< mathi.h 4 >

1 tata. h para. m yii"su. h prataarake. na pariik. sito bhavitum aatmanaa praantaram aak. r.s. ta. h
Then Jesus was led up into the desert by the Spirit, to be tempted by the devil.
2 san catvaari. m"sadahoraatraan anaahaarasti. s.than k. sudhito babhuuva|
And after he had fasted forty days and forty nights, he became hungry,
3 tadaanii. m pariik. sitaa tatsamiipam aagatya vyaah. rtavaan, yadi tvamii"svaraatmajo bhavestarhyaaj nayaa paa. saa. naanetaan puupaan vidhehi|
So the tempter came and said to him, "If you are the Son of God, bid these stones to become bread."
4 tata. h sa pratyabraviit, ittha. m likhitamaaste, "manuja. h kevalapuupena na jiivi. syati, kintvii"svarasya vadanaad yaani yaani vacaa. msi ni. hsaranti taireva jiivi. syati|"
Jesus answered him, "It is written, Not by bread alone shall man live, but by every word that comes from the mouth of God."
5 tadaa prataarakasta. m pu. nyanagara. m niitvaa mandirasya cuu. dopari nidhaaya gaditavaan,
Then the devil took him up into the Holy City and stood him on the parapet of the temple,
6 tva. m yadi"svarasya tanayo bhavestarhiito. adha. h pata, yata ittha. m likhitamaaste, aadek. syati nijaan duutaan rak. situ. m tvaa. m parame"svara. h| yathaa sarvve. su maarge. su tvadiiyacara. nadvaye| na laget prastaraaghaatastvaa. m ghari. syanti te karai. h||
and said to him. "If you are the Son of God, throw yourself down; for it is written, "He will give his angels charge over thee; Upon their hands they will bear thee up, Lest thou dash thy foot against a stone."
7 tadaanii. m yii"sustasmai kathitavaan etadapi likhitamaaste, "tva. m nijaprabhu. m parame"svara. m maa pariik. sasva|"
"It is written again," answered Jesus, "Thou shalt not tempt the Lord thy God."
8 anantara. m prataaraka. h punarapi tam atyu ncadharaadharopari niitvaa jagata. h sakalaraajyaani tadai"svaryyaa. ni ca dar"sayaa"scakaara kathayaa ncakaara ca,
Then the devil took Jesus to a very high mountain, and showed all the kingdoms of the earth and the glory of them,
9 yadi tva. m da. n.davad bhavan maa. m pra. namestarhyaham etaani tubhya. m pradaasyaami|
and said to him, "All these will I give you, if you will fall down and worship me."
10 tadaanii. m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija. h prabhu. h parame"svara. h pra. namya. h kevala. h sa sevya"sca|"
"Begone, Satan!" answered Jesus, "for it is written, "Thou must worship the Lord thy God, and Him only must thou serve."
11 tata. h prataarake. na sa paryyatyaaji, tadaa svargiiyaduutairaagatya sa si. seve|
Then the devil left him, and behold! angels came and began ministering to him.
12 tadanantara. m yohan kaaraayaa. m babandhe, tadvaarttaa. m ni"samya yii"sunaa gaaliil praasthiiyata|
Now when Jesus heard that Johnhad been arrested, he withdrew into Galilee.
13 tata. h para. m sa naasarannagara. m vihaaya jalaghesta. te sibuuluunnaptaalii etayoruvabhayo. h prade"sayo. h siimnormadhyavarttii ya: kapharnaahuum tannagaram itvaa nyavasat|
He left Nazareth, and settled in Capernaum-by-the-Lake, near the borders of Zebulun and Naphtali,
14 tasmaat, anyaade"siiyagaaliili yarddanpaare. abdhirodhasi| naptaalisibuuluunde"sau yatra sthaane sthitau puraa|
in order that these words spoken through Isaiah the prophet, might be fulfilled.
15 tatratyaa manujaa ye ye paryyabhraamyan tamisrake| tairjanairb. rhadaaloka. h paridar"si. syate tadaa| avasan ye janaa de"se m. rtyucchaayaasvaruupake| te. saamupari lokaanaamaaloka. h sa. mprakaa"sita. h||
Land of Zebulun, land of Naphtali; The road by the Lake; the country beyond Jordan; Galilee of the Gentiles!
16 yadetadvacana. m yi"sayiyabhavi. syadvaadinaa prokta. m, tat tadaa saphalam abhuut|
The people who were dwelling in darkness Have seen a great light; And on those who were dwelling in the land of the shadows of death Light has dawned.
17 anantara. m yii"su. h susa. mvaada. m pracaarayan etaa. m kathaa. m kathayitum aarebhe, manaa. msi paraavarttayata, svargiiyaraajatva. m savidhamabhavat|
From that time Jesus began to preach, saying, "Repent for the kingdom of heaven is near."
18 tata. h para. m yii"su rgaaliilo jaladhesta. tena gacchan gacchan aandriyastasya bhraataa "simon arthato ya. m pitara. m vadanti etaavubhau jalaghau jaala. m k. sipantau dadar"sa, yatastau miinadhaari. naavaastaam|
And as he was walking by the see of Galilee, he saw two brothers- Simon who is called Peter, and Andrew, his brother-casting their net into the sea, for they were fishermen.
19 tadaa sa taavaahuuya vyaajahaara, yuvaa. m mama pa"scaad aagacchata. m, yuvaamaha. m manujadhaari. nau kari. syaami|
"Come, follow me," said Jesus, "And I will make you fishers of men."
20 tenaiva tau jaala. m vihaaya tasya pa"scaat aagacchataam|
And they dropped their nets at once, and followed him.
21 anantara. m tasmaat sthaanaat vrajan vrajan sivadiyasya sutau yaakuub yohannaamaanau dvau sahajau taatena saarddha. m naukopari jaalasya jiir. noddhaara. m kurvvantau viik. sya taavaahuutavaan|
As he went farther on he saw two other brothers, Jamesthe son of Zebedee, and Johnhis brother, in the boat with Zebedee their father, mending their nets, and he called them.
22 tatk. sa. naat tau naava. m svataata nca vihaaya tasya pa"scaadgaaminau babhuuvatu. h|
They immediately left the boat and their father, and followed him.
23 anantara. m bhajanabhavane samupadi"san raajyasya susa. mvaada. m pracaarayan manujaanaa. m sarvvaprakaaraan rogaan sarvvaprakaarapii. daa"sca "samayan yii"su. h k. rtsna. m gaaliilde"sa. m bhramitum aarabhata|
Then Jesus went about through Galilee, teaching in the synagogues, and preaching the gospel of the kingdom, and healing every kind of disease and infirmity among the people.
24 tena k. rtsnasuriyaade"sasya madhya. m tasya ya"so vyaapnot, apara. m bhuutagrastaa apasmaarargii. na. h pak. saadhaatiprabh. rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi. h kli. s.taa aasan, te. su sarvve. su tasya samiipam aaniite. su sa taan svasthaan cakaara|
And his fame spread throughout all Syria. They brought all the sick to him, those who were suffering from various diseases and troubles- demoniacs, epileptics, paralytics-and he healed them.
25 etena gaaliil-dikaapani-yiruu"saalam-yihuudiiyade"sebhyo yarddana. h paaraa nca bahavo manujaastasya pa"scaad aagacchan|
Great crowds followed him from Galilee, from the ten towns, from Jerusalem, and Judea, and from beyond Jordan.

< mathi.h 4 >