< Katwa Nono Katwa 16 >

1 Bulus nin sila yah udu nigbiri Deber nin Listria inanin wa gwin anan yinu sauyenu kikane. Umong unan yinnu sausalin yenu lisa me wadi Timintawus awa din nan nya Listra. Uname wadi kuYahudawari yinnu sauyenu, ninnanin uchifme wadi ku Helinawari.
paulō darbbīlustrānagarayōrupasthitōbhavat tatra tīmathiyanāmā śiṣya ēka āsīt; sa viśvāsinyā yihūdīyāyā yōṣitō garbbhajātaḥ kintu tasya pitānyadēśīyalōkaḥ|
2 Anan yinnu sauyenu nan nya Listra nin Iconium ibelle imong chine kite nen Timintawus,
sa janō lustrā-ikaniyanagarasthānāṁ bhrātr̥ṇāṁ samīpēpi sukhyātimān āsīt|
3 ame Bulus ita nin su uworu ayiru Timintawus ku nin ghe, anin pira niti niti, ma nin su Timintawus ukachiy. Awa su nanin bar a Yahudawa na iwa di niti niti inan sere Timintawus, bar iwa yiru uchif me ku Heliniyawari na awa sughe ukaciya ba.
paulastaṁ svasaṅginaṁ karttuṁ matiṁ kr̥tvā taṁ gr̥hītvā taddēśanivāsināṁ yihūdīyānām anurōdhāt tasya tvakchēdaṁ kr̥tavān yatastasya pitā bhinnadēśīyalōka iti sarvvairajñāyata|
4 Nin nanin ame Timintawus nin Bulus ah Sila, inanin wa chinu nigbiri nigbiri. Ko kame ka gbiri na iwa piru iwa belin anan yinu sauyenu tidokoki to na anan kadura nin na kune na yinin mu nan nya Urshalima.
tataḥ paraṁ tē nagarē nagarē bhramitvā yirūśālamasthaiḥ prēritai rlōkaprācīnaiśca nirūpitaṁ yad vyavasthāpatraṁ tadanusārēṇācarituṁ lōkēbhyastad dattavantaḥ|
5 Inanin wa bun anan yinnu sauyenu nan nya ni gbiri isu uyinu nin Chikilari Yesu, nin nanin kolome liri anit wa ti anan yinnu sauyenu
tēnaiva sarvvē dharmmasamājāḥ khrīṣṭadharmmē susthirāḥ santaḥ pratidinaṁ varddhitā abhavan|
6 Bulus nin nanan chinme wa kata udu ka gbiri Pirigia nin Galantia, bar na Ufunu Ulau wa naza nanin nin lirunu nan nya ka gbiri Asia.
tēṣu phrugiyāgālātiyādēśamadhyēna gatēṣu satsu pavitra ātmā tān āśiyādēśē kathāṁ prakāśayituṁ pratiṣiddhavān|
7 Inanin wadak ligan kusarin Mysia, nin nanin iwa dinin su ido kusarin arewa nan nya kagbiri Bitania, kika ne tutun Ufunu Ulau Isa wantina nanin udu kika ne.
tathā musiyādēśa upasthāya bithuniyāṁ gantuṁ tairudyōgē kr̥tē ātmā tān nānvamanyata|
8 Ninnanin itinna gnah udu kusarin Misia nin dak kusarin Troa, ka gbiri ka na ka di kusa nin kurawa ku diya
tasmāt tē musiyādēśaṁ parityajya trōyānagaraṁ gatvā samupasthitāḥ|
9 Ninkitik kane Bulus wa ti amoron yenju kiti amini wa yene umong unit kusarin Macidonia. Amini wa din yinchin Bulus anin woro,”da kiti bite uda bun nari! Masidoniah”.
rātrau paulaḥ svapnē dr̥ṣṭavān ēkō mākidaniyalōkastiṣṭhan vinayaṁ kr̥tvā tasmai kathayati, mākidaniyādēśam āgatyāsmān upakurvviti|
10 Dana awa yene ammoro yenju kiti titinna ti fita ti gna udu Masidonia, bar tiwa yinnin Kutellẹ. ari yichila nari tidi belin tipipin ti pese chine kikane.
tasyētthaṁ svapnadarśanāt prabhustaddēśīyalōkān prati susaṁvādaṁ pracārayitum asmān āhūyatīti niścitaṁ buddhvā vayaṁ tūrṇaṁ mākidaniyādēśaṁ gantum udyōgam akurmma|
11 Inani wa chin kusarin troas ipira ujigirgin mmen, ikata udu Samothra, lirin linbe iduru kagbiri Neapolis.
tataḥ paraṁ vayaṁ trōyānagarād prasthāya r̥jumārgēṇa sāmathrākiyōpadvīpēna gatvā parē'hani niyāpalinagara upasthitāḥ|
12 kikane tichino Neapolis tinin da Philipia. Ka gbiri wa dinin apani kan nan nya Masodonia, kika na a Romawa diku. Tiwa ti ayiri kan nan nya Philipi.
tasmād gatvā mākidaniyāntarvvartti rōmīyavasatisthānaṁ yat philipīnāmapradhānanagaraṁ tatrōpasthāya katipayadināni tatra sthitavantaḥ|
13 Inwui na sabbath tinuzu udas ka gbiri ti do kusarin kuraw. Lanza umon unit woro Ayahudawa ase pitrno kidawo kikane itan lira. Dana tidur, ti yene amon awani pitirno kidawo anan talira, ti tinna ti so nan ghinu, tinin belle nanin ulirun Yesu.
viśrāmavārē nagarād bahi rgatvā nadītaṭē yatra prārthanācāra āsīt tatrōpaviśya samāgatā nārīḥ prati kathāṁ prācārayāma|
14 Umon uwani wadiku lisa me Lidiy, awada nan nya na wanane na iwa din latiszu Bulus ku. ka gbiri wani une wadi Thiatira, awa din lesu na lutuk, nin zazunu Kutellẹ. Kutellẹ wa tighe a lanza uliru ulena Bulus wa di nbel, amini wa yinin m.
tataḥ thuyātīrānagarīyā dhūṣarāmbaravikrāyiṇī ludiyānāmikā yā īśvarasēvikā yōṣit śrōtrīṇāṁ madhya āsīt tayā paulōktavākyāni yad gr̥hyantē tadarthaṁ prabhustasyā manōdvāraṁ muktavān|
15 Dana Bulus nin Sila isu Lidia ubaptisma, nin nale na iwasosin gam, amini wabellin nar, “adi yerda men dinin unan fiwu Ketellẹ ari, piran ganin iso ku.” dana abelle nari nanin ti tinna tisọ ingame.
ataḥ sā yōṣit saparivārā majjitā satī vinayaṁ kr̥tvā kathitavatī, yuṣmākaṁ vicārād yadi prabhau viśvāsinī jātāhaṁ tarhi mama gr̥ham āgatya tiṣṭhata| itthaṁ sā yatnēnāsmān asthāpayat|
16 Inlon liri, dana ti wa chini uduk kika na anit sa pitirno kidawo isun lir, timini wa zuro nin kabura ulena awa di ubaiwa. Awadinin ifunu unanzan [agergenu] ulena uwa din nizighe likara yenjun bunkiti nanit. Anit wa biza ikubu kitin na lena iwadi adide kubur, nin belin nanin ilemon naima senanin.
yasyā gaṇanayā tadadhipatīnāṁ bahudhanōpārjanaṁ jātaṁ tādr̥śī gaṇakabhūtagrastā kācana dāsī prārthanāsthānagamanakāla āgatyāsmān sākṣāt kr̥tavatī|
17 ko kubure wadin dọrtu Bulus nin nanan chin me, achin jertiza,”ale anite din durtu Kutellẹ kona akatin usaura natellẹ nin likara! Idin dursuminu tibau tona Kutellẹ ma bolu minu.
sāsmākaṁ paulasya ca paścād ētya prōccaiḥ kathāmimāṁ kathitavatī, manuṣyā ētē sarvvōparisthasyēśvarasya sēvakāḥ santō'smān prati paritrāṇasya mārgaṁ prakāśayanti|
18 Kubure wa liubun dọrtunanin nayiri gbardan, Udak ligaghe Bulus ayime nana ka, antina akwila yene kubure anin woro u funu unanzaghe ulena wadi nan nya kubure. Anin belle, Nan nya lisan Isa Christi nuzu udas uchin kuburakone! Sa umọlu kubi ufunu unanzaghe tin na achino kubure.
sā kanyā bahudināni tādr̥śam akarōt tasmāt paulō duḥkhitaḥ san mukhaṁ parāvartya taṁ bhūtamavadad, ahaṁ yīśukhrīṣṭasya nāmnā tvāmājñāpayāmi tvamasyā bahirgaccha; tēnaiva tatkṣaṇāt sa bhūtastasyā bahirgataḥ|
19 Adide kubura kone yeni na adunan sesu nanin nikububa bar na awangha a su tiyenju bun kiti nanite ba, bar nanin nibinai mine nana. Itinna ikifo bulus nin Sila inin yira nani udu kitik nanit nbun nanan nago ka gbiri.
tataḥ svēṣāṁ lābhasya pratyāśā viphalā jātēti vilōkya tasyāḥ prabhavaḥ paulaṁ sīlañca dhr̥tvākr̥ṣya vicārasthānē'dhipatīnāṁ samīpam ānayan|
20 Adide kubura kone da nin gninu ubun nago kagbiri inin woro nanin, “Anit alele a Yahudawari, idin fizu nibinai nanite nan nya ka gbiri bit kan.
tataḥ śāsakānāṁ nikaṭaṁ nītvā rōmilōkā vayam asmākaṁ yad vyavaharaṇaṁ grahītum ācarituñca niṣiddhaṁ,
21 Idin dursuzu nari tidoka tona arik a Roman yirmuba!
imē yihūdīyalōkāḥ santōpi tadēva śikṣayitvā nagarē'smākam atīva kalahaṁ kurvvanti,
22 Anit gwar dofuno alena iwa kifo an Barnabas nin Sila nin liru kinu, itina fonanin. Ago na Romawa ta a sojoje ijera alituk nan Bulus nin Sila inin kwizo nani nin tishon.
iti kathitē sati lōkanivahastayōḥ prātikūlyēnōdatiṣṭhat tathā śāsakāstayō rvastrāṇi chitvā vētrāghātaṁ karttum ājñāpayan|
23 Nin nanin asojoje tinna ikwizo Bulus nin Sila nanza kan nin tishon. Dana imala kwizu nanin yira nanin shintino nan nya kuti lichin. Inin woro unan yenju kuti lichinghe ati iyizi me kan kiti mine bar iya nuzu udas.
aparaṁ tē tau bahu prahāryya tvamētau kārāṁ nītvā sāvadhānaṁ rakṣayēti kārārakṣakam ādiśan|
24 Dana unan lura kuti lichinghe lanza nanin atinna atere Bulus nin Sila anin shintino nanin kuti lichin kun nan nya. Kikane, ata nanin iso kutin inin nakwa abunu mine. anin tere abunu mine nin gna likara kitik nacha, bar bulus nin sila wa ghe ichanchana nin na bunumine ba.
ittham ājñāṁ prāpya sa tāvabhyantarasthakārāṁ nītvā pādēṣu pādapāśībhi rbaddhvā sthāpitāvān|
25 ghen kitik, Bulus nin Sila iwa tinin nin zazunu Kutellẹ nin su navu. Amon anan kuti lichinghe wa tinin lanzu nanin.
atha niśīthasamayē paulasīlāvīśvaramuddiśya prāthanāṁ gānañca kr̥tavantau, kārāsthitā lōkāśca tadaśr̥ṇvan
26 kwak kutin tinnan zunu ka. Bar uzunu kuti, kuti lichinghe tina kupuno kidawo nghan na bunu nanan lichighe tin na ibuntu.
tadākasmāt mahān bhūmikampō'bhavat tēna bhittimūlēna saha kārā kampitābhūt tatkṣaṇāt sarvvāṇi dvārāṇi muktāni jātāni sarvvēṣāṁ bandhanāni ca muktāni|
27 Unan kata kuti lichinghe yene kuti lichin puno kidawo bar uzunu kiti. Awa yenefo anan lichin nuzu ichuo kap. nin yenu nanin a tinna anutuno litan achina molu litime, bar awa yinin ago ka gbiri ma chinghe blin lai ba andi anan lichinghe nuzu ichuo.
ataēva kārārakṣakō nidrātō jāgaritvā kārāyā dvārāṇi muktāni dr̥ṣṭvā bandilōkāḥ palāyitā ityanumāya kōṣāt khaṅgaṁ bahiḥ kr̥tvātmaghātaṁ karttum udyataḥ|
28 Bulus yene unan kata kuti lichin ghe a tin na a kalan teat ajartina nin ghe,”Na uwa molu litife ba
kintu paulaḥ prōccaistamāhūya kathitavān paśya vayaṁ sarvvē'trāsmahē, tvaṁ nijaprāṇahiṁsāṁ mākārṣīḥ|
29 Unan kata kuti lichin jartina ninmon ida nighe ufitinla mas anan yene alenghe na udu nan nay kuti lichin. Nin ketizu kidawa nin fiu, amini wa diu inbun Bulus nin Sila.
tadā pradīpam ānētum uktvā sa kampamānaḥ san ullampyābhyantaram āgatya paulasīlayōḥ pādēṣu patitavān|
30 Anin nutuno Bulus nin Sila udas kuti lichin anin tirino nanin:”Ulai mine dondon, yari men basu inan sẹ ubale?”
paścāt sa tau bahirānīya pr̥ṣṭavān hē mahēcchau paritrāṇaṁ prāptuṁ mayā kiṁ karttavyaṁ?
31 Inin kwanghe, “Yino nin Isa unan Ugo, fe nin kilari kap ma sẹ ubolu.
paścāt tau svagr̥hamānīya tayōḥ sammukhē khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvvē parivārāścēśvarē viśvasantaḥ sānanditā abhavan|
32 Kikane Bulus nin Sila belinghe nghari Isa kitime nin ko ngha kilarime kap.
tasmai tasya gr̥hasthitasarvvalōkēbhyaśca prabhōḥ kathāṁ kathitavantau|
33 Kikanere unan kata kuti licbinghe kusu nanin niti shaltizumine, nin kani kitik nin kitikke. Kikanere Bulus nin Sila sughe ubaptiszima ame nin kilarime.
tathā rātrēstasminnēva daṇḍē sa tau gr̥hītvā tayōḥ prahārāṇāṁ kṣatāni prakṣālitavān tataḥ sa svayaṁ tasya sarvvē parijanāśca majjitā abhavan|
34 Kikanere unan kata lichinghe yira Bulus nin Sila udu nan nya game anin nananin imonli ili. Ame nin kilarime wa laza liburi libo kan bar inin yinna sauyenu nin Kutellẹ.
paścāt tau svagr̥hamānīya tayōḥ sammukhē khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvvē parivārāścēśvarē viśvasantaḥ sānanditā abhavan|
35 Nin shantu kitin kuwi, adide benle among asojoji ido kiti kuti lichinghe ibelin unan kata kuti lichin,”Achin awaba lichi ighe nene!”
dina upasthitē tau lōkau mōcayēti kathāṁ kathayituṁ śāsakāḥ padātigaṇaṁ prēṣitavantaḥ|
36 Dana unankata lichin lanza nani, atinna abele bulus ku,”Adideh ka gbiri worai nchin minu ighah. CBar nanin anin nabe chinon kuti lichinghe nene inin gah nan nya kibinai kibo!”
tataḥ kārārakṣakaḥ paulāya tāṁ vārttāṁ kathitavān yuvāṁ tyājayituṁ śāsakā lōkāna prēṣitavanta idānīṁ yuvāṁ bahi rbhūtvā kuśalēna pratiṣṭhētāṁ|
37 Ame bulus nin belle unan kata kuti lichingh, “Adide kagbiri woro anit i kwizu nari ibun nanit, ninnanin arikima Aromawere, inanin na ti nari kuti lichi. Nene idinun su inutun nari sa ubenlu nanit ka gbiri! Na arik yin ba! Sai tiyene ago ka gbiri da ida nutuno nari ninlitimine nan nya kuti lichinghe.”
kintu paulastān avadat rōmilōkayōrāvayōḥ kamapi dōṣam na niścitya sarvvēṣāṁ samakṣam āvāṁ kaśayā tāḍayitvā kārāyāṁ baddhavanta idānīṁ kimāvāṁ guptaṁ vistrakṣyanti? tanna bhaviṣyati, svayamāgatyāvāṁ bahiḥ kr̥tvā nayantu|
38 Nin nanin asojoji tinna idi bellin ago kagbiri ilemon na Bulus belle. Dana ago kagbiri lanza an Bulu nin Sila Aromawari itinna lanza fi, bar iwa ti imon inanzan.
tadā padātibhiḥ śāsakēbhya ētadvārttāyāṁ kathitāyāṁ tau rōmilōkāviti kathāṁ śrutvā tē bhītāḥ
39 Nin nanin ago kagbiri tinna ida woro Bulus nin Sila igaparta nanin ilemon na isu nanin. Ago ka gbiri nutuno nanin nan nya kuti lichin ini belle nanin ichin anin ka gbiri.
santastayōḥ sannidhimāgatya vinayam akurvvan aparaṁ bahiḥ kr̥tvā nagarāt prasthātuṁ prārthitavantaḥ|
40 Dana Bulus nin Sila chino kutin lich, itinna pira igan Lidiay. Kikane ise ghe ame nin amon anan yinu sauyenu. Ma inin na anan yinu sauyenu likara kibinai nin yinnu nin Is, kikanere anan kadura chino ka gbiri Philipia.
tatastau kārāyā nirgatya ludiyāyā gr̥haṁ gatavantau tatra bhrātr̥gaṇaṁ sākṣātkr̥tya tān sāntvayitvā tasmāt sthānāt prasthitau|

< Katwa Nono Katwa 16 >