< 1 Yuhana 2 >

1 Nono kibinai nin, i yertine ile mone udu kiti mine bara iwa su kulapi. Bara nani andi umom suu kulapi, tidinin nan seru ulena adi nin Ncife, Yesu nKristi ulena adi lau kang.
हे प्रियबालकाः, युष्माभि र्यत् पापं न क्रियेत तदर्थं युष्मान् प्रत्येतानि मया लिख्यन्ते। यदि तु केनापि पापं क्रियते तर्हि पितुः समीपे ऽस्माकं एकः सहायो ऽर्थतो धार्म्मिको यीशुः ख्रीष्टो विद्यते।
2 Amere yisin kitik bite kitene nalaapi bit, na alapi bit cas ba. ama tutung vat nanya inye.
स चास्माकं पापानां प्रायश्चित्तं केवलमस्माकं नहि किन्तु लिखिलसंसारस्य पापानां प्रायश्चित्तं।
3 Bara nanere tima yinu tiyiru ghe, andi ti dofuno tidokokime.
वयं तं जानीम इति तदीयाज्ञापालनेनावगच्छामः।
4 Ame ulena woro, “Ayiru Kutelle,'' amini nari u dortu tidokokime, atah kinu, kigen di nanya me ba.
अहं तं जानामीति वदित्वा यस्तस्याज्ञा न पालयति सो ऽनृतवादी सत्यमतञ्च तस्यान्तरे न विद्यते।
5 Bara nani ulena dofuno uliru me, Kidegenere nanya nitu une usu Kutelle mali ti likara kan, Nanyanenere tima yinu tidi nin ghe,
यः कश्चित् तस्य वाक्यं पालयति तस्मिन् ईश्वरस्य प्रेम सत्यरूपेण सिध्यति वयं तस्मिन् वर्त्तामहे तद् एतेनावगच्छामः।
6 Ame ule na aworo adi nin Kutelle na chinu nafo naa Yesu Kristi na chinu.
अहं तस्मिन् तिष्ठामीति यो गदति तस्येदम् उचितं यत् ख्रीष्टो यादृग् आचरितवान् सो ऽपि तादृग् आचरेत्।
7 Anan kibinai nin, na din nyertu tidokoki ti pesariri ba, bara nanin tidokoki ti kuseri tona ina mali lazu nin fune. Tidokoki ti kuse tone tinere ti pipin too na ina malin lanzu.
हे प्रियतमाः, युष्मान् प्रत्यहं नूतनामाज्ञां लिखामीति नहि किन्त्वादितो युष्माभि र्लब्धां पुरातनामाज्ञां लिखामि। आदितो युष्माभि र्यद् वाक्यं श्रुतं सा पुरातनाज्ञा।
8 Vat nanin indin nyertinu minu ti dokoki ti pese, to na kidegen ghari nanya Kristi nan ghinu, bara insirte din katizu nin nanin kidegen nkanan mali chizunu.
पुनरपि युष्मान् प्रति नूतनाज्ञा मया लिख्यत एतदपि तस्मिन् युष्मासु च सत्यं, यतो ऽन्धकारो व्यत्येति सत्या ज्योतिश्चेदानीं प्रकाशते;
9 Ame ulena aworo adi nanya nkanan, amini nari gwana me aduu nanya sirti harnene.
अहं ज्योतिषि वर्त्त इति गदित्वा यः स्वभ्रातरं द्वेष्टि सो ऽद्यापि तमिस्रे वर्त्तते।
10 Ame ulena adinin suu gwana me aduu nanya nkanan na imong ntiru di nanya me ba.
स्वभ्रातरि यः प्रीयते स एव ज्योतिषि वर्त्तते विघ्नजनकं किमपि तस्मिन् न विद्यते।
11 Bara nani ame ulena anari gwaname aduu nanya nsirti nin chinu nanya nnsirti; na ayiru kika na ama duu ba, Bara nsirte mali tursu ghe iyizi me.
किन्तु स्वभ्रातरं यो द्वेष्टि स तिमिरे वर्त्तते तिमिरे चरति च तिमिरेण च तस्य नयने ऽन्धीक्रियेते तस्मात् क्क यामीति स ज्ञातुं न शक्नोति।
12 Ina nyertin minu, nono suu nin, bara alapi mine ina shawa mun kite lisa me,
हे शिशवः, यूयं तस्य नाम्ना पापक्षमां प्राप्तवन्तस्तस्माद् अहं युष्मान् प्रति लिखामि।
13 Ina nyertin udu kiti mine, acif, bara iyiru ilena adi infune. Ina nyertin minu azamang, bara ina malin katu likara nmunge. Inmi nyertin minu nono nibebene, bara iyiru ucife.
हे पितरः, य आदितो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखामि। हे युवानः यूयं पापत्मानं जितवन्तस्तस्माद् युष्मान् प्रति लिखामि। हे बालकाः, यूयं पितरं जानीथ तस्मादहं युष्मान् प्रति लिखितवान्।
14 ina nyertin minu acif, bara iyirughe tun uchizine. In nyertin minu angyana, bara indimin nakara, nin ti pipin Kutelle suo nanya mine inani mali katu likara nmunge une.
हे पितरः, आदितो यो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखितवान्। हे युवानः, यूयं बलवन्त आध्वे, ईश्वरस्य वाक्यञ्च युष्मदन्तरे वर्तते पापात्मा च युष्माभिः पराजिग्ये तस्माद् युष्मान् प्रति लिखितवान्।
15 Na iwasu ukauna iyeba sa nin nimong nanya inye. Andi umong dinisuu inye usu Kutelle chife di nanya me ba.
यूयं संसारे संसारस्थविषयेषु च मा प्रीयध्वं यः संसारे प्रीयते तस्यान्तरे पितुः प्रेम न तिष्ठति।
16 Bara ilemong na idin nanya inye in nare, usu kidawo, ushaawa nizi, nin foo figiri kinan zan na inchifari ba in nanya inyeri.
यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव।
17 Uye nin nimong suu kibinai di katuzu. Bara nanin ule na adin suu unufi Kutelle ama suu sa ligang. (aiōn g165)
संसारस्तदीयाभिलाषश्च व्यत्येति किन्तु य ईश्वरस्येष्टं करोति सो ऽनन्तकालं यावत् तिष्ठति। (aiōn g165)
18 Nono ni bebene, kubi kun ni malin ghari. Nafo na imali lanzu unan nivira Kristi di cinu, nene ma anan nivira Kristi mali dak, bara nanere ti yino kubi kuni malin ghari.
हे बालकाः, शेषकालोऽयं, अपरं ख्रीष्टारिणोपस्थाव्यमिति युष्माभि र्यथा श्रुतं तथा बहवः ख्रीष्टारय उपस्थितास्तस्मादयं शेषकालोऽस्तीति वयं जानीमः।
19 Ina nuzzu kusaei bit, bara na idi nan gharik ba. Bara andi idi nanghari ima li bung nngharik. Bara bara kubi kona inuzu, nanin nuna nainin di nanghari ba.
ते ऽस्मन्मध्यान् निर्गतवन्तः किन्त्वस्मदीया नासन् यद्यस्मदीया अभविष्यन् तर्ह्यस्मत्सङ्गे ऽस्थास्यन्, किन्तु सर्व्वे ऽस्मदीया न सन्त्येतस्य प्रकाश आवश्यक आसीत्।
20 Bara nani anin dini shapewe unuzu kiti le na adi Lau, inani yiru kidegen gye.
यः पवित्रस्तस्माद् यूयम् अभिषेकं प्राप्तवन्तस्तेन सर्व्वाणि जानीथ।
21 Nanyertin minu, bara na iyiru kidegen ba, bara iyiru barana kinu di degen gye ba.
यूयं सत्यमतं न जानीथ तत्कारणाद् अहं युष्मान् प्रति लिखितवान् तन्नहि किन्तु यूयं तत् जानीथ सत्यमताच्च किमप्यनृतवाक्यं नोत्पद्यते तत्कारणादेव।
22 Ghari unan kinue amere ule na anari Yesu ku amere Kristi? Ule unitere unan ni vira nin Kristi, bara na anari Ucif.
यीशुरभिषिक्तस्त्रातेति यो नाङ्गीकरोति तं विना को ऽपरो ऽनृतवादी भवेत्? स एव ख्रीष्टारि र्यः पितरं पुत्रञ्च नाङ्गीकरोति।
23 Ulena anari Usaun na adinin Ncife ba. Vat ulena ayina nin Usaun adini Ucife tutung.
यः कश्चित् पुत्रं नाङ्गीकरोति स पितरमपि न धारयति यश्च पुत्रमङ्गीकरोति स पितरमपि धारयति।
24 Bara anughe, elemong na ina lanza nin cizine soo nanya mine, inani mayitu nanya in Saun ne nin Cife.
आदितो युष्माभि र्यत् श्रुतं तद् युष्मासु तिष्ठतु, आदितः श्रुतं वाक्यं यदि युष्मासु तिष्ठति, तर्हि यूयमपि पुत्रे पितरि च स्थास्यथ।
25 Lo likawaire ana ni nari: ulai unsali ligang. (aiōnios g166)
स च प्रतिज्ञयास्मभ्यं यत् प्रतिज्ञातवान् तद् अनन्तजीवनं। (aiōnios g166)
26 Imalu nyertinu minu kitene nale na ima wultunu minu.
ये जना युष्मान् भ्रामयन्ति तानध्यहम् इदं लिखितवान्।
27 Bara anunghe, ushapewe na ina malin seru kiti me suu nanya mine, nin naanin idinin suu umong da dursuzo minu ba. Bara ushapi me ma dursu minu imong vat nin gidegen na kinu ba, nafo na amlin dursuzu minu uworu, suu nanya me.
अपरं यूयं तस्माद् यम् अभिषेकं प्राप्तवन्तः स युष्मासु तिष्ठति ततः कोऽपि यद् युष्मान् शिक्षयेत् तद् अनावश्यकं, स चाभिषेको युष्मान् सर्व्वाणि शिक्षयति सत्यश्च भवति न चातथ्यः, अतः स युष्मान् यद्वद् अशिक्षयत् तद्वत् तत्र स्थास्यथ।
28 Nin nene nono nayi nin, suu nanya me, bara kubi kona ada, tima yitu nin chin in daki me ba.
अतएव हे प्रियबालका यूयं तत्र तिष्ठत, तथा सति स यदा प्रकाशिष्यते तदा वयं प्रतिभान्विता भविष्यामः, तस्यागमनसमये च तस्य साक्षान्न त्रपिष्यामहे।
29 Andi iyirughe adi lau, iyiru vat ulena adi cin gigime ina marighe kiti mere.
स धार्म्मिको ऽस्तीति यदि यूयं जानीथ तर्हि यः कश्चिद् धर्म्माचारं करोति स तस्मात् जात इत्यपि जानीत।

< 1 Yuhana 2 >