< Katwa Nono Katwa 3 >

1 In lon liri Bitrus nin Yohana wa cinu udu kiti lira kubin nlir, kubi nikoro ku tiri.
t. rtiiyayaamavelaayaa. m satyaa. m praarthanaayaa. h samaye pitarayohanau sambhuuya mandira. m gacchata. h|
2 Umon unit wa duku urika na iwa marigye sa ucin tun umari m, ko lome liri asa iyirogye i ceinge kibulun nlira kika na idin yicu kibulun kicaut bar ana dinga usu likura na rika na ida kuti lire.
tasminneva samaye mandiraprave"sakaanaa. m samiipe bhik. saara. naartha. m ya. m janmakha njamaanu. sa. m lokaa mandirasya sundaranaamni dvaare pratidinam asthaapayan ta. m vahantastadvaara. m aanayan|
3 Dana a yene an Bitrus nin Yohana cin piru kutin lira asu anin kuculu usadak.
tadaa pitarayohanau mantira. m prave. s.tum udyatau vilokya sa kha njastau ki ncid bhik. sitavaan|
4 Dana Bitrus nin Yohana yene gye iworo gye “yene nari”
tasmaad yohanaa sahita. h pitarastam ananyad. r.s. tyaa niriik. sya proktavaan aavaa. m prati d. r.s. ti. m kuru|
5 Nin nani ayene nanin nizimine, awadin su ini gye i kubu,
tata. h sa ki ncit praaptyaa"sayaa tau prati d. r.s. ti. m k. rtavaan|
6 Nin nani Bitrus woro nin gye, ti dini ni kubu ba bara nanin tima nifi ilemong na timu, nanya lisa Yesu in Nazareth shino. fita ucinu”!
tadaa pitaro gaditavaan mama nika. te svar. naruupyaadi kimapi naasti kintu yadaaste tad dadaami naasaratiiyasya yii"sukhrii. s.tasya naamnaa tvamutthaaya gamanaagamane kuru|
7 Nin nanin Bitrus nin kifo unite nin cara ulime anin bungye anan fita, kubi kone, abunu inuteta likara
tata. h para. m sa tasya dak. si. nakara. m dh. rtvaa tam udatolayat; tena tatk. sa. naat tasya janasya paadagulphayo. h sabalatvaat sa ullamphya protthaaya gamanaagamane. akarot|
8 Anin nyina atina cin! Anin pira nanya kuti lira ligowe nan Bitrus nin Yohana, cin nin kentu nin su Kutelle ku liru.
tato gamanaagamane kurvvan ullamphan ii"svara. m dhanya. m vadan taabhyaa. m saarddha. m mandira. m praavi"sat|
9 Vat anit nanya kuti lirayene itina su liru Kutelle.
tata. h sarvve lokaasta. m gamanaagamane kurvvantam ii"svara. m dhanya. m vadanta nca vilokya
10 Iwa yinin amere unit ulena asa sua kibulun kilau kane kutin lira, asa cin tiro ikubu! Nin nanin anit vat kikane laza umamaki nin limon na iseghe.
mandirasya sundare dvaare ya upavi"sya bhik. sitavaan saevaayam iti j naatvaa ta. m prati tayaa gha. tanayaa camatk. rtaa vismayaapannaa"scaabhavan|
11 Dana a mbun Bitrus nin Yohana ku anite co udu kibulun kona iwa din yicu Solomon's porrch.
ya. h kha nja. h svasthobhavat tena pitarayohano. h karayordh. tatayo. h sato. h sarvve lokaa sannidhim aagacchan|
12 Dana Bitrus nyene, nanin a woro nanite “Anun anit Isriala bari yarri idun mamaki? Bara yan angari idina arikiku iyiza nafo arikere ti ta ashino nin likara bit, amini din cingye?
tad d. r.s. tvaa pitarastebhyo. akathayat, he israayeliiyalokaa yuuya. m kuto. anenaa"scaryya. m manyadhve? aavaa. m nija"saktyaa yadvaa nijapu. nyena kha njamanu. syamena. m gamitavantaaviti cintayitvaa aavaa. m prati kuto. ananyad. r.s. ti. m kurutha?
13 Tima bilin minu ilemong na ita a nanin, Akune bit umunu Abraham k, Ishaku nin Yakub, wa su liru Kutelle ku. Nene Kutelle na antin Yesu ku kan Adide mine na danin Yesu ku kititn igoveno Pilate, asoje nan su gye ti kanchi. Ani gere na nari Yesu ku mbun Pilate k, nin kidun na Pilate ani cina ucin Yesu ku,
ya. m yii"su. m yuuya. m parakare. su samaarpayata tato ya. m piilaato mocayitum ecchat tathaapi yuuya. m tasya saak. saan naa"ngiik. rtavanta ibraahiima ishaako yaakuuba"sce"svaro. arthaad asmaaka. m puurvvapuru. saa. naam ii"svara. h svaputrasya tasya yii"so rmahimaana. m praakaa"sayat|
14 Vat ninani ame Yesu wa di Kutelle Misaiah nanan Israila. Unan sali kulap, inanin watirin unan molsu nanit icinge imemoku me!
kintu yuuya. m ta. m pavitra. m dhaarmmika. m pumaa. msa. m naa"ngiik. rtya hatyaakaari. nameka. m svebhyo daatum ayaacadhva. m|
15 Kutelle na yinin ani na molu Yesu ku Ame na anani anite ulai sa ligan. Bara nain Kutelle nfegye ata gye ulai tutun. Tina yene Yesu ku nin lai inuzu na yiri gbar dan na awa tighe nin lai tutun.
pa"scaat ta. m jiivanasyaadhipatim ahata kintvii"svara. h "sma"saanaat tam udasthaapayata tatra vaya. m saak. si. na aasmahe|
16 Nene barna ule unite yina nin Yesu unere ta ataa likara tutun amini wa gya acina in bunmi ne vat.
ima. m ya. m maanu. sa. m yuuya. m pa"syatha paricinutha ca sa tasya naamni vi"svaasakara. naat calana"sakti. m labdhavaan tasmin tasya yo vi"svaasa. h sa ta. m yu. smaaka. m sarvve. saa. m saak. saat sampuur. naruupe. na svastham akaar. siit|
17 Nene, nuanani kagbiri karu, in yiru anin nanan nadide mine na malu Yesu ku nin tanni, amere wa di Misiah.
he bhraataro yuuya. m yu. smaakam adhipataya"sca aj naatvaa karmmaa. nyetaani k. rtavanta idaanii. m mamai. sa bodho jaayate|
18 Vat nin nani, Kutelle wa belin tutuni ubelen nari Yesu nin molugye. Kutelle wa belin a Annabawe i yertin ilemon na anite ma su Misiah ku. Inani wa yertin ame Missiah ulena Kutelle ma tuu gye ma sonu tikanci anin kuu.
kintvii"svara. h khrii. s.tasya du. hkhabhoge bhavi. syadvaadinaa. m mukhebhyo yaa. m yaa. m kathaa. m puurvvamakathayat taa. h kathaa ittha. m siddhaa akarot|
19 Bara nanin suna umon inazan ini tirin Kutelle ku abun minu isu isu ilemona na ima ti gye alanza mang, bara anan naminu utucu ayepe kulapi mine, kikane ama nin timinu likara.
ata. h sve. saa. m paapamocanaartha. m kheda. m k. rtvaa manaa. msi parivarttayadhva. m, tasmaad ii"svaraat saantvanaapraapte. h samaya upasthaasyati;
20 An di isu nani, kubi mayitu na imanin yinnu Cikilari Kutelle din buzunu minu. Nlon liri tutun ima tuugye nanna iye ame Misisia, ulena anan niminu. Ame unit ule Yesu.
puna"sca puurvvakaalam aarabhya pracaarito yo yii"sukhrii. s.tastam ii"svaro yu. smaan prati pre. sayi. syati|
21 Yesu ma soo kitene kane udu kubi kna Kutelle ma ti ilemon na ana kelle iti ipes, Kubin worsu Kutelle na tii nani, amini na fere ku ananbi kulau abenlin anite. (aiōn g165)
kintu jagata. h s. r.s. timaarabhya ii"svaro nijapavitrabhavi. syadvaadiga. nona yathaa kathitavaan tadanusaare. na sarvve. saa. m kaaryyaa. naa. m siddhiparyyanta. m tena svarge vaasa. h karttavya. h| (aiōn g165)
22 Nafo annabi Musa na belin imon kitene Missiah: “Cikilari Kutelle fe ama tuu ku ananbi nafo mmen nanya mine. Ima lanzu ilemon na ama benlinminu.
yu. smaaka. m prabhu. h parame"svaro yu. smaaka. m bhraat. rga. namadhyaat matsad. r"sa. m bhavi. syadvaktaaram utpaadayi. syati, tata. h sa yat ki ncit kathayi. syati tatra yuuya. m manaa. msi nidhaddhva. m|
23 Alena inari ulazu ku annabi kone inin durtu gye na ima suo nono Kutelle ba, Kutelle ma molu nanin
kintu ya. h ka"scit praa. nii tasya bhavi. syadvaadina. h kathaa. m na grahii. syati sa nijalokaanaa. m madhyaad ucchetsyate," imaa. m kathaam asmaaka. m puurvvapuru. sebhya. h kevalo muusaa. h kathayaamaasa iti nahi,
24 Bitrus nin leu ubun,”Vat a aannabawa wa belin ilemon na ima se kitimone. A annabawa ane umunu Samuilanin vat na lena ina dak nin kidun iwa belin kitene nile imongye ma yitu nanin.
"simuuyelbhavi. syadvaadinam aarabhya yaavanto bhavi. syadvaakyam akathayan te sarvvaeva samayasyaitasya kathaam akathayan|
25 Kubi ko na Kutelle na su ualkawali amma su achif bit mmari, amini na su alkawali ama su anigye ma imari. Amini wa benlin Abraham kitene kite Missiah,”In ma ti anit vat nanya iye bara ilemong na anit mine ma su,”
yuuyamapi te. saa. m bhavi. syadvaadinaa. m santaanaa. h, "tava va. m"sodbhavapu. msaa sarvvade"siiyaa lokaa aa"si. sa. m praaptaa bhavi. syanti", ibraahiime kathaametaa. m kathayitvaa ii"svarosmaaka. m puurvvapuru. sai. h saarddha. m ya. m niyama. m sthiriik. rtavaan tasya niyamasyaadhikaari. nopi yuuya. m bhavatha|
26 Bitrus nin malzinu,”Bar nanin Kutelle na tu Yesu ku nanya iye anan su kata Missiah, Awa tuu nin funu a Isriala i su minu
ata ii"svaro nijaputra. m yii"sum utthaapya yu. smaaka. m sarvve. saa. m svasvapaapaat paraavarttya yu. smabhyam aa"si. sa. m daatu. m prathamatasta. m yu. smaaka. m nika. ta. m pre. sitavaan|

< Katwa Nono Katwa 3 >