< preritaa.h 24 >

1 pa ncabhyo dinebhya. h para. m hanaaniiyanaamaa mahaayaajako. adhipate. h samak. sa. m paulasya praatikuulyena nivedayitu. m tartullanaamaana. m ka ncana vaktaara. m praaciinajanaa. m"sca sa"ngina. h k. rtvaa kaisariyaanagaram aagacchat| 2 tata. h paule samaaniite sati tartullastasyaapavaadakathaa. m kathayitum aarabhata he mahaamahimaphiilik. sa bhavato vayam atinirvvighna. m kaala. m yaapayaamo bhavata. h pari. naamadar"sitayaa etadde"siiyaanaa. m bahuuni ma"ngalaani gha. titaani, 3 iti heto rvayamatik. rtaj naa. h santa. h sarvvatra sarvvadaa bhavato gu. naan gaayama. h| 4 kintu bahubhi. h kathaabhi rbhavanta. m yena na vira njayaami tasmaad vinaye bhavaan banukampya madalpakathaa. m "s. r.notu| 5 e. sa mahaamaariisvaruupo naasaratiiyamatagraahisa. mghaatasya mukhyo bhuutvaa sarvvade"se. su sarvve. saa. m yihuudiiyaanaa. m raajadrohaacara. naprav. rtti. m janayatiityasmaabhi rni"scita. m| 6 sa mandiramapi a"suci karttu. m ce. s.titavaan; iti kaara. naad vayam ena. m dh. rtvaa svavyavasthaanusaare. na vicaarayitu. m praavarttaamahi; 7 kintu lu. siya. h sahasrasenaapatiraagatya balaad asmaaka. m karebhya ena. m g. rhiitvaa 8 etasyaapavaadakaan bhavata. h samiipam aagantum aaj naapayat| vaya. m yasmin tamapavaadaamo bhavataa padapavaadakathaayaa. m vicaaritaayaa. m satyaa. m sarvva. m v. rttaanta. m veditu. m "sak. syate| 9 tato yihuudiiyaa api sviik. rtya kathitavanta e. saa kathaa pramaa. nam| 10 adhipatau kathaa. m kathayitu. m paula. m pratii"ngita. m k. rtavati sa kathitavaan bhavaan bahuun vatsaraan yaavad etadde"sasya "saasana. m karotiiti vij naaya pratyuttara. m daatum ak. sobho. abhavam| 11 adya kevala. m dvaada"sa dinaani yaataani, aham aaraadhanaa. m karttu. m yiruu"saalamanagara. m gatavaan e. saa kathaa bhavataa j naatu. m "sakyate; 12 kintvibhe maa. m madhyemandira. m kenaapi saha vita. n.daa. m kurvvanta. m kutraapi bhajanabhavane nagare vaa lokaan kuprav. rtti. m janayantu. m na d. r.s. tavanta. h| 13 idaanii. m yasmin yasmin maam apavadante tasya kimapi pramaa. na. m daatu. m na "saknuvanti| 14 kintu bhavi. syadvaakyagranthe vyavasthaagranthe ca yaa yaa kathaa likhitaaste taasu sarvvaasu vi"svasya yanmatam ime vidharmma. m jaananti tanmataanusaare. naaha. m nijapit. rpuru. saa. naam ii"svaram aaraadhayaamiityaha. m bhavata. h samak. sam a"ngiikaromi| 15 dhaarmmikaa. naam adhaarmmikaa. naa nca pramiitalokaanaamevotthaana. m bhavi. syatiiti kathaamime sviikurvvanti tathaahamapi tasmin ii"svare pratyaa"saa. m karomi; 16 ii"svarasya maanavaanaa nca samiipe yathaa nirdo. so bhavaami tadartha. m satata. m yatnavaan asmi| 17 bahu. su vatsare. su gate. su svade"siiyalokaanaa. m nimitta. m daaniiyadravyaa. ni naivedyaani ca samaadaaya punaraagamana. m k. rtavaan| 18 tatoha. m "suci rbhuutvaa lokaanaa. m samaagama. m kalaha. m vaa na kaaritavaan tathaapyaa"siyaade"siiyaa. h kiyanto yihudiiyalokaa madhyemandira. m maa. m dh. rtavanta. h| 19 mamopari yadi kaacidapavaadakathaasti tarhi bhavata. h samiipam upasthaaya te. saameva saak. syadaanam ucitam| 20 nocet puurvve mahaasabhaasthaanaa. m lokaanaa. m sannidhau mama da. n.daayamaanatvasamaye, ahamadya m. rtaanaamutthaane yu. smaabhi rvicaaritosmi, 21 te. saa. m madhye ti. s.thannaha. m yaamimaa. m kathaamuccai. h svare. na kathitavaan tadanyo mama kopi do. so. alabhyata na veti varam ete samupasthitalokaa vadantu| 22 tadaa phiilik. sa etaa. m kathaa. m "srutvaa tanmatasya vi"se. sav. rttaanta. m vij naatu. m vicaara. m sthagita. m k. rtvaa kathitavaan lu. siye sahasrasenaapatau samaayaate sati yu. smaaka. m vicaaram aha. m ni. spaadayi. syaami| 23 anantara. m bandhana. m vinaa paula. m rak. situ. m tasya sevanaaya saak. saatkara. naaya vaa tadiiyaatmiiyabandhujanaan na vaarayitu nca "samasenaapatim aadi. s.tavaan| 24 alpadinaat para. m phiilik. so. adhipati rdru. sillaanaamnaa yihuudiiyayaa svabhaaryyayaa sahaagatya paulamaahuuya tasya mukhaat khrii. s.tadharmmasya v. rttaantam a"srau. siit| 25 paulena nyaayasya parimitabhogasya caramavicaarasya ca kathaayaa. m kathitaayaa. m satyaa. m phiilik. sa. h kampamaana. h san vyaaharad idaanii. m yaahi, aham avakaa"sa. m praapya tvaam aahuusyaami| 26 muktipraptyartha. m paulena mahya. m mudraadaasyante iti patyaa"saa. m k. rtvaa sa puna. h punastamaahuuya tena saaka. m kathopakathana. m k. rtavaan| 27 kintu vatsaradvayaat para. m parkiyaphii. s.ta phaalik. sasya pada. m praapte sati phiilik. so yihuudiiyaan santu. s.taan cikiir. san paula. m baddha. m sa. msthaapya gatavaan|

< preritaa.h 24 >