< prakāśitaṁ 6 >

1 anantaraṁ mayi nirīkṣamāṇē mēṣaśāvakēna tāsāṁ saptamudrāṇām ēkā mudrā muktā tatastēṣāṁ caturṇām ēkasya prāṇina āgatya paśyētivācakō mēghagarjanatulyō ravō mayā śrutaḥ|
অনন্তৰং মযি নিৰীক্ষমাণে মেষশাৱকেন তাসাং সপ্তমুদ্ৰাণাম্ একা মুদ্ৰা মুক্তা ততস্তেষাং চতুৰ্ণাম্ একস্য প্ৰাণিন আগত্য পশ্যেতিৱাচকো মেঘগৰ্জনতুল্যো ৰৱো মযা শ্ৰুতঃ|
2 tataḥ param ēkaḥ śuklāścō dr̥ṣṭaḥ, tadārūḍhō janō dhanu rdhārayati tasmai ca kirīṭamēkam adāyi tataḥ sa prabhavan prabhaviṣyaṁśca nirgatavān|
ততঃ পৰম্ একঃ শুক্লাশ্চো দৃষ্টঃ, তদাৰূঢো জনো ধনু ৰ্ধাৰযতি তস্মৈ চ কিৰীটমেকম্ অদাযি ততঃ স প্ৰভৱন্ প্ৰভৱিষ্যংশ্চ নিৰ্গতৱান্|
3 aparaṁ dvitīyamudrāyāṁ tēna mōcitāyāṁ dvitīyasya prāṇina āgatya paśyēti vāk mayā śrutā|
অপৰং দ্ৱিতীযমুদ্ৰাযাং তেন মোচিতাযাং দ্ৱিতীযস্য প্ৰাণিন আগত্য পশ্যেতি ৱাক্ মযা শ্ৰুতা|
4 tatō 'ruṇavarṇō 'para ēkō 'śvō nirgatavān tadārōhiṇi pr̥thivītaḥ śāntyapaharaṇasya lōkānāṁ madhyē parasparaṁ pratighātōtpādanasya ca sāmarthyaṁ samarpitam, ēkō br̥hatkhaṅgō 'pi tasmā adāyi|
ততো ঽৰুণৱৰ্ণো ঽপৰ একো ঽশ্ৱো নিৰ্গতৱান্ তদাৰোহিণি পৃথিৱীতঃ শান্ত্যপহৰণস্য লোকানাং মধ্যে পৰস্পৰং প্ৰতিঘাতোৎপাদনস্য চ সামৰ্থ্যং সমৰ্পিতম্, একো বৃহৎখঙ্গো ঽপি তস্মা অদাযি|
5 aparaṁ tr̥tīyamudrāyāṁ tana mōcitāyāṁ tr̥tīyasya prāṇina āgatya paśyēti vāk mayā śrutā, tataḥ kālavarṇa ēkō 'śvō mayā dr̥ṣṭaḥ, tadārōhiṇō hastē tulā tiṣṭhati
অপৰং তৃতীযমুদ্ৰাযাং তন মোচিতাযাং তৃতীযস্য প্ৰাণিন আগত্য পশ্যেতি ৱাক্ মযা শ্ৰুতা, ততঃ কালৱৰ্ণ একো ঽশ্ৱো মযা দৃষ্টঃ, তদাৰোহিণো হস্তে তুলা তিষ্ঠতি
6 anantaraṁ prāṇicatuṣṭayasya madhyād vāgiyaṁ śrutā gōdhūmānāmēkaḥ sēṭakō mudrāpādaikamūlyaḥ, yavānāñca sēṭakatrayaṁ mudrāpādaikamūlyaṁ tailadrākṣārasāśca tvayā mā hiṁsitavyāḥ|
অনন্তৰং প্ৰাণিচতুষ্টযস্য মধ্যাদ্ ৱাগিযং শ্ৰুতা গোধূমানামেকঃ সেটকো মুদ্ৰাপাদৈকমূল্যঃ, যৱানাঞ্চ সেটকত্ৰযং মুদ্ৰাপাদৈকমূল্যং তৈলদ্ৰাক্ষাৰসাশ্চ ৎৱযা মা হিংসিতৱ্যাঃ|
7 anantaraṁ caturthamudrāyāṁ tēna mōcitāyāṁ caturthasya prāṇina āgatya paśyēti vāk mayā śrutā|
অনন্তৰং চতুৰ্থমুদ্ৰাযাং তেন মোচিতাযাং চতুৰ্থস্য প্ৰাণিন আগত্য পশ্যেতি ৱাক্ মযা শ্ৰুতা|
8 tataḥ pāṇḍuravarṇa ēkō 'śvō mayā dr̥ṣṭaḥ, tadārōhiṇō nāma mr̥tyuriti paralōkaśca tam anucarati khaṅgēna durbhikṣēṇa mahāmāryyā vanyapaśubhiśca lōkānāṁ badhāya pr̥thivyāścaturthāṁśasyādhipatyaṁ tasmā adāyi| (Hadēs g86)
ততঃ পাণ্ডুৰৱৰ্ণ একো ঽশ্ৱো মযা দৃষ্টঃ, তদাৰোহিণো নাম মৃত্যুৰিতি পৰলোকশ্চ তম্ অনুচৰতি খঙ্গেন দুৰ্ভিক্ষেণ মহামাৰ্য্যা ৱন্যপশুভিশ্চ লোকানাং বধায পৃথিৱ্যাশ্চতুৰ্থাংশস্যাধিপত্যং তস্মা অদাযি| (Hadēs g86)
9 anantaraṁ pañcamamudrāyāṁ tēna mōcitāyām īśvaravākyahētōstatra sākṣyadānācca chēditānāṁ lōkānāṁ dēhinō vēdyā adhō mayādr̥śyanta|
অনন্তৰং পঞ্চমমুদ্ৰাযাং তেন মোচিতাযাম্ ঈশ্ৱৰৱাক্যহেতোস্তত্ৰ সাক্ষ্যদানাচ্চ ছেদিতানাং লোকানাং দেহিনো ৱেদ্যা অধো মযাদৃশ্যন্ত|
10 ta uccairidaṁ gadanti, hē pavitra satyamaya prabhō asmākaṁ raktapātē pr̥thivīnivāsibhi rvivadituṁ tasya phala dātuñca kati kālaṁ vilambasē?
১০ত উচ্চৈৰিদং গদন্তি, হে পৱিত্ৰ সত্যময প্ৰভো অস্মাকং ৰক্তপাতে পৃথিৱীনিৱাসিভি ৰ্ৱিৱদিতুং তস্য ফল দাতুঞ্চ কতি কালং ৱিলম্বসে?
11 tatastēṣām ēkaikasmai śubhraḥ paricchadō 'dāyi vāgiyañcākathyata yūyamalpakālam arthatō yuṣmākaṁ yē sahādāsā bhrātarō yūyamiva ghāniṣyantē tēṣāṁ saṁkhyā yāvat sampūrṇatāṁ na gacchati tāvad viramata|
১১ততস্তেষাম্ একৈকস্মৈ শুভ্ৰঃ পৰিচ্ছদো ঽদাযি ৱাগিযঞ্চাকথ্যত যূযমল্পকালম্ অৰ্থতো যুষ্মাকং যে সহাদাসা ভ্ৰাতৰো যূযমিৱ ঘানিষ্যন্তে তেষাং সংখ্যা যাৱৎ সম্পূৰ্ণতাং ন গচ্ছতি তাৱদ্ ৱিৰমত|
12 anantaraṁ yadā sa ṣaṣṭhamudrāmamōcayat tadā mayi nirīkṣamāṇē mahān bhūkampō 'bhavat sūryyaśca uṣṭralōmajavastravat kr̥ṣṇavarṇaścandramāśca raktasaṅkāśō 'bhavat
১২অনন্তৰং যদা স ষষ্ঠমুদ্ৰামমোচযৎ তদা মযি নিৰীক্ষমাণে মহান্ ভূকম্পো ঽভৱৎ সূৰ্য্যশ্চ উষ্ট্ৰলোমজৱস্ত্ৰৱৎ কৃষ্ণৱৰ্ণশ্চন্দ্ৰমাশ্চ ৰক্তসঙ্কাশো ঽভৱৎ
13 gaganasthatārāśca prabalavāyunā cālitād uḍumbaravr̥kṣāt nipātitānyapakkaphalānīva bhūtalē nyapatan|
১৩গগনস্থতাৰাশ্চ প্ৰবলৱাযুনা চালিতাদ্ উডুম্বৰৱৃক্ষাৎ নিপাতিতান্যপক্কফলানীৱ ভূতলে ন্যপতন্|
14 ākāśamaṇḍalañca saṅkucyamānagrantha̮ivāntardhānam agamat giraya upadvīpāśca sarvvē sthānāntaraṁ cālitāḥ
১৪আকাশমণ্ডলঞ্চ সঙ্কুচ্যমানগ্ৰন্থইৱান্তৰ্ধানম্ অগমৎ গিৰয উপদ্ৱীপাশ্চ সৰ্ৱ্ৱে স্থানান্তৰং চালিতাঃ
15 pr̥thivīsthā bhūpālā mahāllōkāḥ sahastrapatayō dhaninaḥ parākramiṇaśca lōkā dāsā muktāśca sarvvē 'pi guhāsu giristhaśailēṣu ca svān prācchādayan|
১৫পৃথিৱীস্থা ভূপালা মহাল্লোকাঃ সহস্ত্ৰপতযো ধনিনঃ পৰাক্ৰমিণশ্চ লোকা দাসা মুক্তাশ্চ সৰ্ৱ্ৱে ঽপি গুহাসু গিৰিস্থশৈলেষু চ স্ৱান্ প্ৰাচ্ছাদযন্|
16 tē ca girīn śailāṁśca vadanti yūyam asmadupari patitvā siṁhāsanōpaviṣṭajanasya dr̥ṣṭitō mēṣaśāvakasya kōpāccāsmān gōpāyata;
১৬তে চ গিৰীন্ শৈলাংশ্চ ৱদন্তি যূযম্ অস্মদুপৰি পতিৎৱা সিংহাসনোপৱিষ্টজনস্য দৃষ্টিতো মেষশাৱকস্য কোপাচ্চাস্মান্ গোপাযত;
17 yatastasya krōdhasya mahādinam upasthitaṁ kaḥ sthātuṁ śaknōti?
১৭যতস্তস্য ক্ৰোধস্য মহাদিনম্ উপস্থিতং কঃ স্থাতুং শক্নোতি?

< prakāśitaṁ 6 >