< mārkaḥ 6 >
1 anantaraṁ sa tatsthānāt prasthāya svapradēśamāgataḥ śiṣyāśca tatpaścād gatāḥ|
১অনন্তৰং স তৎস্থানাৎ প্ৰস্থায স্ৱপ্ৰদেশমাগতঃ শিষ্যাশ্চ তৎপশ্চাদ্ গতাঃ|
2 atha viśrāmavārē sati sa bhajanagr̥hē upadēṣṭumārabdhavān tatō'nēkē lōkāstatkathāṁ śrutvā vismitya jagaduḥ, asya manujasya īdr̥śī āścaryyakriyā kasmāj jātā? tathā svakarābhyām itthamadbhutaṁ karmma karttām ētasmai kathaṁ jñānaṁ dattam?
২অথ ৱিশ্ৰামৱাৰে সতি স ভজনগৃহে উপদেষ্টুমাৰব্ধৱান্ ততোঽনেকে লোকাস্তৎকথাং শ্ৰুৎৱা ৱিস্মিত্য জগদুঃ, অস্য মনুজস্য ঈদৃশী আশ্চৰ্য্যক্ৰিযা কস্মাজ্ জাতা? তথা স্ৱকৰাভ্যাম্ ইত্থমদ্ভুতং কৰ্ম্ম কৰ্ত্তাম্ এতস্মৈ কথং জ্ঞানং দত্তম্?
3 kimayaṁ mariyamaḥ putrastajñā nō? kimayaṁ yākūb-yōsi-yihudā-śimōnāṁ bhrātā nō? asya bhaginyaḥ kimihāsmābhiḥ saha nō? itthaṁ tē tadarthē pratyūhaṁ gatāḥ|
৩কিমযং মৰিযমঃ পুত্ৰস্তজ্ঞা নো? কিমযং যাকূব্-যোসি-যিহুদা-শিমোনাং ভ্ৰাতা নো? অস্য ভগিন্যঃ কিমিহাস্মাভিঃ সহ নো? ইত্থং তে তদৰ্থে প্ৰত্যূহং গতাঃ|
4 tadā yīśustēbhyō'kathayat svadēśaṁ svakuṭumbān svaparijanāṁśca vinā kutrāpi bhaviṣyadvādī asatkr̥tō na bhavati|
৪তদা যীশুস্তেভ্যোঽকথযৎ স্ৱদেশং স্ৱকুটুম্বান্ স্ৱপৰিজনাংশ্চ ৱিনা কুত্ৰাপি ভৱিষ্যদ্ৱাদী অসৎকৃতো ন ভৱতি|
5 aparañca tēṣāmapratyayāt sa vismitaḥ kiyatāṁ rōgiṇāṁ vapuḥṣu hastam arpayitvā kēvalaṁ tēṣāmārōgyakaraṇād anyat kimapi citrakāryyaṁ karttāṁ na śaktaḥ|
৫অপৰঞ্চ তেষামপ্ৰত্যযাৎ স ৱিস্মিতঃ কিযতাং ৰোগিণাং ৱপুঃষু হস্তম্ অৰ্পযিৎৱা কেৱলং তেষামাৰোগ্যকৰণাদ্ অন্যৎ কিমপি চিত্ৰকাৰ্য্যং কৰ্ত্তাং ন শক্তঃ|
6 atha sa caturdikstha grāmān bhramitvā upadiṣṭavān
৬অথ স চতুৰ্দিক্স্থ গ্ৰামান্ ভ্ৰমিৎৱা উপদিষ্টৱান্
7 dvādaśaśiṣyān āhūya amēdhyabhūtān vaśīkarttāṁ śaktiṁ dattvā tēṣāṁ dvau dvau janō prēṣitavān|
৭দ্ৱাদশশিষ্যান্ আহূয অমেধ্যভূতান্ ৱশীকৰ্ত্তাং শক্তিং দত্ত্ৱা তেষাং দ্ৱৌ দ্ৱৌ জনো প্ৰেষিতৱান্|
8 punarityādiśad yūyam ēkaikāṁ yaṣṭiṁ vinā vastrasaṁpuṭaḥ pūpaḥ kaṭibandhē tāmrakhaṇḍañca ēṣāṁ kimapi mā grahlīta,
৮পুনৰিত্যাদিশদ্ যূযম্ একৈকাং যষ্টিং ৱিনা ৱস্ত্ৰসংপুটঃ পূপঃ কটিবন্ধে তাম্ৰখণ্ডঞ্চ এষাং কিমপি মা গ্ৰহ্লীত,
9 mārgayātrāyai pādēṣūpānahau dattvā dvē uttarīyē mā paridhadvvaṁ|
৯মাৰ্গযাত্ৰাযৈ পাদেষূপানহৌ দত্ত্ৱা দ্ৱে উত্তৰীযে মা পৰিধদ্ৱ্ৱং|
10 aparamapyuktaṁ tēna yūyaṁ yasyāṁ puryyāṁ yasya nivēśanaṁ pravēkṣyatha tāṁ purīṁ yāvanna tyakṣyatha tāvat tannivēśanē sthāsyatha|
১০অপৰমপ্যুক্তং তেন যূযং যস্যাং পুৰ্য্যাং যস্য নিৱেশনং প্ৰৱেক্ষ্যথ তাং পুৰীং যাৱন্ন ত্যক্ষ্যথ তাৱৎ তন্নিৱেশনে স্থাস্যথ|
11 tatra yadi kēpi yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāśca na śr̥ṇvanti tarhi tatsthānāt prasthānasamayē tēṣāṁ viruddhaṁ sākṣyaṁ dātuṁ svapādānāsphālya rajaḥ sampātayata; ahaṁ yuṣmān yathārthaṁ vacmi vicāradinē tannagarasyāvasthātaḥ sidōmāmōrayō rnagarayōravasthā sahyatarā bhaviṣyati|
১১তত্ৰ যদি কেপি যুষ্মাকমাতিথ্যং ন ৱিদধতি যুষ্মাকং কথাশ্চ ন শৃণ্ৱন্তি তৰ্হি তৎস্থানাৎ প্ৰস্থানসমযে তেষাং ৱিৰুদ্ধং সাক্ষ্যং দাতুং স্ৱপাদানাস্ফাল্য ৰজঃ সম্পাতযত; অহং যুষ্মান্ যথাৰ্থং ৱচ্মি ৱিচাৰদিনে তন্নগৰস্যাৱস্থাতঃ সিদোমামোৰযো ৰ্নগৰযোৰৱস্থা সহ্যতৰা ভৱিষ্যতি|
12 atha tē gatvā lōkānāṁ manaḥparāvarttanīḥ kathā pracāritavantaḥ|
১২অথ তে গৎৱা লোকানাং মনঃপৰাৱৰ্ত্তনীঃ কথা প্ৰচাৰিতৱন্তঃ|
13 ēvamanēkān bhūtāṁśca tyājitavantastathā tailēna marddayitvā bahūn janānarōgānakārṣuḥ|
১৩এৱমনেকান্ ভূতাংশ্চ ত্যাজিতৱন্তস্তথা তৈলেন মৰ্দ্দযিৎৱা বহূন্ জনানৰোগানকাৰ্ষুঃ|
14 itthaṁ tasya sukhyātiścaturdiśō vyāptā tadā hērōd rājā tanniśamya kathitavān, yōhan majjakaḥ śmaśānād utthita atōhētōstēna sarvvā ētā adbhutakriyāḥ prakāśantē|
১৪ইত্থং তস্য সুখ্যাতিশ্চতুৰ্দিশো ৱ্যাপ্তা তদা হেৰোদ্ ৰাজা তন্নিশম্য কথিতৱান্, যোহন্ মজ্জকঃ শ্মশানাদ্ উত্থিত অতোহেতোস্তেন সৰ্ৱ্ৱা এতা অদ্ভুতক্ৰিযাঃ প্ৰকাশন্তে|
15 anyē'kathayan ayam ēliyaḥ, kēpi kathitavanta ēṣa bhaviṣyadvādī yadvā bhaviṣyadvādināṁ sadr̥śa ēkōyam|
১৫অন্যেঽকথযন্ অযম্ এলিযঃ, কেপি কথিতৱন্ত এষ ভৱিষ্যদ্ৱাদী যদ্ৱা ভৱিষ্যদ্ৱাদিনাং সদৃশ একোযম্|
16 kintu hērōd ityākarṇya bhāṣitavān yasyāhaṁ śiraśchinnavān sa ēva yōhanayaṁ sa śmaśānādudatiṣṭhat|
১৬কিন্তু হেৰোদ্ ইত্যাকৰ্ণ্য ভাষিতৱান্ যস্যাহং শিৰশ্ছিন্নৱান্ স এৱ যোহনযং স শ্মশানাদুদতিষ্ঠৎ|
17 pūrvvaṁ svabhrātuḥ philipasya patnyā udvāhaṁ kr̥tavantaṁ hērōdaṁ yōhanavādīt svabhātr̥vadhū rna vivāhyā|
১৭পূৰ্ৱ্ৱং স্ৱভ্ৰাতুঃ ফিলিপস্য পত্ন্যা উদ্ৱাহং কৃতৱন্তং হেৰোদং যোহনৱাদীৎ স্ৱভাতৃৱধূ ৰ্ন ৱিৱাহ্যা|
18 ataḥ kāraṇāt hērōd lōkaṁ prahitya yōhanaṁ dhr̥tvā bandhanālayē baddhavān|
১৮অতঃ কাৰণাৎ হেৰোদ্ লোকং প্ৰহিত্য যোহনং ধৃৎৱা বন্ধনালযে বদ্ধৱান্|
19 hērōdiyā tasmai yōhanē prakupya taṁ hantum aicchat kintu na śaktā,
১৯হেৰোদিযা তস্মৈ যোহনে প্ৰকুপ্য তং হন্তুম্ ঐচ্ছৎ কিন্তু ন শক্তা,
20 yasmād hērōd taṁ dhārmmikaṁ satpuruṣañca jñātvā sammanya rakṣitavān; tatkathāṁ śrutvā tadanusārēṇa bahūni karmmāṇi kr̥tavān hr̥ṣṭamanāstadupadēśaṁ śrutavāṁśca|
২০যস্মাদ্ হেৰোদ্ তং ধাৰ্ম্মিকং সৎপুৰুষঞ্চ জ্ঞাৎৱা সম্মন্য ৰক্ষিতৱান্; তৎকথাং শ্ৰুৎৱা তদনুসাৰেণ বহূনি কৰ্ম্মাণি কৃতৱান্ হৃষ্টমনাস্তদুপদেশং শ্ৰুতৱাংশ্চ|
21 kintu hērōd yadā svajanmadinē pradhānalōkēbhyaḥ sēnānībhyaśca gālīlpradēśīyaśrēṣṭhalōkēbhyaśca rātrau bhōjyamēkaṁ kr̥tavān
২১কিন্তু হেৰোদ্ যদা স্ৱজন্মদিনে প্ৰধানলোকেভ্যঃ সেনানীভ্যশ্চ গালীল্প্ৰদেশীযশ্ৰেষ্ঠলোকেভ্যশ্চ ৰাত্ৰৌ ভোজ্যমেকং কৃতৱান্
22 tasmin śubhadinē hērōdiyāyāḥ kanyā samētya tēṣāṁ samakṣaṁ saṁnr̥tya hērōdastēna sahōpaviṣṭānāñca tōṣamajījanat tatā nr̥paḥ kanyāmāha sma mattō yad yācasē tadēva tubhyaṁ dāsyē|
২২তস্মিন্ শুভদিনে হেৰোদিযাযাঃ কন্যা সমেত্য তেষাং সমক্ষং সংনৃত্য হেৰোদস্তেন সহোপৱিষ্টানাঞ্চ তোষমজীজনৎ ততা নৃপঃ কন্যামাহ স্ম মত্তো যদ্ যাচসে তদেৱ তুভ্যং দাস্যে|
23 śapathaṁ kr̥tvākathayat cēd rājyārddhamapi yācasē tadapi tubhyaṁ dāsyē|
২৩শপথং কৃৎৱাকথযৎ চেদ্ ৰাজ্যাৰ্দ্ধমপি যাচসে তদপি তুভ্যং দাস্যে|
24 tataḥ sā bahi rgatvā svamātaraṁ papraccha kimahaṁ yāciṣyē? tadā sākathayat yōhanō majjakasya śiraḥ|
২৪ততঃ সা বহি ৰ্গৎৱা স্ৱমাতৰং পপ্ৰচ্ছ কিমহং যাচিষ্যে? তদা সাকথযৎ যোহনো মজ্জকস্য শিৰঃ|
25 atha tūrṇaṁ bhūpasamīpam ētya yācamānāvadat kṣaṇēsmin yōhanō majjakasya śiraḥ pātrē nidhāya dēhi, ētad yācē'haṁ|
২৫অথ তূৰ্ণং ভূপসমীপম্ এত্য যাচমানাৱদৎ ক্ষণেস্মিন্ যোহনো মজ্জকস্য শিৰঃ পাত্ৰে নিধায দেহি, এতদ্ যাচেঽহং|
26 tasmāt bhūpō'tiduḥkhitaḥ, tathāpi svaśapathasya sahabhōjināñcānurōdhāt tadanaṅgīkarttuṁ na śaktaḥ|
২৬তস্মাৎ ভূপোঽতিদুঃখিতঃ, তথাপি স্ৱশপথস্য সহভোজিনাঞ্চানুৰোধাৎ তদনঙ্গীকৰ্ত্তুং ন শক্তঃ|
27 tatkṣaṇaṁ rājā ghātakaṁ prēṣya tasya śira ānētumādiṣṭavān|
২৭তৎক্ষণং ৰাজা ঘাতকং প্ৰেষ্য তস্য শিৰ আনেতুমাদিষ্টৱান্|
28 tataḥ sa kārāgāraṁ gatvā tacchiraśchitvā pātrē nidhāyānīya tasyai kanyāyai dattavān kanyā ca svamātrē dadau|
২৮ততঃ স কাৰাগাৰং গৎৱা তচ্ছিৰশ্ছিৎৱা পাত্ৰে নিধাযানীয তস্যৈ কন্যাযৈ দত্তৱান্ কন্যা চ স্ৱমাত্ৰে দদৌ|
29 ananataraṁ yōhanaḥ śiṣyāstadvārttāṁ prāpyāgatya tasya kuṇapaṁ śmaśānē'sthāpayan|
২৯অননতৰং যোহনঃ শিষ্যাস্তদ্ৱাৰ্ত্তাং প্ৰাপ্যাগত্য তস্য কুণপং শ্মশানেঽস্থাপযন্|
30 atha prēṣitā yīśōḥ sannidhau militā yad yac cakruḥ śikṣayāmāsuśca tatsarvvavārttāstasmai kathitavantaḥ|
৩০অথ প্ৰেষিতা যীশোঃ সন্নিধৌ মিলিতা যদ্ যচ্ চক্ৰুঃ শিক্ষযামাসুশ্চ তৎসৰ্ৱ্ৱৱাৰ্ত্তাস্তস্মৈ কথিতৱন্তঃ|
31 sa tānuvāca yūyaṁ vijanasthānaṁ gatvā viśrāmyata yatastatsannidhau bahulōkānāṁ samāgamāt tē bhōktuṁ nāvakāśaṁ prāptāḥ|
৩১স তানুৱাচ যূযং ৱিজনস্থানং গৎৱা ৱিশ্ৰাম্যত যতস্তৎসন্নিধৌ বহুলোকানাং সমাগমাৎ তে ভোক্তুং নাৱকাশং প্ৰাপ্তাঃ|
32 tatastē nāvā vijanasthānaṁ guptaṁ gagmuḥ|
৩২ততস্তে নাৱা ৱিজনস্থানং গুপ্তং গগ্মুঃ|
33 tatō lōkanivahastēṣāṁ sthānāntarayānaṁ dadarśa, anēkē taṁ paricitya nānāpurēbhyaḥ padairvrajitvā javēna taiṣāmagrē yīśōḥ samīpa upatasthuḥ|
৩৩ততো লোকনিৱহস্তেষাং স্থানান্তৰযানং দদৰ্শ, অনেকে তং পৰিচিত্য নানাপুৰেভ্যঃ পদৈৰ্ৱ্ৰজিৎৱা জৱেন তৈষামগ্ৰে যীশোঃ সমীপ উপতস্থুঃ|
34 tadā yīśu rnāvō bahirgatya lōkāraṇyānīṁ dr̥ṣṭvā tēṣu karuṇāṁ kr̥tavān yatastē'rakṣakamēṣā ivāsan tadā sa tāna nānāprasaṅgān upadiṣṭavān|
৩৪তদা যীশু ৰ্নাৱো বহিৰ্গত্য লোকাৰণ্যানীং দৃষ্ট্ৱা তেষু কৰুণাং কৃতৱান্ যতস্তেঽৰক্ষকমেষা ইৱাসন্ তদা স তান নানাপ্ৰসঙ্গান্ উপদিষ্টৱান্|
35 atha divāntē sati śiṣyā ētya yīśumūcirē, idaṁ vijanasthānaṁ dinañcāvasannaṁ|
৩৫অথ দিৱান্তে সতি শিষ্যা এত্য যীশুমূচিৰে, ইদং ৱিজনস্থানং দিনঞ্চাৱসন্নং|
36 lōkānāṁ kimapi khādyaṁ nāsti, ataścaturdikṣu grāmān gantuṁ bhōjyadravyāṇi krētuñca bhavān tān visr̥jatu|
৩৬লোকানাং কিমপি খাদ্যং নাস্তি, অতশ্চতুৰ্দিক্ষু গ্ৰামান্ গন্তুং ভোজ্যদ্ৰৱ্যাণি ক্ৰেতুঞ্চ ভৱান্ তান্ ৱিসৃজতু|
37 tadā sa tānuvāca yūyamēva tān bhōjayata; tatastē jagadu rvayaṁ gatvā dviśatasaṁkhyakai rmudrāpādaiḥ pūpān krītvā kiṁ tān bhōjayiṣyāmaḥ?
৩৭তদা স তানুৱাচ যূযমেৱ তান্ ভোজযত; ততস্তে জগদু ৰ্ৱযং গৎৱা দ্ৱিশতসংখ্যকৈ ৰ্মুদ্ৰাপাদৈঃ পূপান্ ক্ৰীৎৱা কিং তান্ ভোজযিষ্যামঃ?
38 tadā sa tān pr̥ṣṭhavān yuṣmākaṁ sannidhau kati pūpā āsatē? gatvā paśyata; tatastē dr̥ṣṭvā tamavadan pañca pūpā dvau matsyau ca santi|
৩৮তদা স তান্ পৃষ্ঠৱান্ যুষ্মাকং সন্নিধৌ কতি পূপা আসতে? গৎৱা পশ্যত; ততস্তে দৃষ্ট্ৱা তমৱদন্ পঞ্চ পূপা দ্ৱৌ মৎস্যৌ চ সন্তি|
39 tadā sa lōkān śaspōpari paṁktibhirupavēśayitum ādiṣṭavān,
৩৯তদা স লোকান্ শস্পোপৰি পংক্তিভিৰুপৱেশযিতুম্ আদিষ্টৱান্,
40 tatastē śataṁ śataṁ janāḥ pañcāśat pañcāśajjanāśca paṁktibhi rbhuvi samupaviviśuḥ|
৪০ততস্তে শতং শতং জনাঃ পঞ্চাশৎ পঞ্চাশজ্জনাশ্চ পংক্তিভি ৰ্ভুৱি সমুপৱিৱিশুঃ|
41 atha sa tān pañcapūpān matsyadvayañca dhr̥tvā svargaṁ paśyan īśvaraguṇān anvakīrttayat tān pūpān bhaṁktvā lōkēbhyaḥ parivēṣayituṁ śiṣyēbhyō dattavān dvā matsyau ca vibhajya sarvvēbhyō dattavān|
৪১অথ স তান্ পঞ্চপূপান্ মৎস্যদ্ৱযঞ্চ ধৃৎৱা স্ৱৰ্গং পশ্যন্ ঈশ্ৱৰগুণান্ অন্ৱকীৰ্ত্তযৎ তান্ পূপান্ ভংক্ত্ৱা লোকেভ্যঃ পৰিৱেষযিতুং শিষ্যেভ্যো দত্তৱান্ দ্ৱা মৎস্যৌ চ ৱিভজ্য সৰ্ৱ্ৱেভ্যো দত্তৱান্|
42 tataḥ sarvvē bhuktvātr̥pyan|
৪২ততঃ সৰ্ৱ্ৱে ভুক্ত্ৱাতৃপ্যন্|
43 anantaraṁ śiṣyā avaśiṣṭaiḥ pūpai rmatsyaiśca pūrṇān dvadaśa ḍallakān jagr̥huḥ|
৪৩অনন্তৰং শিষ্যা অৱশিষ্টৈঃ পূপৈ ৰ্মৎস্যৈশ্চ পূৰ্ণান্ দ্ৱদশ ডল্লকান্ জগৃহুঃ|
44 tē bhōktāraḥ prāyaḥ pañca sahasrāṇi puruṣā āsan|
৪৪তে ভোক্তাৰঃ প্ৰাযঃ পঞ্চ সহস্ৰাণি পুৰুষা আসন্|
45 atha sa lōkān visr̥jannēva nāvamārōḍhuṁ svasmādagrē pārē baitsaidāpuraṁ yātuñca śṣyin vāḍhamādiṣṭavān|
৪৫অথ স লোকান্ ৱিসৃজন্নেৱ নাৱমাৰোঢুং স্ৱস্মাদগ্ৰে পাৰে বৈৎসৈদাপুৰং যাতুঞ্চ শ্ষ্যিন্ ৱাঢমাদিষ্টৱান্|
46 tadā sa sarvvān visr̥jya prārthayituṁ parvvataṁ gataḥ|
৪৬তদা স সৰ্ৱ্ৱান্ ৱিসৃজ্য প্ৰাৰ্থযিতুং পৰ্ৱ্ৱতং গতঃ|
47 tataḥ sandhyāyāṁ satyāṁ nauḥ sindhumadhya upasthitā kintu sa ēkākī sthalē sthitaḥ|
৪৭ততঃ সন্ধ্যাযাং সত্যাং নৌঃ সিন্ধুমধ্য উপস্থিতা কিন্তু স একাকী স্থলে স্থিতঃ|
48 atha sammukhavātavahanāt śiṣyā nāvaṁ vāhayitvā pariśrāntā iti jñātvā sa niśācaturthayāmē sindhūpari padbhyāṁ vrajan tēṣāṁ samīpamētya tēṣāmagrē yātum udyataḥ|
৪৮অথ সম্মুখৱাতৱহনাৎ শিষ্যা নাৱং ৱাহযিৎৱা পৰিশ্ৰান্তা ইতি জ্ঞাৎৱা স নিশাচতুৰ্থযামে সিন্ধূপৰি পদ্ভ্যাং ৱ্ৰজন্ তেষাং সমীপমেত্য তেষামগ্ৰে যাতুম্ উদ্যতঃ|
49 kintu śiṣyāḥ sindhūpari taṁ vrajantaṁ dr̥ṣṭvā bhūtamanumāya ruruvuḥ,
৪৯কিন্তু শিষ্যাঃ সিন্ধূপৰি তং ৱ্ৰজন্তং দৃষ্ট্ৱা ভূতমনুমায ৰুৰুৱুঃ,
50 yataḥ sarvvē taṁ dr̥ṣṭvā vyākulitāḥ| ataēva yīśustatkṣaṇaṁ taiḥ sahālapya kathitavān, susthirā bhūta, ayamahaṁ mā bhaiṣṭa|
৫০যতঃ সৰ্ৱ্ৱে তং দৃষ্ট্ৱা ৱ্যাকুলিতাঃ| অতএৱ যীশুস্তৎক্ষণং তৈঃ সহালপ্য কথিতৱান্, সুস্থিৰা ভূত, অযমহং মা ভৈষ্ট|
51 atha naukāmāruhya tasmin tēṣāṁ sannidhiṁ gatē vātō nivr̥ttaḥ; tasmāttē manaḥsu vismitā āścaryyaṁ mēnirē|
৫১অথ নৌকামাৰুহ্য তস্মিন্ তেষাং সন্নিধিং গতে ৱাতো নিৱৃত্তঃ; তস্মাত্তে মনঃসু ৱিস্মিতা আশ্চৰ্য্যং মেনিৰে|
52 yatastē manasāṁ kāṭhinyāt tat pūpīyam āścaryyaṁ karmma na viviktavantaḥ|
৫২যতস্তে মনসাং কাঠিন্যাৎ তৎ পূপীযম্ আশ্চৰ্য্যং কৰ্ম্ম ন ৱিৱিক্তৱন্তঃ|
53 atha tē pāraṁ gatvā ginēṣaratpradēśamētya taṭa upasthitāḥ|
৫৩অথ তে পাৰং গৎৱা গিনেষৰৎপ্ৰদেশমেত্য তট উপস্থিতাঃ|
54 tēṣu naukātō bahirgatēṣu tatpradēśīyā lōkāstaṁ paricitya
৫৪তেষু নৌকাতো বহিৰ্গতেষু তৎপ্ৰদেশীযা লোকাস্তং পৰিচিত্য
55 caturdikṣu dhāvantō yatra yatra rōgiṇō narā āsan tān sarvvāna khaṭvōpari nidhāya yatra kutracit tadvārttāṁ prāpuḥ tat sthānam ānētum ārēbhirē|
৫৫চতুৰ্দিক্ষু ধাৱন্তো যত্ৰ যত্ৰ ৰোগিণো নৰা আসন্ তান্ সৰ্ৱ্ৱান খট্ৱোপৰি নিধায যত্ৰ কুত্ৰচিৎ তদ্ৱাৰ্ত্তাং প্ৰাপুঃ তৎ স্থানম্ আনেতুম্ আৰেভিৰে|
56 tathā yatra yatra grāmē yatra yatra purē yatra yatra pallyāñca tēna pravēśaḥ kr̥tastadvartmamadhyē lōkāḥ pīḍitān sthāpayitvā tasya cēlagranthimātraṁ spraṣṭum tēṣāmarthē tadanujñāṁ prārthayantaḥ yāvantō lōkāḥ paspr̥śustāvanta ēva gadānmuktāḥ|
৫৬তথা যত্ৰ যত্ৰ গ্ৰামে যত্ৰ যত্ৰ পুৰে যত্ৰ যত্ৰ পল্ল্যাঞ্চ তেন প্ৰৱেশঃ কৃতস্তদ্ৱৰ্ত্মমধ্যে লোকাঃ পীডিতান্ স্থাপযিৎৱা তস্য চেলগ্ৰন্থিমাত্ৰং স্প্ৰষ্টুম্ তেষামৰ্থে তদনুজ্ঞাং প্ৰাৰ্থযন্তঃ যাৱন্তো লোকাঃ পস্পৃশুস্তাৱন্ত এৱ গদান্মুক্তাঃ|