< Matta 1 >
1 İbrahim oğlu, Davut oğlu İsa Mesih'in soy kaydı şöyledir: İbrahim İshak'ın babasıydı, İshak Yakup'un babasıydı, Yakup Yahuda ve kardeşlerinin babasıydı,
ibrāhīmaḥ santānō dāyūd tasya santānō yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśrēṇī|
ibrāhīmaḥ putra ishāk tasya putrō yākūb tasya putrō yihūdāstasya bhrātaraśca|
3 Yahuda, Tamar'dan doğan Peres'le Zerah'ın babasıydı, Peres Hesron'un babasıydı, Hesron Ram'ın babasıydı,
tasmād yihūdātastāmarō garbhē pērassērahau jajñātē, tasya pērasaḥ putrō hiṣrōṇ tasya putrō 'rām|
4 Ram Amminadav'ın babasıydı, Amminadav Nahşon'un babasıydı, Nahşon Salmon'un babasıydı,
tasya putrō 'mmīnādab tasya putrō nahaśōn tasya putraḥ salmōn|
5 Salmon, Rahav'dan doğan Boaz'ın babasıydı, Boaz, Rut'tan doğan Ovet'in babasıydı, Ovet İşay'ın babasıydı,
tasmād rāhabō garbhē bōyam jajñē, tasmād rūtō garbhē ōbēd jajñē, tasya putrō yiśayaḥ|
6 İşay Kral Davut'un babasıydı, Davut, Uriya'nın karısından doğan Süleyman'ın babasıydı,
tasya putrō dāyūd rājaḥ tasmād mr̥tōriyasya jāyāyāṁ sulēmān jajñē|
7 Süleyman Rehavam'ın babasıydı, Rehavam Aviya'nın babasıydı, Aviya Asa'nın babasıydı,
tasya putrō rihabiyām, tasya putrō'biyaḥ, tasya putra āsā: |
8 Asa Yehoşafat'ın babasıydı, Yehoşafat Yehoram'ın babasıydı, Yehoram Uzziya'nın babasıydı,
tasya sutō yihōśāphaṭ tasya sutō yihōrāma tasya suta uṣiyaḥ|
9 Uzziya Yotam'ın babasıydı, Yotam Ahaz'ın babasıydı, Ahaz Hizkiya'nın babasıydı,
tasya sutō yōtham tasya suta āham tasya sutō hiṣkiyaḥ|
10 Hizkiya Manaşşe'nin babasıydı, Manaşşe Amon'un babasıydı, Amon Yoşiya'nın babasıydı,
tasya sutō minaśiḥ, tasya suta āmōn tasya sutō yōśiyaḥ|
11 Yoşiya, Babil sürgünü sırasında doğan Yehoyakin'le kardeşlerinin babasıydı,
bābilnagarē pravasanāt pūrvvaṁ sa yōśiyō yikhaniyaṁ tasya bhrātr̥ṁśca janayāmāsa|
12 Yehoyakin, Babil sürgününden sonra doğan Şealtiel'in babasıydı, Şealtiel Zerubbabil'in babasıydı,
tatō bābili pravasanakālē yikhaniyaḥ śaltīyēlaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
13 Zerubbabil Avihut'un babasıydı, Avihut Elyakim'in babasıydı, Elyakim Azor'un babasıydı,
tasya sutō 'bōhud tasya suta ilīyākīm tasya sutō'sōr|
14 Azor Sadok'un babasıydı, Sadok Ahim'in babasıydı, Ahim Elihut'un babasıydı,
asōraḥ sutaḥ sādōk tasya suta ākhīm tasya suta ilīhūd|
15 Elihut Elazar'ın babasıydı, Elazar Mattan'ın babasıydı, Mattan Yakup'un babasıydı,
tasya suta iliyāsar tasya sutō mattan|
16 Yakup Meryem'in kocası Yusuf'un babasıydı. Meryem'den Mesih diye tanınan İsa doğdu.
tasya sutō yākūb tasya sutō yūṣaph tasya jāyā mariyam; tasya garbhē yīśurajani, tamēva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
17 Buna göre, İbrahim'den Davut'a kadar toplam on dört kuşak, Davut'tan Babil sürgününe kadar on dört kuşak, Babil sürgününden Mesih'e kadar on dört kuşak vardır.
ittham ibrāhīmō dāyūdaṁ yāvat sākalyēna caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
18 İsa Mesih'in doğumu şöyle oldu: Annesi Meryem, Yusuf'la nişanlıydı. Ama birlikte olmalarından önce Meryem'in Kutsal Ruh'tan gebe olduğu anlaşıldı.
yīśukhrīṣṭasya janma kaththatē| mariyam nāmikā kanyā yūṣaphē vāgdattāsīt, tadā tayōḥ saṅgamāt prāk sā kanyā pavitrēṇātmanā garbhavatī babhūva|
19 Nişanlısı Yusuf, doğru bir adam olduğu ve onu herkesin önünde utandırmak istemediği için ondan sessizce ayrılmak niyetindeydi.
tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gōpanēnē tāṁ pārityaktuṁ manaścakrē|
20 Ama böyle düşünmesi üzerine Rab'bin bir meleği rüyada ona görünerek şöyle dedi: “Davut oğlu Yusuf, Meryem'i kendine eş olarak almaktan korkma. Çünkü onun rahminde oluşan, Kutsal Ruh'tandır.
sa tathaiva bhāvayati, tadānīṁ paramēśvarasya dūtaḥ svapnē taṁ darśanaṁ dattvā vyājahāra, hē dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
21 Meryem bir oğul doğuracak. Adını İsa koyacaksın. Çünkü halkını günahlarından O kurtaracak.”
yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati|
22 Bütün bunlar, Rab'bin peygamber aracılığıyla bildirdiği şu söz yerine gelsin diye oldu:
itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyatē| immānūyēl tadīyañca nāmadhēyaṁ bhaviṣyati|| immānūyēl asmākaṁ saṅgīśvara̮ityarthaḥ|
23 “İşte, kız gebe kalıp bir oğul doğuracak; adını İmmanuel koyacaklar.” İmmanuel, Tanrı bizimle demektir.
iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
24 Yusuf uyanınca Rab'bin meleğinin buyruğuna uydu ve Meryem'i eş olarak yanına aldı.
anantaraṁ yūṣaph nidrātō jāgarita utthāya paramēśvarīyadūtasya nidēśānusārēṇa nijāṁ jāyāṁ jagrāha,
25 Ama oğlunu doğuruncaya dek Yusuf ona dokunmadı. Doğan çocuğun adını İsa koydu.
kintu yāvat sā nijaṁ prathamasutaṁ a suṣuvē, tāvat tāṁ nōpāgacchat, tataḥ sutasya nāma yīśuṁ cakrē|