< Katwa Nono Katwa 3 >
1 In lon liri Bitrus nin Yohana wa cinu udu kiti lira kubin nlir, kubi nikoro ku tiri.
tr̥tīyayāmavēlāyāṁ satyāṁ prārthanāyāḥ samayē pitarayōhanau sambhūya mandiraṁ gacchataḥ|
2 Umon unit wa duku urika na iwa marigye sa ucin tun umari m, ko lome liri asa iyirogye i ceinge kibulun nlira kika na idin yicu kibulun kicaut bar ana dinga usu likura na rika na ida kuti lire.
tasminnēva samayē mandirapravēśakānāṁ samīpē bhikṣāraṇārthaṁ yaṁ janmakhañjamānuṣaṁ lōkā mandirasya sundaranāmni dvārē pratidinam asthāpayan taṁ vahantastadvāraṁ ānayan|
3 Dana a yene an Bitrus nin Yohana cin piru kutin lira asu anin kuculu usadak.
tadā pitarayōhanau mantiraṁ pravēṣṭum udyatau vilōkya sa khañjastau kiñcid bhikṣitavān|
4 Dana Bitrus nin Yohana yene gye iworo gye “yene nari”
tasmād yōhanā sahitaḥ pitarastam ananyadr̥ṣṭyā nirīkṣya prōktavān āvāṁ prati dr̥ṣṭiṁ kuru|
5 Nin nani ayene nanin nizimine, awadin su ini gye i kubu,
tataḥ sa kiñcit prāptyāśayā tau prati dr̥ṣṭiṁ kr̥tavān|
6 Nin nani Bitrus woro nin gye, ti dini ni kubu ba bara nanin tima nifi ilemong na timu, nanya lisa Yesu in Nazareth shino. fita ucinu”!
tadā pitarō gaditavān mama nikaṭē svarṇarūpyādi kimapi nāsti kintu yadāstē tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamanē kuru|
7 Nin nanin Bitrus nin kifo unite nin cara ulime anin bungye anan fita, kubi kone, abunu inuteta likara
tataḥ paraṁ sa tasya dakṣiṇakaraṁ dhr̥tvā tam udatōlayat; tēna tatkṣaṇāt tasya janasya pādagulphayōḥ sabalatvāt sa ullamphya prōtthāya gamanāgamanē 'karōt|
8 Anin nyina atina cin! Anin pira nanya kuti lira ligowe nan Bitrus nin Yohana, cin nin kentu nin su Kutelle ku liru.
tatō gamanāgamanē kurvvan ullamphan īśvaraṁ dhanyaṁ vadan tābhyāṁ sārddhaṁ mandiraṁ prāviśat|
9 Vat anit nanya kuti lirayene itina su liru Kutelle.
tataḥ sarvvē lōkāstaṁ gamanāgamanē kurvvantam īśvaraṁ dhanyaṁ vadantañca vilōkya
10 Iwa yinin amere unit ulena asa sua kibulun kilau kane kutin lira, asa cin tiro ikubu! Nin nanin anit vat kikane laza umamaki nin limon na iseghe.
mandirasya sundarē dvārē ya upaviśya bhikṣitavān saēvāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkr̥tā vismayāpannāścābhavan|
11 Dana a mbun Bitrus nin Yohana ku anite co udu kibulun kona iwa din yicu Solomon's porrch.
yaḥ khañjaḥ svasthōbhavat tēna pitarayōhanōḥ karayōrdhṭatayōḥ satōḥ sarvvē lōkā sannidhim āgacchan|
12 Dana Bitrus nyene, nanin a woro nanite “Anun anit Isriala bari yarri idun mamaki? Bara yan angari idina arikiku iyiza nafo arikere ti ta ashino nin likara bit, amini din cingye?
tad dr̥ṣṭvā pitarastēbhyō'kathayat, hē isrāyēlīyalōkā yūyaṁ kutō 'nēnāścaryyaṁ manyadhvē? āvāṁ nijaśaktyā yadvā nijapuṇyēna khañjamanuṣyamēnaṁ gamitavantāviti cintayitvā āvāṁ prati kutō'nanyadr̥ṣṭiṁ kurutha?
13 Tima bilin minu ilemong na ita a nanin, Akune bit umunu Abraham k, Ishaku nin Yakub, wa su liru Kutelle ku. Nene Kutelle na antin Yesu ku kan Adide mine na danin Yesu ku kititn igoveno Pilate, asoje nan su gye ti kanchi. Ani gere na nari Yesu ku mbun Pilate k, nin kidun na Pilate ani cina ucin Yesu ku,
yaṁ yīśuṁ yūyaṁ parakarēṣu samārpayata tatō yaṁ pīlātō mōcayitum ēcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkr̥tavanta ibrāhīma ishākō yākūbaścēśvarō'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśō rmahimānaṁ prākāśayat|
14 Vat ninani ame Yesu wa di Kutelle Misaiah nanan Israila. Unan sali kulap, inanin watirin unan molsu nanit icinge imemoku me!
kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkr̥tya hatyākāriṇamēkaṁ svēbhyō dātum ayācadhvaṁ|
15 Kutelle na yinin ani na molu Yesu ku Ame na anani anite ulai sa ligan. Bara nain Kutelle nfegye ata gye ulai tutun. Tina yene Yesu ku nin lai inuzu na yiri gbar dan na awa tighe nin lai tutun.
paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|
16 Nene barna ule unite yina nin Yesu unere ta ataa likara tutun amini wa gya acina in bunmi ne vat.
imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yō viśvāsaḥ sa taṁ yuṣmākaṁ sarvvēṣāṁ sākṣāt sampūrṇarūpēṇa svastham akārṣīt|
17 Nene, nuanani kagbiri karu, in yiru anin nanan nadide mine na malu Yesu ku nin tanni, amere wa di Misiah.
hē bhrātarō yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyētāni kr̥tavanta idānīṁ mamaiṣa bōdhō jāyatē|
18 Vat nin nani, Kutelle wa belin tutuni ubelen nari Yesu nin molugye. Kutelle wa belin a Annabawe i yertin ilemon na anite ma su Misiah ku. Inani wa yertin ame Missiah ulena Kutelle ma tuu gye ma sonu tikanci anin kuu.
kintvīśvaraḥ khrīṣṭasya duḥkhabhōgē bhaviṣyadvādināṁ mukhēbhyō yāṁ yāṁ kathāṁ pūrvvamakathayat tāḥ kathā itthaṁ siddhā akarōt|
19 Bara nanin suna umon inazan ini tirin Kutelle ku abun minu isu isu ilemona na ima ti gye alanza mang, bara anan naminu utucu ayepe kulapi mine, kikane ama nin timinu likara.
ataḥ svēṣāṁ pāpamōcanārthaṁ khēdaṁ kr̥tvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāptēḥ samaya upasthāsyati;
20 An di isu nani, kubi mayitu na imanin yinnu Cikilari Kutelle din buzunu minu. Nlon liri tutun ima tuugye nanna iye ame Misisia, ulena anan niminu. Ame unit ule Yesu.
punaśca pūrvvakālam ārabhya pracāritō yō yīśukhrīṣṭastam īśvarō yuṣmān prati prēṣayiṣyati|
21 Yesu ma soo kitene kane udu kubi kna Kutelle ma ti ilemon na ana kelle iti ipes, Kubin worsu Kutelle na tii nani, amini na fere ku ananbi kulau abenlin anite. (aiōn )
kintu jagataḥ sr̥ṣṭimārabhya īśvarō nijapavitrabhaviṣyadvādigaṇōna yathā kathitavān tadanusārēṇa sarvvēṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tēna svargē vāsaḥ karttavyaḥ| (aiōn )
22 Nafo annabi Musa na belin imon kitene Missiah: “Cikilari Kutelle fe ama tuu ku ananbi nafo mmen nanya mine. Ima lanzu ilemon na ama benlinminu.
yuṣmākaṁ prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇamadhyāt matsadr̥śaṁ bhaviṣyadvaktāram utpādayiṣyati, tataḥ sa yat kiñcit kathayiṣyati tatra yūyaṁ manāṁsi nidhaddhvaṁ|
23 Alena inari ulazu ku annabi kone inin durtu gye na ima suo nono Kutelle ba, Kutelle ma molu nanin
kintu yaḥ kaścit prāṇī tasya bhaviṣyadvādinaḥ kathāṁ na grahīṣyati sa nijalōkānāṁ madhyād ucchētsyatē," imāṁ kathām asmākaṁ pūrvvapuruṣēbhyaḥ kēvalō mūsāḥ kathayāmāsa iti nahi,
24 Bitrus nin leu ubun,”Vat a aannabawa wa belin ilemon na ima se kitimone. A annabawa ane umunu Samuilanin vat na lena ina dak nin kidun iwa belin kitene nile imongye ma yitu nanin.
śimūyēlbhaviṣyadvādinam ārabhya yāvantō bhaviṣyadvākyam akathayan tē sarvvaēva samayasyaitasya kathām akathayan|
25 Kubi ko na Kutelle na su ualkawali amma su achif bit mmari, amini na su alkawali ama su anigye ma imari. Amini wa benlin Abraham kitene kite Missiah,”In ma ti anit vat nanya iye bara ilemong na anit mine ma su,”
yūyamapi tēṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśōdbhavapuṁsā sarvvadēśīyā lōkā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīmē kathāmētāṁ kathayitvā īśvarōsmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkr̥tavān tasya niyamasyādhikāriṇōpi yūyaṁ bhavatha|
26 Bitrus nin malzinu,”Bar nanin Kutelle na tu Yesu ku nanya iye anan su kata Missiah, Awa tuu nin funu a Isriala i su minu
ata īśvarō nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvvēṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ prēṣitavān|