< Katwa Nono Katwa 4 >
1 Nin nanin among aprist wa dik nanye kutii lirama. Among anan yenju kutilira, au among a Saducee mine da kitin Bitrus nin Yohana kubi inin na biye iwa din liru kiti na nite.
yasmin samayE pitarayOhanau lOkAn upadizatastasmin samayE yAjakA mandirasya sEnApatayaH sidUkIgaNazca
2 Inung ani wa lanza ayi kan bara ana kadura yesu wadin liru kitenen Yes. Elemon na iwadin belu nanite Kutelle na fea Yesu unuzu kiti nanan kul amin natigye ulai tutun nikidun na iwa molugye.
tayOr upadEzakaraNE khrISTasyOtthAnam upalakSya sarvvESAM mRtAnAm utthAnaprastAvE ca vyagrAH santastAvupAgaman|
3 Bara nanin anit ane tinna ikifu Bitrus ku nin Yohana inin taa nanin kuti licin. Ayahudawa anan anan kataa kuti mawucuwucu ini son ca ukun isuu nanin matirutiru bara kulelen wadi kumali dak.
tau dhRtvA dinAvasAnakAraNAt paradinaparyyanantaM ruddhvA sthApitavantaH|
4 Nin nanin wang, among anit gbardan na ilanza uliru Bitrus itin yinna nin Yesu. Anan alena yinna nin Yesu iwa duru anit timui titawn
tathApi yE lOkAstayOrupadEzam azRNvan tESAM prAyENa panjcasahasrANi janA vyazvasan|
5 Ukurtunun kuinye ku prist kudewe yicila adide na prist nin na don kate mine pitirno ati mine kiti kirum kuti ma wucuwucu mine nanya Urshalima.
parE'hani adhipatayaH prAcInA adhyApakAzca hAnananAmA mahAyAjakaH
6 Anas nkong ku prrist kudya na awa di, awa di kitene. Kitewan Kayifas ku Prist kud, Yohana nin Alexzanda, nin namong na iwadi linwana nin na prist adia.
kiyaphA yOhan sikandara ityAdayO mahAyAjakasya jnjAtayaH sarvvE yirUzAlamnagarE militAH|
7 Inin taa anan sun ca we inutun Bitrus nin Yohana udu kuti, inin tirino Bitrus nin Yohana, “Ari naminu lo lgangye idin su kataa kane?”
anantaraM prEritau madhyE sthApayitvApRcchan yuvAM kayA zaktayA vA kEna nAmnA karmmANyEtAni kuruthaH?
8 Dana Ufunu Ulau na Bitrus ku likara kibinai anin woro nanin,”Nin nwuananin aIsraela na min nari, nin vat mine akune latiszanin!
tadA pitaraH pavitrENAtmanA paripUrNaH san pratyavAdIt, hE lOkAnAm adhipatigaNa hE isrAyElIyaprAcInAH,
9 Kitimone idin tiru nari kitene nimon icine natisu kitin nut une awany acina ba, inanin tirino iyizari ashino. Bara nanin nan belin minu nii vat a Israela elemone.
Etasya durbbalamAnuSasya hitaM yat karmmAkriyata, arthAt, sa yEna prakArENa svasthObhavat taccEd adyAvAM pRcchatha,
10 Ai nanya lisa Yesu in Nazarerh unit ule na shi mu, har amini wangye ayisina ibung nine, Ai anugyere na kotun Yesu ku tikuse kitene kuca inanin na molugye. Vat ninanin Kutelle na fegye amini dinin lai tutun.
tarhi sarvva isrAyElIyalOkA yUyaM jAnIta nAsaratIyO yO yIzukhrISTaH kruzE yuSmAbhiravidhyata yazcEzvarENa zmazAnAd utthApitaH, tasya nAmnA janOyaM svasthaH san yuSmAkaM sammukhE prOttiSThati|
11 Yesu Kriste Nazereth amere litefe idin belu kitene me.''Litala lona anan ma kekewere na nari liso litala licine makekewere,”
nicEtRbhi ryuSmAbhirayaM yaH prastarO'vajnjAtO'bhavat sa pradhAnakONasya prastarO'bhavat|
12 Amere ces ma su nari utucu, Kutelle na ni nari umong nanya ba ulena ama su nari utucu bite kiti nalapi ba!”
tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na zaknOti, yEna trANaM prApyEta bhUmaNPalasyalOkAnAM madhyE tAdRzaM kimapi nAma nAsti|
13 Adide naYahudawe yene usalin feu kiti nan Bitrus nin Yohana. inin yene anit awa be na ina duo kiti madursuzu ba, bar nanin iwa lanza umama ki nin yginu kan. kikane inin yinno anitane nadi ligowe nin Yesu.
tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|
14 Inanin wayene unit ulena iwa shin nin gye di ligowe nin Bitrus nin Yohana iwa dira imong kulap mine.
kintu tAbhyAM sArddhaM taM svasthamAnuSaM tiSThantaM dRSTvA tE kAmapyaparAm ApattiM karttaM nAzaknun|
15 Ayahudawe woro nono caa kuti mawusuwusu mine inutun anBitrus nin Yohana nin lena ishinyge udas kutiye kikana idin zursuzuzu. Nin kidun na isu nani, adidewe lirina nin na timine kitene Bitrus nin Yohana.
tadA tE sabhAtaH sthAnAntaraM gantuM tAn AjnjApya svayaM parasparam iti mantraNAmakurvvan
16 Inin woro,''No imong duku na ima ti nari fuo ale anit awa be ba! ko gha na asosin nanya Urshalima yiru nin nielemong na isu idi zikiki kan, bara nanin na tiwanya ti benlle anit elemone taa ba.
tau mAnavau prati kiM karttavyaM? tAvEkaM prasiddham AzcaryyaM karmma kRtavantau tad yirUzAlamnivAsinAM sarvvESAM lOkAnAM samIpE prAkAzata tacca vayamapahnOtuM na zaknumaH|
17 Bara nani, natima cinu anit lanza ilemong na idin dursuzu anit kitene Yesu lii ubung ba, bara nanin tima benlu nanin tima bkwiuzu nanin andi ilau ubun i durzusu anit kite lisa ilena ina ti nanin likara shinu init ulele.
kintu lOkAnAM madhyam Etad yathA na vyApnOti tadarthaM tau bhayaM pradarzya tEna nAmnA kamapi manuSyaM nOpadizatam iti dRPhaM niSEdhAmaH|
18 Nin nanin a dide na Yahudawe imini wa woro anan suncaa kiti wucuwucu anit awa bia nanya kiti tutu. Nin kidun dana anan ugade su nanin inin benle nanin na iwa seke ulirinu kitene Yesu kiti kogya ba.
tatastE prEritAvAhUya EtadAjnjApayan itaH paraM yIzO rnAmnA kadApi kAmapi kathAM mA kathayataM kimapi nOpadizanjca|
19 Nin nanin wan Bitrus nin Yohana woro,”Udi gegeme kiti Kutelle ti dofin minu sa ti dofun Kutelle?” Tima cin minu iyene ilemon na idi gegeme.
tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta|
20 Arik kusari bit tiwangya dofun minu ba. Natima cinu ubelu nanit kitene lisa Yesu ba nin nilemong nasu natina yene nin nilemon latisza ilemong na ana dura.”
vayaM yad apazyAma yadazRNuma ca tanna pracArayiSyAma Etat kadApi bhavituM na zaknOti|
21 Dana iadide na Yahudawa tutun benle an Bitrus ku nnin Yohana na iwa dira lazun lirumine b, inin yinna na ima kpizu nanin b, bara vat anit Urshalima wa di zazinun Kutelle ku bara imerika na iwa su kiti nuti ulena awangya cina ba
yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan|
22 Unite wa kalin akus akut ana. Na awa yinin ucin ba tun kubi maru me.
yasya mAnuSasyaitat svAsthyakaraNam AzcaryyaM karmmAkriyata tasya vayazcatvAriMzadvatsarA vyatItAH|
23 Nin kidun Bitrus nin Yohana cino kuti mawucuwucu na Yahudawe, inin gya udu ki namong anan yinu sa uyenu inin bele nanin elemon na aPrist nin dide na Yahudawa benle nanin.
tataH paraM tau visRSTau santau svasagginAM sannidhiM gatvA pradhAnayAjakaiH prAcInalOkaizca prOktAH sarvvAH kathA jnjApitavantau|
24 Dana yinu sa uyenu lanza nanin. inin yina vat mine itin kitikru nin ta lira ligowe,”Uci, fere na kea kitene kane nin kutin nin kurawa nin nimong vat nenya mine.
tacchrutvA sarvva EkacittIbhUya Izvaramuddizya prOccairEtat prArthayanta, hE prabhO gagaNapRthivIpayOdhInAM tESu ca yadyad AstE tESAM sraSTEzvarastvaM|
25 Ufunu Ulau nin taa acif bit, Ogo Dauda ulena ana sufi kata, amini na yertin ti pipintone. Bar yari anit nanya iye lanza ayi nin nanan katafe, nin na nit Isreala isu kata kananzan kiti Kutelle?
tvaM nijasEvakEna dAyUdA vAkyamidam uvacitha, manuSyA anyadEzIyAH kurvvanti kalahaM kutaH| lOkAH sarvvE kimarthaM vA cintAM kurvvanti niSphalAM|
26 Ugo iye munu ati ifuo anan wucuwucu Kutelle, nin na go munu ati mine inin su mavira nin Kutelle nin le na una fere a suo Missiah.
paramEzasya tEnaivAbhiSiktasya janasya ca| viruddhamabhitiSThanti pRthivyAH patayaH kutaH||
27 Ai kidenere umunu Heridus nin Bilatus ligowe nin na mong na idi a Yahudawaba nin na nit Israela na iwadak kagbiri kane na ina su ivira nin Yesu. Ulena ana yinin asua Missiah.
phalatastava hastEna mantraNayA ca pUrvva yadyat sthirIkRtaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiSiktavAn sa Eva pavitrO yIzustasya prAtikUlyEna hErOd pantIyapIlAtO
28 Inanin yinin ilemone se bara ina malin yinu uworsu ima sieh.”
'nyadEzIyalOkA isrAyEllOkAzca sarvva EtE sabhAyAm atiSThan|
29 To nene Uci, lanza ulemong na idin belu ima su nrin tikaci nari, buno nari arik alena ti ma su kata Yesu udu kitin kogya!
hE paramEzvara adhunA tESAM tarjanaM garjananjca zRNu;
30 Suu kata nin likara fe usu kata kadiye ishizunu, nin nimong izikiki nanya lisa Yesu kucin fe.
tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAzapUrvvakaM tava sEvakAn nirbhayEna tava vAkyaM pracArayituM tava pavitraputrasya yIzO rnAmnA AzcaryyANyasambhavAni ca karmmANi karttunjcAjnjApaya|
31 Dana anan yinu sauyenu mala utin lirakitene naiwadiku zunluno kidayo kan. Ufunu Ulau we nanin likara lirinu sa ulazun fiu, nin nanere iwann su.
itthaM prArthanayA yatra sthAnE tE sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvvE pavitrENAtmanA paripUrNAH santa Izvarasya kathAm akSObhENa prAcArayan|
32 Imgbardan na rike na ti yinna nin Yesu tiwa yining nin elemong na ina durso nari elemon na idinsue. Na warum mine nworo imong ile na adimung in mere. Bara nanin idinnin kosuzu imong mine ilemon na idimung.
aparanjca pratyayakArilOkasamUhA Ekamanasa EkacittIbhUya sthitAH| tESAM kEpi nijasampattiM svIyAM nAjAnan kintu tESAM sarvvAH sampattyaH sAdhAraNyEna sthitAH|
33 Nin nanin likara nono kadura belle imon irika na iyine inbellen fitun Cikilari Yesu nkkune kune uduia yita nati mine va.
anyacca prEritA mahAzaktiprakAzapUrvvakaM prabhO ryIzOrutthAnE sAkSyam adaduH, tESu sarvvESu mahAnugrahO'bhavacca|
34 Among nanye nanan yinu sa yenu na dizimun nimon nin na nen lese imongye. inanin wa dasu nin ikubu na neene kiti nono katawe.
tESAM madhyE kasyApi dravyanyUnatA nAbhavad yatastESAM gRhabhUmyAdyA yAH sampattaya Asan tA vikrIya
35 Nono katawe wa nin nii ikubuwe kitin nanayinu sauyenu lena adimung ba. Bara nanin vat ananyinu sa uyenu se ilemong na idinin suwe inan se ulinbung.
tanmUlyamAnIya prEritAnAM caraNESu taiH sthApitaM; tataH pratyEkazaH prayOjanAnusArENa dattamabhavat|
36 Umong unit wa diku lisame Yusufu, unzu likuran lawi. ulena awa nuzu kusarin Island in Saiporos. Iwa din yici gye Barnabas [umaana lise au, nin ti Yahudaci, unan tii kibinai na mong tii likara kang.
vizESataH kuprOpadvIpIyO yOsinAmakO lEvivaMzajAta EkO janO bhUmyadhikArI, yaM prEritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan,
37 Amini wa lewu kunenme amini wa danii nono katawe inan naa ananyinu sauyenu.
sa janO nijabhUmiM vikrIya tanmUlyamAnIya prEritAnAM caraNESu sthApitavAn|