< मार्क 1 >

1 देवना पोऱ्या येशु ख्रिस्तनी सुवार्तानी हाई सुरवात शे.
īśvaraputrasya yīśukhrīṣṭasya susaṁvādārambhaḥ|
2 यशया संदेष्टानी लिखेल शे की, “देव बोलना, ‘मी मना दूतले तुना पहिले धाडसु तो तुनी वाट तयार करी.’
bhaviṣyadvādināṁ grantheṣu lipiritthamāste, paśya svakīyadūtantu tavāgre preṣayāmyaham| gatvā tvadīyapanthānaṁ sa hi pariṣkariṣyati|
3 जंगलमा घोषणा करनारानी वाणी अशी व्हयनी की, ‘प्रभुना मार्ग तयार करा; त्यानी वाट नीट करा तसच हाई व्हयनं!’”
"parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|" ityetat prāntare vākyaṁ vadataḥ kasyacidravaḥ||
4 “पापसपाईन फिरा अनी बाप्तिस्मा करी ल्या,” असा प्रचार करत बाप्तिस्मा करनारा योहान जंगलमा प्रकट व्हयना.
saeva yohan prāntare majjitavān tathā pāpamārjananimittaṁ manovyāvarttakamajjanasya kathāñca pracāritavān|
5 तवय यरूशलेम शहर अनी यहूदीयाना प्रदेश मधला सर्व लोके त्यानाकडे येवाले लागनात, त्याना प्रचार ऐकीन त्यासनी पाप कबुल करात अनी योहान कडतीन यार्देन नदीमा बाप्तिस्मा करी लिधा.
tato yihūdādeśayirūśālamnagaranivāsinaḥ sarvve lokā bahi rbhūtvā tasya samīpamāgatya svāni svāni pāpānyaṅgīkṛtya yarddananadyāṁ tena majjitā babhūvuḥ|
6 योहान उंटसना केससपाईन बनाडेल कपडा घाले, कंबरले कातडाना पट्टा बांधे अनी तो रानमध अनं टोळ खाये.
asya yohanaḥ paridheyāni kramelakalomajāni, tasya kaṭibandhanaṁ carmmajātam, tasya bhakṣyāṇi ca śūkakīṭā vanyamadhūni cāsan|
7 तो त्याना प्रचारमा अस सांगे, “मना नंतर एकजण असा ई राहिना तो मनापेक्षा इतला सामर्थ्यशाली राही की, वाकीसन त्याना पायमधला जोडानी दोरी सोडानी पण मनी लायकी नही.
sa pracārayan kathayāñcakre, ahaṁ namrībhūya yasya pādukābandhanaṁ mocayitumapi na yogyosmi, tādṛśo matto gurutara ekaḥ puruṣo matpaścādāgacchati|
8 मी तर तुमले पाणीघाई बाप्तिस्मा देयल शे; पण तो तुमले पवित्र आत्माघाई बाप्तिस्मा दि.”
ahaṁ yuṣmān jale majjitavān kintu sa pavitra ātmāni saṁmajjayiṣyati|
9 त्या दिनसमा येशुनी गालील प्रदेशमा नासरेथ गावतीन ईसन योहान कडतीन यार्देन नदीमा बाप्तिस्मा करी लिधा.
aparañca tasminneva kāle gālīlpradeśasya nāsaradgrāmād yīśurāgatya yohanā yarddananadyāṁ majjito'bhūt|
10 येशु पाणीमाईन वर येस नही येस तोच स्वर्ग उघडेल शे अनं पवित्र आत्मा कबुतरना मायक त्यानावर उतरी राहीना अस त्यानी दखं;
sa jalādutthitamātro meghadvāraṁ muktaṁ kapotavat svasyopari avarohantamātmānañca dṛṣṭavān|
11 तवय लगेच स्वर्गमाईन अशी वाणी व्हयनी की, “तु मना पोऱ्या, माले परमप्रिय शे, तुनावर मी भलताच खूश शे.”
tvaṁ mama priyaḥ putrastvayyeva mamamahāsantoṣa iyamākāśīyā vāṇī babhūva|
12 मंग पवित्र आत्मा त्याले लगेच जंगलमा लई गया;
tasmin kāle ātmā taṁ prāntaramadhyaṁ nināya|
13 तो जंगलमा चाळीस दिन राहीना, त्यानासंगे जंगलना जनावरस शिवाय कोणी बी नव्हतं, तठे सैताननी येशुनी परिक्षा लिधी. त्यानंतर देवदूत ईसन त्यानी सेवा कराले लागनात.
atha sa catvāriṁśaddināni tasmin sthāne vanyapaśubhiḥ saha tiṣṭhan śaitānā parīkṣitaḥ; paścāt svargīyadūtāstaṁ siṣevire|
14 मंग हेरोद राजानी योहानले कैदखानामा टाकानंतर, येशु गालीलमा देवना राज्यनी सुवार्ता सांगी राहींता.
anantaraṁ yohani bandhanālaye baddhe sati yīśu rgālīlpradeśamāgatya īśvararājyasya susaṁvādaṁ pracārayan kathayāmāsa,
15 अनं बोली राहींता, “येळ पुरी व्हई जायल शे, देवनं राज्य जोडे येल शे! म्हणीसन पापसपाईन फिरा अनी सांगेल सुवार्तावर ईश्वास ठेवा!”
kālaḥ sampūrṇa īśvararājyañca samīpamāgataṁ; atoheto ryūyaṁ manāṁsi vyāvarttayadhvaṁ susaṁvāde ca viśvāsita|
16 मंग येशु गालील समुद्रना काठवरतीन जाई राहींता, तवय त्यानी शिमोन अनी त्याना भाऊ आंद्रिया, या मासा धरनारा भाऊसले समुद्रमा जाळं टाकतांना दखं.
tadanantaraṁ sa gālīlīyasamudrasya tīre gacchan śimon tasya bhrātā andriyanāmā ca imau dvau janau matsyadhāriṇau sāgaramadhye jālaṁ prakṣipantau dṛṣṭvā tāvavadat,
17 येशुनी त्यासले सांगं, “मनामांगे या म्हणजे, लोकसले देवना राज्यमा कसं लयतस, हाई मी तुमले शिकाडसु.”
yuvāṁ mama paścādāgacchataṁ, yuvāmahaṁ manuṣyadhāriṇau kariṣyāmi|
18 मंग त्यासनी लगेच जाळं तठेच टाकं अनी त्या त्याना मांगे निंघनात.
tatastau tatkṣaṇameva jālāni parityajya tasya paścāt jagmatuḥ|
19 मंग तठेन थोडा पुढे जावानंतर येशुनी जब्दीना पोऱ्या याकोब अनं योहान ह्या दोन्ही भाऊसले नावमा जाळं सवारतांना दखं.
tataḥ paraṁ tatsthānāt kiñcid dūraṁ gatvā sa sivadīputrayākūb tadbhrātṛyohan ca imau naukāyāṁ jālānāṁ jīrṇamuddhārayantau dṛṣṭvā tāvāhūyat|
20 लगेच त्यानी त्या दोन्ही भाऊसले बलायं तवय त्यासनी त्यासना बाप जब्दीले त्याना मजुरससंगे नावले सोडीसन त्या येशुना मांगे निंघी गयात.
tatastau naukāyāṁ vetanabhugbhiḥ sahitaṁ svapitaraṁ vihāya tatpaścādīyatuḥ|
21 मंग येशु अनी त्याना शिष्य कफर्णहुम गावले गयात लगेच त्यानी शब्बाथ दिनले यहूदी लोकसना सभास्थानमा जाईसन प्रचार करा.
tataḥ paraṁ kapharnāhūmnāmakaṁ nagaramupasthāya sa viśrāmadivase bhajanagrahaṁ praviśya samupadideśa|
22 त्याना प्रचार ऐकीन लोके थक्क व्हई गयात कारण तो शास्त्री लोकेसनामायक बोली नही राहींता, तो तर पुरा अधिकार त्यालेच शे असा प्रचार करी राहींता.
tasyopadeśāllokā āścaryyaṁ menire yataḥ sodhyāpakāiva nopadiśan prabhāvavāniva propadideśa|
23 तवय तठेच सभास्थानमा दुष्ट आत्मा लागेल माणुस व्हता तो वरडना,
aparañca tasmin bhajanagṛhe apavitrabhūtena grasta eko mānuṣa āsīt| sa cītśabdaṁ kṛtvā kathayāñcake
24 अनी बोलना, “हे येशु नासरेथकर, तुना आमना काय संबंध? तु आमना नाश कराले येल शे का? तु कोण शे, हाई माले चांगलच माहित शे, तु देवना पवित्र माणुस शे.”
bho nāsaratīya yīśo tvamasmān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? tvaṁ kimasmān nāśayituṁ samāgataḥ? tvamīśvarasya pavitraloka ityahaṁ jānāmi|
25 येशुनी त्या दुष्ट आत्माले धमकाडीन सांगं, “चुप ऱ्हाय अनी यानामातीन निंघी जाय!”
tadā yīśustaṁ tarjayitvā jagāda tūṣṇīṁ bhava ito bahirbhava ca|
26 तवय तो दुष्ट आत्मा जोरमा वरडाले लागना अनी त्या माणुसले पिळीसन त्यामातीन निंघी गया.
tataḥ so'pavitrabhūtastaṁ sampīḍya atyucaiścītkṛtya nirjagāma|
27 हाई दखीसन सर्व लोके चमकाई गयात अनी त्या एकमेकसले ईचारू लागणात, “हाई काय शे? हाई काय नवं शिक्षण? तो दुष्ट आत्मासले पण अधिकारतीन आज्ञा देस अनं त्या त्यानं ऐकतस बी!”
tenaiva sarvve camatkṛtya parasparaṁ kathayāñcakrire, aho kimidaṁ? kīdṛśo'yaṁ navya upadeśaḥ? anena prabhāvenāpavitrabhūteṣvājñāpiteṣu te tadājñānuvarttino bhavanti|
28 येशुनी किर्ती हाई लगेच गालील प्रदेशना चारीमेर वारानामायक पसरनी.
tadā tasya yaśo gālīlaścaturdiksthasarvvadeśān vyāpnot|
29 मंग येशु सभास्थानमातीन निंघीसन लगेच याकोब अनी योहान यासनासंगे शिमोन अनं आंद्रिया यासना घर गया.
aparañca te bhajanagṛhād bahi rbhūtvā yākūbyohanbhyāṁ saha śimona āndriyasya ca niveśanaṁ praviviśuḥ|
30 शिमोननी सासु तापमा ती खाटवर झोपेल व्हती तिनाबद्दल लगेच त्यासनी येशुले सांगं.
tadā pitarasya śvaśrūrjvarapīḍitā śayyāyāmāsta iti te taṁ jhaṭiti vijñāpayāñcakruḥ|
31 तवय येशु तिनाजोडे गया, त्यानी हात धरीन तिले ऊठाडं, लगेच तिना ताप निंघी गया अनं ती त्यासनी सेवा कराले लागनी.
tataḥ sa āgatya tasyā hastaṁ dhṛtvā tāmudasthāpayat; tadaiva tāṁ jvaro'tyākṣīt tataḥ paraṁ sā tān siṣeve|
32 संध्याकाय व्हयनी तवय लोके आजारी अनी दुष्ट आत्मा लागेलसले येशुकडे लई वनात.
athāstaṁ gate ravau sandhyākāle sati lokāstatsamīpaṁ sarvvān rogiṇo bhūtadhṛtāṁśca samāninyuḥ|
33 अनी शहरना सर्व लोकसनी दारजोडे गर्दी करी.
sarvve nāgarikā lokā dvāri saṁmilitāśca|
34 तवय येगयेगळा आजार व्हयेल लोकसले त्यानी बरं करं. बराच भूत लागेलसले चांगलं करं अनं तो दुष्ट आत्मा लागेलसले बोलु दि नही राहींता, कारण तो कोण शे, हाई त्यासले माहित व्हतं.
tataḥ sa nānāvidharogiṇo bahūn manujānarogiṇaścakāra tathā bahūn bhūtān tyājayāñcakāra tān bhūtān kimapi vākyaṁ vaktuṁ niṣiṣedha ca yatohetoste tamajānan|
35 मंग येशु पहाटमा ऊठीसन घरना बाहेर निंघना अनं गावना बाहेर एकांतमा गया अनी त्यानी तठे प्रार्थना करी.
aparañca so'tipratyūṣe vastutastu rātriśeṣe samutthāya bahirbhūya nirjanaṁ sthānaṁ gatvā tatra prārthayāñcakre|
36 तवय शिमोन अनं त्याना सोबतना त्याले शोधाले गयात.
anantaraṁ śimon tatsaṅginaśca tasya paścād gatavantaḥ|
37 तो त्यासले सापडना तवय त्या त्याले बोलनात, “सर्व लोके तुमले शोधी राहीनात.”
taduddeśaṁ prāpya tamavadan sarvve lokāstvāṁ mṛgayante|
38 मंग येशु त्यासले बोलना, “चला आपण जोडेना गावसमा जाऊ म्हणजे माले तठे प्रचार करता ई, कारण त्यानाकरताच मी येल शे, हाऊच मना उद्देश शे.”
tadā so'kathayat āgacchata vayaṁ samīpasthāni nagarāṇi yāmaḥ, yato'haṁ tatra kathāṁ pracārayituṁ bahirāgamam|
39 असाच तो पुरा गालील प्रदेशना यहूदी लोकसना सभास्थानमा प्रचार करत फिरना अनी बराच लोकसमाईन दुष्ट आत्मासले काढं.
atha sa teṣāṁ gālīlpradeśasya sarvveṣu bhajanagṛheṣu kathāḥ pracārayāñcakre bhūtānatyājayañca|
40 तवय एक कुष्टरोगी त्यानाकडे वना अनी त्याना समोर पाया पडीन त्यानी त्याले अशी ईनंती करीसन बोलना, “तुनी ईच्छा व्हई, तर तु माले शुध्द कर.”
anantaramekaḥ kuṣṭhī samāgatya tatsammukhe jānupātaṁ vinayañca kṛtvā kathitavān yadi bhavān icchati tarhi māṁ pariṣkarttuṁ śaknoti|
41 तवय येशुले त्यानी किव वनी अनी त्यानी त्याना हात धरीसन सांगं, “मनी ईच्छा शे, तु शुध्द व्हई जाय.”
tataḥ kṛpālu ryīśuḥ karau prasāryya taṁ spaṣṭvā kathayāmāsa
42 अनी लगेच त्यानं कुष्ट निंघी गयं अनं तो शुध्द व्हई गया
mamecchā vidyate tvaṁ pariṣkṛto bhava| etatkathāyāḥ kathanamātrāt sa kuṣṭhī rogānmuktaḥ pariṣkṛto'bhavat|
43 मंग येशुनी त्याले ताकीद दिसन लगेच धाडी दिधं.
tadā sa taṁ visṛjan gāḍhamādiśya jagāda
44 अनी सांगं की, “दख कोणलेच काही सांगु नको. तर तु स्वतः जाईसन याजकले दखाड, तुना कुष्टरोग निंघी गया, अनी शुध्द व्हवानंतर जे अर्पण मोशेनी देवानं ठराई देयल शे; ते अर्पण कर म्हणजे याजकले खरं पटी.”
sāvadhāno bhava kathāmimāṁ kamapi mā vada; svātmānaṁ yājakaṁ darśaya, lokebhyaḥ svapariṣkṛteḥ pramāṇadānāya mūsānirṇītaṁ yaddānaṁ tadutsṛjasva ca|
45 पण बाहेर जाईसन त्यानी सर्व लोकसले सांगं, त्यामुये येशुनी इतली प्रसिध्दी व्हयनी की, त्याले शहरमा मोकळं फिरानं कठीण व्हई गयं, म्हणीन तो एकांतमा ऱ्हावाले गया, तरी पण चारीबाजुतीन लोके त्यानाकडे ईज राहींतात.
kintu sa gatvā tat karmma itthaṁ vistāryya pracārayituṁ prārebhe tenaiva yīśuḥ punaḥ saprakāśaṁ nagaraṁ praveṣṭuṁ nāśaknot tatohetorbahiḥ kānanasthāne tasyau; tathāpi caturddigbhyo lokāstasya samīpamāyayuḥ|

< मार्क 1 >