< lūkaḥ 9 >

1 tataḥ paraṁ sa dvādaśaśiṣyānāhūya bhūtān tyājayituṁ rōgān pratikarttuñca tēbhyaḥ śaktimādhipatyañca dadau|
Jisua'n ruoisi sômleinik ngei hah a koibûma, an kôma, ramkhori rujûlpai theina le natnangei mindam theinangei le rachamneina a pêk ngeia.
2 aparañca īśvarīyarājyasya susaṁvādaṁ prakāśayitum rōgiṇāmārōgyaṁ karttuñca prēraṇakālē tān jagāda|
Male chu, Pathien Rêngram thurchi misîr rang le damloingei mindam rangin a tîrsuok ngei zoia.
3 yātrārthaṁ yaṣṭi rvastrapuṭakaṁ bhakṣyaṁ mudrā dvitīyavastram, ēṣāṁ kimapi mā gr̥hlīta|
Hanchu, an kôma, “Khuolchaina rangin ite chôi no roi, sunrol mo, cholite mo, sum mo, bu mo, kancholi insak mo,” a tipe ngeia.
4 yūyañca yannivēśanaṁ praviśatha nagaratyāgaparyyanataṁ tannivēśanē tiṣṭhata|
“Nangni an lei modômna ina han, om tit ungla, ma khopui nin mâk nôk mâka chu.
5 tatra yadi kasyacit purasya lōkā yuṣmākamātithyaṁ na kurvvanti tarhi tasmānnagarād gamanakālē tēṣāṁ viruddhaṁ sākṣyārthaṁ yuṣmākaṁ padadhūlīḥ sampātayata|
Mi'n nangni an lei modôm nônchu, anni rilnân nin kea pildi hah khôngpai roi.”
6 atha tē prasthāya sarvvatra susaṁvādaṁ pracārayituṁ pīḍitān svasthān karttuñca grāmēṣu bhramituṁ prārēbhirē|
Hanchu rouisingei an sea, muntina thurchisa misîrin khuotina an chaia, damloingei an mindam tir zoi.
7 ētarhi hērōd rājā yīśōḥ sarvvakarmmaṇāṁ vārttāṁ śrutvā bhr̥śamudvivijē
Hanchu Galilee rama roijêkpu, Herod'n neinun omtie ngei a rieta anîn chu a mulung a jînga, senkhatin Baptispu John kêng a ring nôk an tipe sikin,
8 yataḥ kēcidūcuryōhan śmaśānādudatiṣṭhat| kēcidūcuḥ, ēliyō darśanaṁ dattavān; ēvamanyalōkā ūcuḥ pūrvvīyaḥ kaścid bhaviṣyadvādī samutthitaḥ|
Senkhatin Elijah kêng a juong inlâr nôk zoi, an ti, senkhatin tienlâia dêipu tumakhat kêng a ring nôk zoi an tia.
9 kintu hērōduvāca yōhanaḥ śirō'hamachinadam idānīṁ yasyēdr̥kkarmmaṇāṁ vārttāṁ prāpnōmi sa kaḥ? atha sa taṁ draṣṭum aicchat|
Herod'n John lu laka ka tan zoia, hi ang taka thurchi ki riet hih tumo ai ni? tiin Jisua mu rangin a nuoma.
10 anantaraṁ prēritāḥ pratyāgatya yāni yāni karmmāṇi cakrustāni yīśavē kathayāmāsuḥ tataḥ sa tān baitsaidānāmakanagarasya vijanaṁ sthānaṁ nītvā guptaṁ jagāma|
Hanchu, tîrton sômleinik ngei an hongkîr nôkin chu an sin va tho Jisua an rila. Hanchu, a kôm a tuong ngeia, Bethsaida khopuia atheiin a sepui ngei zoi.
11 paścāl lōkāstad viditvā tasya paścād yayuḥ; tataḥ sa tān nayan īśvarīyarājyasya prasaṅgamuktavān, yēṣāṁ cikitsayā prayōjanam āsīt tān svasthān cakāra ca|
Mipuiin an rietin chu an jûia. A modôm ngeia, Pathien Rêngram thurchi a misîr pe ngeia, mindam anâng ngei kai chu a mindam ngeia.
12 aparañca divāvasannē sati dvādaśaśiṣyā yīśōrantikam ētya kathayāmāsuḥ, vayamatra prāntarasthānē tiṣṭhāmaḥ, tatō nagarāṇi grāmāṇi gatvā vāsasthānāni prāpya bhakṣyadravyāṇi krētuṁ jananivahaṁ bhavān visr̥jatu|
Hanchu, kholoi ahong nîn chu, ruoisi sômleinik ngei an honga, a kôma, “Mipui ngei hih min se ngei ta roh, khopui sûnga le akôlrevêla bu le riamun an man theina rangin, ei omna lak mun inthim kêng ani” an tia.
13 tadā sa uvāca, yūyamēva tān bhējayadhvaṁ; tatastē prōcurasmākaṁ nikaṭē kēvalaṁ pañca pūpā dvau matsyau ca vidyantē, ataēva sthānāntaram itvā nimittamētēṣāṁ bhakṣyadravyēṣu na krītēṣu na bhavati|
Ania Jisua'n an kôma, “Nangnin sâkruo pêk ngei roi” a tipe ngeia. “Annin, vâipôl tâp rangnga le nga inik mang kêng kin nei.
14 tatra prāyēṇa pañcasahasrāṇi puruṣā āsan|
Hi dôra pasal isâng rangnga sâk rang hih a rochôk rangin kin se rang mini?” tiin an thuona. Hanchu, Jisua'n a ruoisingei kôma, “Mipui hi sômranga ngân abukin min sung ngei roi,” a tia.
15 tadā sa śiṣyān jagāda pañcāśat pañcāśajjanaiḥ paṁktīkr̥tya tānupavēśayata, tasmāt tē tadanusārēṇa sarvvalōkānupavēśayāpāsuḥ|
Hanchu, a ruoisingeiin a he bê angin mipui ngei hah an minsung ngeia.
16 tataḥ sa tān pañca pūpān mīnadvayañca gr̥hītvā svargaṁ vilōkyēśvaraguṇān kīrttayāñcakrē bhaṅktā ca lōkēbhyaḥ parivēṣaṇārthaṁ śiṣyēṣu samarpayāmbabhūva|
Hanchu, Jisua'n vâipôl rangnga le nga inik hah a lâka, invân tieng a tanga, Pathien kôm râisânchong a rila, a khoia, hanchu mipui ngei sem rangin a ruoisingei a pêka.
17 tataḥ sarvvē bhuktvā tr̥ptiṁ gatā avaśiṣṭānāñca dvādaśa ḍallakān saṁjagr̥huḥ|
Hanchu, anrêngin an khop dodôrin an sâk suonûkin, an sâk minieng, tâidôn sômleinik ruoisingeiin an rût minsip ani.
18 athaikadā nirjanē śiṣyaiḥ saha prārthanākālē tān papraccha, lōkā māṁ kaṁ vadanti?
Sûnkhat chu, Jisua'n atheiin chubai a thoa, a ruoisingei an honga, an kôma, “Mipuingeiin tumo min ti ngâi?” tiin a rekela.
19 tatastē prācuḥ, tvāṁ yōhanmajjakaṁ vadanti; kēcit tvām ēliyaṁ vadanti, pūrvvakālikaḥ kaścid bhaviṣyadvādī śmaśānād udatiṣṭhad ityapi kēcid vadanti|
“Senkhatin, ‘Baptispu John’ senkhatin ‘Elijah,’ senkhatin tienlâia dêipu tumakhat, a juong nôk nang an ti ngâi,” tiin an thuona.
20 tadā sa uvāca, yūyaṁ māṁ kaṁ vadatha? tataḥ pitara uktavān tvam īśvarābhiṣiktaḥ puruṣaḥ|
Hanchu, “nangnin te tumo minin ti?” tiin a rekel ngeia. Peter'n, “Messiah Pathien na ni” tiin a thuona.
21 tadā sa tān dr̥ḍhamādidēśa, kathāmētāṁ kasmaicidapi mā kathayata|
Hanchu, Jisua'n hi chong hih tute kôma misîr tet loi rangin chong a be ngeia.
22 sa punaruvāca, manuṣyaputrēṇa vahuyātanā bhōktavyāḥ prācīnalōkaiḥ pradhānayājakairadhyāpakaiśca sōvajñāya hantavyaḥ kintu tr̥tīyadivasē śmaśānāt tēnōtthātavyam|
An kôma, “Miriem Nâipasal hi upangei, Ochaisingei, Balam minchupungeiin hengpai an ta, dengmanthei ok an tih. That an ta, ania, sûnthum suole chu a ringin inthoi nôk a tih,” a tia.
23 aparaṁ sa sarvvānuvāca, kaścid yadi mama paścād gantuṁ vāñchati tarhi sa svaṁ dāmyatu, dinē dinē kruśaṁ gr̥hītvā ca mama paścādāgacchatu|
Hanchu an rênga kôma, “Tutu, ni jûi a nuoma anîn chu ama in mingilin, anîngtin a khros ruputin ni jûi rese.
24 yatō yaḥ kaścit svaprāṇān rirakṣiṣati sa tān hārayiṣyati, yaḥ kaścin madarthaṁ prāṇān hārayiṣyati sa tān rakṣiṣyati|
Tutu, a ringna minjôk a nuom kaiin chu machân a ta, ania, keima sika a ringna machân kaiin ring an tih.
25 kaścid yadi sarvvaṁ jagat prāpnōti kintu svaprāṇān hārayati svayaṁ vinaśyati ca tarhi tasya kō lābhaḥ?
Mîn rammuol hih apumin nei senla, a theiin inmangin mo, machânin mo om ta senla ata rangin imo ânlap!
26 puna ryaḥ kaścin māṁ mama vākyaṁ vā lajjāspadaṁ jānāti manuṣyaputrō yadā svasya pituśca pavitrāṇāṁ dūtānāñca tējōbhiḥ parivēṣṭita āgamiṣyati tadā sōpi taṁ lajjāspadaṁ jñāsyati|
Mîn keima le ka thurchi inzakpui chu, Miriem Nâipasal khomin, a roiipuina leh Pa roiinpuina leh vântîrton inthieng ngei leh a juong tikin inzakpui a tih.
27 kintu yuṣmānahaṁ yathārthaṁ vadāmi, īśvarīyarājatvaṁ na dr̥ṣṭavā mr̥tyuṁ nāsvādiṣyantē, ētādr̥śāḥ kiyantō lōkā atra sthanē'pi daṇḍāyamānāḥ santi|
Hitaka senkhat ngei hin Pathien rêngram an mu mâka chu thi noni ngei iti riettit roi” a tia.
28 ētadākhyānakathanāt paraṁ prāyēṇāṣṭasu dinēṣu gatēṣu sa pitaraṁ yōhanaṁ yākūbañca gr̥hītvā prārthayituṁ parvvatamēkaṁ samārurōha|
Hi chong a misîr zoia, hapta khat suole chu, Jisua'n Peter, John le Jacob ngei hah muol chunga chubai tho rangin a tuong ngeia.
29 atha tasya prārthanakālē tasya mukhākr̥tiranyarūpā jātā, tadīyaṁ vastramujjvalaśuklaṁ jātaṁ|
Hanchu, chubai a tho lâitakin a mâi ânthûla, a mêl le a puonsilngei khom avâr intêrrakin a oma.
30 aparañca mūsā ēliyaścōbhau tējasvinau dr̥ṣṭau
Harenghan mi inik an juong oma, an chongpuia, Moses le Elijah an ni.
31 tau tēna yirūśālampurē yō mr̥tyuḥ sādhiṣyatē tadīyāṁ kathāṁ tēna sārddhaṁ kathayitum ārēbhātē|
Invân roiinpuinân an juong inlâra, Pathien bôkna len ranga, Jerusalema Jisua thi rang tie an misîra.
32 tadā pitarādayaḥ svasya saṅginō nidrayākr̥ṣṭā āsan kintu jāgaritvā tasya tējastēna sārddham uttiṣṭhantau janau ca dadr̥śuḥ|
Peter le a champui ngei chu an inphara, an inthoiin chu Jisua roiinpuina le a kôma mi inik inding ngei an mua.
33 atha tayōrubhayō rgamanakālē pitarō yīśuṁ babhāṣē, hē gurō'smākaṁ sthānē'smin sthitiḥ śubhā, tata ēkā tvadarthā, ēkā mūsārthā, ēkā ēliyārthā, iti tisraḥ kuṭyōsmābhi rnirmmīyantāṁ, imāṁ kathāṁ sa na vivicya kathayāmāsa|
Mingei han Jisua an mak rangtôn chu, Peter'n a kôma, “Hitaka om hi eita rangin asa, puon in inthum nata rang inkhat, Moses rang inkhat le Elijah rang inkhat sin kin tih” a tia. (ha a chong ti hah asadimin riet minthâr mak)
34 aparañca tadvākyavadanakālē payōda ēka āgatya tēṣāmupari chāyāṁ cakāra, tatastanmadhyē tayōḥ pravēśāt tē śaśaṅkirē|
A la chong lâitakin sûmin a juong minlia, an chunga sûmin a juong mukhûn chu ruoisingeiin an chia.
35 tadā tasmāt payōdād iyamākāśīyā vāṇī nirjagāma, mamāyaṁ priyaḥ putra ētasya kathāyāṁ manō nidhatta|
Sûm renga rôlin, “Ama hih ka Nâipasal ka thangsuok chu ani, a chong rangâi roi” a tia.
36 iti śabdē jātē tē yīśumēkākinaṁ dadr̥śuḥ kintu tē tadānīṁ tasya darśanasya vācamēkāmapi nōktvā manaḥsu sthāpayāmāsuḥ|
Rôl amongin chu, Jisua vai a om zoia. ruoisingei han an neinun mu tute ril loiin an ip tita.
37 parē'hani tēṣu tasmācchailād avarūḍhēṣu taṁ sākṣāt karttuṁ bahavō lōkā ājagmuḥ|
Anangtûka Jisua le ruoisi inthum ngei hah muol chung renga an juong chumin chu mipui tamtak ngeiin an lei dona.
38 tēṣāṁ madhyād ēkō jana uccairuvāca, hē gurō ahaṁ vinayaṁ karōmi mama putraṁ prati kr̥pādr̥ṣṭiṁ karōtu, mama sa ēvaikaḥ putraḥ|
Hanchu, mipuingei lâia mi inkhatin, “Minchupu, ka nâipasal, ke neisun hi en ta,” tia ngênin ân-ieka.
39 bhūtēna dhr̥taḥ san saṁ prasabhaṁ cīcchabdaṁ karōti tanmukhāt phēṇā nirgacchanti ca, bhūta itthaṁ vidāryya kliṣṭvā prāyaśastaṁ na tyajati|
“Ramkhorin a sûra, a minleta, a cherhuon asuoka, a minna, inningloiin a min ieka, a vôr raka darnân a min se ngâia.
40 tasmāt taṁ bhūtaṁ tyājayituṁ tava śiṣyasamīpē nyavēdayaṁ kintu tē na śēkuḥ|
A rujûlpai rangin nu ruoisingei ke ngên ngei lakin thei mak ngeia” a tia.
41 tadā yīśuravādīt, rē āviśvāsin vipathagāmin vaṁśa katikālān yuṣmābhiḥ saha sthāsyāmyahaṁ yuṣmākam ācaraṇāni ca sahiṣyē? tava putramihānaya|
Jisua'n, “Iemna neiloi le mi puoloingei o! Iten sôt mo nin kôma omin nangni ko donsûi ranga? Na nâipasal hah hin hong tuong roh” a tia.
42 tatastasminnāgatamātrē bhūtastaṁ bhūmau pātayitvā vidadāra; tadā yīśustamamēdhyaṁ bhūtaṁ tarjayitvā bālakaṁ svasthaṁ kr̥tvā tasya pitari samarpayāmāsa|
Hanchu nâipang hah a hongin chu, ramkhori han a nîka pila inngil rakin a vôra. Jisua'n ramkhori hah chong a pêka, nâipang hah a mindama, a pa kôma a pêk zoi.
43 īśvarasya mahāśaktim imāṁ vilōkya sarvvē camaccakruḥ; itthaṁ yīśōḥ sarvvābhiḥ kriyābhiḥ sarvvairlōkairāścaryyē manyamānē sati sa śiṣyān babhāṣē,
Pathien sinthotheina roiinpui hah mipui ngei murdi'n an kamâm ok ani. Mipui ngeiin Jisua sinthongei an kamâm lâiin, a ruoisingei kôma,
44 kathēyaṁ yuṣmākaṁ karṇēṣu praviśatu, manuṣyaputrō manuṣyāṇāṁ karēṣu samarpayiṣyatē|
“Nangni ki ril rang hih mingil no roi, Miriem Nâipasal hih miriemngei kôma ipêk nîng a tih” a tia.
45 kintu tē tāṁ kathāṁ na bubudhirē, spaṣṭatvābhāvāt tasyā abhiprāyastēṣāṁ bōdhagamyō na babhūva; tasyā āśayaḥ ka ityapi tē bhayāt praṣṭuṁ na śēkuḥ|
Ania, ruoisingei lakin ai ti omtie hah rietthei mak ngeia. An riet thei loina ranga chong inthup ania, ama laka an chi sikin rekel ngam mak ngeia.
46 tadanantaraṁ tēṣāṁ madhyē kaḥ śrēṣṭhaḥ kathāmētāṁ gr̥hītvā tē mithō vivādaṁ cakruḥ|
Hanchu, ruoisingei han ei lâia tumo a lien rang tak tiin inkhalna an neia.
47 tatō yīśustēṣāṁ manōbhiprāyaṁ viditvā bālakamēkaṁ gr̥hītvā svasya nikaṭē sthāpayitvā tān jagāda,
Jisua'n an mindonna a rieta, nâipangte a kaia, a kôla a mindinga.
48 yō janō mama nāmnāsya bālāsyātithyaṁ vidadhāti sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti sa mama prērakasyātithyaṁ vidadhāti, yuṣmākaṁ madhyēyaḥ svaṁ sarvvasmāt kṣudraṁ jānītē sa ēva śrēṣṭhō bhaviṣyati|
An kôma, “Tutu, hi nâipangte ki riminga modôm chu, keima ni modôm ani; tutu keima ni modôm chu ni tîrpu modôm ani. Nin lâia a chintak hi a lientak ani,” a tipe ngeia.
49 aparañca yōhan vyājahāra hē prabhē tava nāmnā bhūtān tyājayantaṁ mānuṣam ēkaṁ dr̥ṣṭavantō vayaṁ, kintvasmākam apaścād gāmitvāt taṁ nyaṣēdhām| tadānīṁ yīśuruvāca,
John'n, “Minchupu, mi inkhatin ni rimingin, ramkhori a rujûlpaia, ei pâla mi ani loi sikin, kan khap” a tia.
50 taṁ mā niṣēdhata, yatō yō janōsmākaṁ na vipakṣaḥ sa ēvāsmākaṁ sapakṣō bhavati|
Jisua'n a kôma le adangngei kôma, “Khap no roi nangni chakal loi chu nin tienga kop ani” a tipe ngeia.
51 anantaraṁ tasyārōhaṇasamaya upasthitē sa sthiracētā yirūśālamaṁ prati yātrāṁ karttuṁ niścityāgrē dūtān prēṣayāmāsa|
Jisua invâna a kal rang ni a hong nâia anîn chu, Jerusalema se rangin a mulungin a bôka, a se kelen zoi.
52 tasmāt tē gatvā tasya prayōjanīyadravyāṇi saṁgrahītuṁ śōmirōṇīyānāṁ grāmaṁ praviviśuḥ|
A motona thangthei a tîra, ata ranga neinuntin lei cherêl rangin Samari khuo inkhata an lûta.
53 kintu sa yirūśālamaṁ nagaraṁ yāti tatō hētō rlōkāstasyātithyaṁ na cakruḥ|
Ania, Jerusalema se anni iti an rietminthâr sikin lei modôm mak ngeia.
54 ataēva yākūbyōhanau tasya śiṣyau tad dr̥ṣṭvā jagadatuḥ, hē prabhō ēliyō yathā cakāra tathā vayamapi kiṁ gagaṇād āgantum ētān bhasmīkarttuñca vahnimājñāpayāmaḥ? bhavān kimicchati?
Hanchu, ruoisi Jacob le John'n an rietin chu a kôma, “Pumapa, anni ngei minmangna rangin Elijah angin invân renga mei koisumna rangin mini nuom mo?” an tia.
55 kintu sa mukhaṁ parāvartya tān tarjayitvā gaditavān yuṣmākaṁ manōbhāvaḥ kaḥ, iti yūyaṁ na jānītha|
Jisua an tieng ânheia, a ngo ngeia.
56 manujasutō manujānāṁ prāṇān nāśayituṁ nāgacchat, kintu rakṣitum āgacchat| paścād itaragrāmaṁ tē yayuḥ|
Male Jisua le a ruoisingei chu khuo danga an se zoi.
57 tadanantaraṁ pathi gamanakālē jana ēkastaṁ babhāṣē, hē prabhō bhavān yatra yāti bhavatā sahāhamapi tatra yāsyāmi|
Hanchu, lampuia an lôn lâiin, mi inkhatin Jisua kôma, “Na sêna muntina nang jûi ki tih” a tia.
58 tadānīṁ yīśustamuvāca, gōmāyūnāṁ garttā āsatē, vihāyasīyavihagānāṁ nīḍāni ca santi, kintu mānavatanayasya śiraḥ sthāpayituṁ sthānaṁ nāsti|
Jisua'n a kôma, “Sialngei'n kuo an dôna, vangeiin rubu an dôna, ania, Miriem Nâipasal chu a lu minngamna rang luo mun dôn mak” a tipea.
59 tataḥ paraṁ sa itarajanaṁ jagāda, tvaṁ mama paścād ēhi; tataḥ sa uvāca, hē prabhō pūrvvaṁ pitaraṁ śmaśānē sthāpayituṁ māmādiśatu|
Hanchu midang kôma, “Ni jûi roh” a tipea. Ania ha mi han, “Pumapa, sêng ka ta, ka pa la phûm bak ki tih,” a tia.
60 tadā yīśuruvāca, mr̥tā mr̥tān śmaśānē sthāpayantu kintu tvaṁ gatvēśvarīyarājyasya kathāṁ pracāraya|
Jisua'n a kôma, “A thi ngeiin an mithi champui ngei phûm rese ngei, nang chu sênla, Pathien Rêngram thurchi va misîr roh” a tia.
61 tatōnyaḥ kathayāmāsa, hē prabhō mayāpi bhavataḥ paścād gaṁsyatē, kintu pūrvvaṁ mama nivēśanasya parijanānām anumatiṁ grahītum ahamādiśyai bhavatā|
Mi dangin a kôma, “Pumapa, nang jûi ki tih, ania, ki inmingei chong hoiin ni manthân bak roh” a tia.
62 tadānīṁ yīśustaṁ prōktavān, yō janō lāṅgalē karamarpayitvā paścāt paśyati sa īśvarīyarājyaṁ nārhati|
Hanchu Jisua'n a kôma, “Tutu, âl kaina taka kut bânga, nûk tienga en chu, Pathien Rêngrama ranga mi nithei mak” a tipea.

< lūkaḥ 9 >