohana cino kuti mawucuwucu na Yahudawe, inin gya udu ki namong anan yinu sa uyenu inin bele nanin elemon na aPrist nin dide na Yahudawa benle nanin.
tataḥ paraṁ tau visṛṣṭau santau svasaṅgināṁ sannidhiṁ gatvā pradhānayājakaiḥ prācīnalokaiśca proktāḥ sarvvāḥ kathā jñāpitavantau|
24 Dana yinu sa uyenu lanza nanin. inin yina vat mine itin kitikru nin ta lira ligowe,”Uci, fere na kea kitene kane nin kutin nin kurawa nin nimong vat nenya mine.
tacchrutvā sarvva ekacittībhūya īśvaramuddiśya proccairetat prārthayanta, he prabho gagaṇapṛthivīpayodhīnāṁ teṣu ca yadyad āste teṣāṁ sraṣṭeśvarastvaṁ|
25 Ufunu Ulau nin taa acif bit, Ogo Dauda ulena ana sufi kata, amini na yertin ti pipintone. Bar yari anit nanya iye lanza ayi nin nanan katafe, nin na nit Isreala isu kata kananzan kiti Kutelle?
tvaṁ nijasevakena dāyūdā vākyamidam uvacitha, manuṣyā anyadeśīyāḥ kurvvanti kalahaṁ kutaḥ| lokāḥ sarvve kimarthaṁ vā cintāṁ kurvvanti niṣphalāṁ|
26 Ugo iye munu ati ifuo anan wucuwucu Kutelle, nin na go munu ati mine inin su mavira nin Kutelle nin le na una fere a suo Missiah.
parameśasya tenaivābhiṣiktasya janasya ca| viruddhamabhitiṣṭhanti pṛthivyāḥ patayaḥ kutaḥ||
27 Ai kidenere umunu Heridus nin Bilatus ligowe nin na mong na idi a Yahudawaba nin na nit Israela na iwadak kagbiri kane na ina su ivira nin Yesu. Ulena ana yinin asua Missiah.
phalatastava hastena mantraṇayā ca pūrvva yadyat sthirīkṛtaṁ tad yathā siddhaṁ bhavati tadarthaṁ tvaṁ yam athiṣiktavān sa eva pavitro yīśustasya prātikūlyena herod pantīyapīlāto
28 Inanin yinin ilemone se bara ina malin yinu uworsu ima sieh.”
'nyadeśīyalokā isrāyellokāśca sarvva ete sabhāyām atiṣṭhan|
29 To nene Uci, lanza ulemong na idin belu ima su nrin tikaci nari, buno nari arik alena ti ma su kata Yesu udu kitin kogya!
he parameśvara adhunā teṣāṁ tarjanaṁ garjanañca śṛṇu;
30 Suu kata nin likara fe usu kata kadiye ishizunu, nin nimong izikiki nanya lisa Yesu kucin fe.
tathā svāsthyakaraṇakarmmaṇā tava bāhubalaprakāśapūrvvakaṁ tava sevakān nirbhayena tava vākyaṁ pracārayituṁ tava pavitraputrasya yīśo rnāmnā āścaryyāṇyasambhavāni ca karmmāṇi karttuñcājñāpaya|
31 Dana anan yinu sauyenu mala utin lirakitene naiwadiku zunluno kidayo kan. Ufunu Ulau we nanin likara lirinu sa ulazun fiu, nin nanere iwann su.
itthaṁ prārthanayā yatra sthāne te sabhāyām āsan tat sthānaṁ prākampata; tataḥ sarvve pavitreṇātmanā paripūrṇāḥ santa īśvarasya kathām akṣobheṇa prācārayan|
32 Imgbardan na rike na ti yinna nin Yesu tiwa yining nin elemong na ina durso nari elemon na idinsue. Na warum mine nworo imong ile na adimung in mere. Bara nanin idinnin kosuzu imong mine ilemon na idimung.
aparañca pratyayakārilokasamūhā ekamanasa ekacittībhūya sthitāḥ| teṣāṁ kepi nijasampattiṁ svīyāṁ nājānan kintu teṣāṁ sarvvāḥ sampattyaḥ sādhāraṇyena sthitāḥ|
33 Nin nanin likara nono kadura belle imon irika na iyine inbellen fitun Cikilari Yesu nkkune kune uduia yita nati mine va.
anyacca preritā mahāśaktiprakāśapūrvvakaṁ prabho ryīśorutthāne sākṣyam adaduḥ, teṣu sarvveṣu mahānugraho'bhavacca|
34 Among nanye nanan yinu sa yenu na dizimun nimon nin na nen lese imongye. inanin wa dasu nin ikubu na neene kiti nono katawe.
teṣāṁ madhye kasyāpi dravyanyūnatā nābhavad yatasteṣāṁ gṛhabhūmyādyā yāḥ sampattaya āsan tā vikrīya
35 Nono katawe wa nin nii ikubuwe kitin nanayinu sauyenu lena adimung ba. Bara nanin vat ananyinu sa uyenu se ilemong na idinin suwe inan se ulinbung.
tanmūlyamānīya preritānāṁ caraṇeṣu taiḥ sthāpitaṁ; tataḥ pratyekaśaḥ prayojanānusāreṇa dattamabhavat|
36 Umong unit wa diku lisame Yusufu, unzu likuran lawi. ulena awa nuzu kusarin Island in Saiporos. Iwa din yici gye Barnabas [umaana lise au, nin ti Yahudaci, unan tii kibinai na mong tii likara kang.
viśeṣataḥ kupropadvīpīyo yosināmako levivaṁśajāta eko jano bhūmyadhikārī, yaṁ preritā barṇabbā arthāt sāntvanādāyaka ityuktvā samāhūyan,
37 Amini wa lewu kunenme amini wa danii nono katawe inan naa ananyinu sauyenu.
sa jano nijabhūmiṁ vikrīya tanmūlyamānīya preritānāṁ caraṇeṣu sthāpitavān|