< yōhanaḥ 10 >

1 ahaṁ yuṣmānatiyathārthaṁ vadāmi, yō janō dvārēṇa na praviśya kēnāpyanyēna mēṣagr̥haṁ praviśati sa ēva stēnō dasyuśca|
অহং যুষ্মানতিযথাৰ্থং ৱদামি, যো জনো দ্ৱাৰেণ ন প্ৰৱিশ্য কেনাপ্যন্যেন মেষগৃহং প্ৰৱিশতি স এৱ স্তেনো দস্যুশ্চ|
2 yō dvārēṇa praviśati sa ēva mēṣapālakaḥ|
যো দ্ৱাৰেণ প্ৰৱিশতি স এৱ মেষপালকঃ|
3 dauvārikastasmai dvāraṁ mōcayati mēṣagaṇaśca tasya vākyaṁ śr̥ṇōti sa nijān mēṣān svasvanāmnāhūya bahiḥ kr̥tvā nayati|
দৌৱাৰিকস্তস্মৈ দ্ৱাৰং মোচযতি মেষগণশ্চ তস্য ৱাক্যং শৃণোতি স নিজান্ মেষান্ স্ৱস্ৱনাম্নাহূয বহিঃ কৃৎৱা নযতি|
4 tathā nijān mēṣān bahiḥ kr̥tvā svayaṁ tēṣām agrē gacchati, tatō mēṣāstasya śabdaṁ budhyantē, tasmāt tasya paścād vrajanti|
তথা নিজান্ মেষান্ বহিঃ কৃৎৱা স্ৱযং তেষাম্ অগ্ৰে গচ্ছতি, ততো মেষাস্তস্য শব্দং বুধ্যন্তে, তস্মাৎ তস্য পশ্চাদ্ ৱ্ৰজন্তি|
5 kintu parasya śabdaṁ na budhyantē tasmāt tasya paścād vrajiṣyanti varaṁ tasya samīpāt palāyiṣyantē|
কিন্তু পৰস্য শব্দং ন বুধ্যন্তে তস্মাৎ তস্য পশ্চাদ্ ৱ্ৰজিষ্যন্তি ৱৰং তস্য সমীপাৎ পলাযিষ্যন্তে|
6 yīśustēbhya imāṁ dr̥ṣṭāntakathām akathayat kintu tēna kathitakathāyāstātparyyaṁ tē nābudhyanta|
যীশুস্তেভ্য ইমাং দৃষ্টান্তকথাম্ অকথযৎ কিন্তু তেন কথিতকথাযাস্তাৎপৰ্য্যং তে নাবুধ্যন্ত|
7 atō yīśuḥ punarakathayat, yuṣmānāhaṁ yathārthataraṁ vyāharāmi, mēṣagr̥hasya dvāram ahamēva|
অতো যীশুঃ পুনৰকথযৎ, যুষ্মানাহং যথাৰ্থতৰং ৱ্যাহৰামি, মেষগৃহস্য দ্ৱাৰম্ অহমেৱ|
8 mayā na praviśya ya āgacchan tē stēnā dasyavaśca kintu mēṣāstēṣāṁ kathā nāśr̥ṇvan|
মযা ন প্ৰৱিশ্য য আগচ্ছন্ তে স্তেনা দস্যৱশ্চ কিন্তু মেষাস্তেষাং কথা নাশৃণ্ৱন্|
9 ahamēva dvārasvarūpaḥ, mayā yaḥ kaścita praviśati sa rakṣāṁ prāpsyati tathā bahirantaśca gamanāgamanē kr̥tvā caraṇasthānaṁ prāpsyati|
অহমেৱ দ্ৱাৰস্ৱৰূপঃ, মযা যঃ কশ্চিত প্ৰৱিশতি স ৰক্ষাং প্ৰাপ্স্যতি তথা বহিৰন্তশ্চ গমনাগমনে কৃৎৱা চৰণস্থানং প্ৰাপ্স্যতি|
10 yō janastēnaḥ sa kēvalaṁ stainyabadhavināśān karttumēva samāyāti kintvaham āyu rdātum arthāt bāhūlyēna tadēva dātum āgaccham|
১০যো জনস্তেনঃ স কেৱলং স্তৈন্যবধৱিনাশান্ কৰ্ত্তুমেৱ সমাযাতি কিন্ত্ৱহম্ আযু ৰ্দাতুম্ অৰ্থাৎ বাহূল্যেন তদেৱ দাতুম্ আগচ্ছম্|
11 ahamēva satyamēṣapālakō yastu satyō mēṣapālakaḥ sa mēṣārthaṁ prāṇatyāgaṁ karōti;
১১অহমেৱ সত্যমেষপালকো যস্তু সত্যো মেষপালকঃ স মেষাৰ্থং প্ৰাণত্যাগং কৰোতি;
12 kintu yō janō mēṣapālakō na, arthād yasya mēṣā nijā na bhavanti, ya ētādr̥śō vaitanikaḥ sa vr̥kam āgacchantaṁ dr̥ṣṭvā mējavrajaṁ vihāya palāyatē, tasmād vr̥kastaṁ vrajaṁ dhr̥tvā vikirati|
১২কিন্তু যো জনো মেষপালকো ন, অৰ্থাদ্ যস্য মেষা নিজা ন ভৱন্তি, য এতাদৃশো ৱৈতনিকঃ স ৱৃকম্ আগচ্ছন্তং দৃষ্ট্ৱা মেজৱ্ৰজং ৱিহায পলাযতে, তস্মাদ্ ৱৃকস্তং ৱ্ৰজং ধৃৎৱা ৱিকিৰতি|
13 vaitanikaḥ palāyatē yataḥ sa vētanārthī mēṣārthaṁ na cintayati|
১৩ৱৈতনিকঃ পলাযতে যতঃ স ৱেতনাৰ্থী মেষাৰ্থং ন চিন্তযতি|
14 ahamēva satyō mēṣapālakaḥ, pitā māṁ yathā jānāti, ahañca yathā pitaraṁ jānāmi,
১৪অহমেৱ সত্যো মেষপালকঃ, পিতা মাং যথা জানাতি, অহঞ্চ যথা পিতৰং জানামি,
15 tathā nijān mēṣānapi jānāmi, mēṣāśca māṁ jānānti, ahañca mēṣārthaṁ prāṇatyāgaṁ karōmi|
১৫তথা নিজান্ মেষানপি জানামি, মেষাশ্চ মাং জানান্তি, অহঞ্চ মেষাৰ্থং প্ৰাণত্যাগং কৰোমি|
16 aparañca ētad gr̥hīya mēṣēbhyō bhinnā api mēṣā mama santi tē sakalā ānayitavyāḥ; tē mama śabdaṁ śrōṣyanti tata ēkō vraja ēkō rakṣakō bhaviṣyati|
১৬অপৰঞ্চ এতদ্ গৃহীয মেষেভ্যো ভিন্না অপি মেষা মম সন্তি তে সকলা আনযিতৱ্যাঃ; তে মম শব্দং শ্ৰোষ্যন্তি তত একো ৱ্ৰজ একো ৰক্ষকো ভৱিষ্যতি|
17 prāṇānahaṁ tyaktvā punaḥ prāṇān grahīṣyāmi, tasmāt pitā mayi snēhaṁ karōti|
১৭প্ৰাণানহং ত্যক্ত্ৱা পুনঃ প্ৰাণান্ গ্ৰহীষ্যামি, তস্মাৎ পিতা মযি স্নেহং কৰোতি|
18 kaścijjanō mama prāṇān hantuṁ na śaknōti kintu svayaṁ tān samarpayāmi tān samarpayituṁ punargrahītuñca mama śaktirāstē bhāramimaṁ svapituḥ sakāśāt prāptōham|
১৮কশ্চিজ্জনো মম প্ৰাণান্ হন্তুং ন শক্নোতি কিন্তু স্ৱযং তান্ সমৰ্পযামি তান্ সমৰ্পযিতুং পুনৰ্গ্ৰহীতুঞ্চ মম শক্তিৰাস্তে ভাৰমিমং স্ৱপিতুঃ সকাশাৎ প্ৰাপ্তোহম্|
19 asmādupadēśāt punaśca yihūdīyānāṁ madhyē bhinnavākyatā jātā|
১৯অস্মাদুপদেশাৎ পুনশ্চ যিহূদীযানাং মধ্যে ভিন্নৱাক্যতা জাতা|
20 tatō bahavō vyāharan ēṣa bhūtagrasta unmattaśca, kuta ētasya kathāṁ śr̥ṇutha?
২০ততো বহৱো ৱ্যাহৰন্ এষ ভূতগ্ৰস্ত উন্মত্তশ্চ, কুত এতস্য কথাং শৃণুথ?
21 kēcid avadan ētasya kathā bhūtagrastasya kathāvanna bhavanti, bhūtaḥ kim andhāya cakṣuṣī dātuṁ śaknōti?
২১কেচিদ্ অৱদন্ এতস্য কথা ভূতগ্ৰস্তস্য কথাৱন্ন ভৱন্তি, ভূতঃ কিম্ অন্ধায চক্ষুষী দাতুং শক্নোতি?
22 śītakālē yirūśālami mandirōtsargaparvvaṇyupasthitē
২২শীতকালে যিৰূশালমি মন্দিৰোৎসৰ্গপৰ্ৱ্ৱণ্যুপস্থিতে
23 yīśuḥ sulēmānō niḥsārēṇa gamanāgamanē karōti,
২৩যীশুঃ সুলেমানো নিঃসাৰেণ গমনাগমনে কৰোতি,
24 ētasmin samayē yihūdīyāstaṁ vēṣṭayitvā vyāharan kati kālān asmākaṁ vicikitsāṁ sthāpayiṣyāmi? yadyabhiṣiktō bhavati tarhi tat spaṣṭaṁ vada|
২৪এতস্মিন্ সমযে যিহূদীযাস্তং ৱেষ্টযিৎৱা ৱ্যাহৰন্ কতি কালান্ অস্মাকং ৱিচিকিৎসাং স্থাপযিষ্যামি? যদ্যভিষিক্তো ভৱতি তৰ্হি তৎ স্পষ্টং ৱদ|
25 tadā yīśuḥ pratyavadad aham acakathaṁ kintu yūyaṁ na pratītha, nijapitu rnāmnā yāṁ yāṁ kriyāṁ karōmi sā kriyaiva mama sākṣisvarūpā|
২৫তদা যীশুঃ প্ৰত্যৱদদ্ অহম্ অচকথং কিন্তু যূযং ন প্ৰতীথ, নিজপিতু ৰ্নাম্না যাং যাং ক্ৰিযাং কৰোমি সা ক্ৰিযৈৱ মম সাক্ষিস্ৱৰূপা|
26 kintvahaṁ pūrvvamakathayaṁ yūyaṁ mama mēṣā na bhavatha, kāraṇādasmān na viśvasitha|
২৬কিন্ত্ৱহং পূৰ্ৱ্ৱমকথযং যূযং মম মেষা ন ভৱথ, কাৰণাদস্মান্ ন ৱিশ্ৱসিথ|
27 mama mēṣā mama śabdaṁ śr̥ṇvanti tānahaṁ jānāmi tē ca mama paścād gacchanti|
২৭মম মেষা মম শব্দং শৃণ্ৱন্তি তানহং জানামি তে চ মম পশ্চাদ্ গচ্ছন্তি|
28 ahaṁ tēbhyō'nantāyu rdadāmi, tē kadāpi na naṁkṣyanti kōpi mama karāt tān harttuṁ na śakṣyati| (aiōn g165, aiōnios g166)
২৮অহং তেভ্যোঽনন্তাযু ৰ্দদামি, তে কদাপি ন নংক্ষ্যন্তি কোপি মম কৰাৎ তান্ হৰ্ত্তুং ন শক্ষ্যতি| (aiōn g165, aiōnios g166)
29 yō mama pitā tān mahyaṁ dattavān sa sarvvasmāt mahān, kōpi mama pituḥ karāt tān harttuṁ na śakṣyati|
২৯যো মম পিতা তান্ মহ্যং দত্তৱান্ স সৰ্ৱ্ৱস্মাৎ মহান্, কোপি মম পিতুঃ কৰাৎ তান্ হৰ্ত্তুং ন শক্ষ্যতি|
30 ahaṁ pitā ca dvayōrēkatvam|
৩০অহং পিতা চ দ্ৱযোৰেকৎৱম্|
31 tatō yihūdīyāḥ punarapi taṁ hantuṁ pāṣāṇān udatōlayan|
৩১ততো যিহূদীযাঃ পুনৰপি তং হন্তুং পাষাণান্ উদতোলযন্|
32 yīśuḥ kathitavān pituḥ sakāśād bahūnyuttamakarmmāṇi yuṣmākaṁ prākāśayaṁ tēṣāṁ kasya karmmaṇaḥ kāraṇān māṁ pāṣāṇairāhantum udyatāḥ stha?
৩২যীশুঃ কথিতৱান্ পিতুঃ সকাশাদ্ বহূন্যুত্তমকৰ্ম্মাণি যুষ্মাকং প্ৰাকাশযং তেষাং কস্য কৰ্ম্মণঃ কাৰণান্ মাং পাষাণৈৰাহন্তুম্ উদ্যতাঃ স্থ?
33 yihūdīyāḥ pratyavadan praśastakarmmahētō rna kintu tvaṁ mānuṣaḥ svamīśvaram uktvēśvaraṁ nindasi kāraṇādasmāt tvāṁ pāṣāṇairhanmaḥ|
৩৩যিহূদীযাঃ প্ৰত্যৱদন্ প্ৰশস্তকৰ্ম্মহেতো ৰ্ন কিন্তু ৎৱং মানুষঃ স্ৱমীশ্ৱৰম্ উক্ত্ৱেশ্ৱৰং নিন্দসি কাৰণাদস্মাৎ ৎৱাং পাষাণৈৰ্হন্মঃ|
34 tadā yīśuḥ pratyuktavān mayā kathitaṁ yūyam īśvarā ētadvacanaṁ yuṣmākaṁ śāstrē likhitaṁ nāsti kiṁ?
৩৪তদা যীশুঃ প্ৰত্যুক্তৱান্ মযা কথিতং যূযম্ ঈশ্ৱৰা এতদ্ৱচনং যুষ্মাকং শাস্ত্ৰে লিখিতং নাস্তি কিং?
35 tasmād yēṣām uddēśē īśvarasya kathā kathitā tē yadīśvaragaṇā ucyantē dharmmagranthasyāpyanyathā bhavituṁ na śakyaṁ,
৩৫তস্মাদ্ যেষাম্ উদ্দেশে ঈশ্ৱৰস্য কথা কথিতা তে যদীশ্ৱৰগণা উচ্যন্তে ধৰ্ম্মগ্ৰন্থস্যাপ্যন্যথা ভৱিতুং ন শক্যং,
36 tarhyāham īśvarasya putra iti vākyasya kathanāt yūyaṁ pitrābhiṣiktaṁ jagati prēritañca pumāṁsaṁ katham īśvaranindakaṁ vādaya?
৩৬তৰ্হ্যাহম্ ঈশ্ৱৰস্য পুত্ৰ ইতি ৱাক্যস্য কথনাৎ যূযং পিত্ৰাভিষিক্তং জগতি প্ৰেৰিতঞ্চ পুমাংসং কথম্ ঈশ্ৱৰনিন্দকং ৱাদয?
37 yadyahaṁ pituḥ karmma na karōmi tarhi māṁ na pratīta;
৩৭যদ্যহং পিতুঃ কৰ্ম্ম ন কৰোমি তৰ্হি মাং ন প্ৰতীত;
38 kintu yadi karōmi tarhi mayi yuṣmābhiḥ pratyayē na kr̥tē'pi kāryyē pratyayaḥ kriyatāṁ, tatō mayi pitāstīti pitaryyaham asmīti ca kṣātvā viśvasiṣyatha|
৩৮কিন্তু যদি কৰোমি তৰ্হি মযি যুষ্মাভিঃ প্ৰত্যযে ন কৃতেঽপি কাৰ্য্যে প্ৰত্যযঃ ক্ৰিযতাং, ততো মযি পিতাস্তীতি পিতৰ্য্যহম্ অস্মীতি চ ক্ষাৎৱা ৱিশ্ৱসিষ্যথ|
39 tadā tē punarapi taṁ dharttum acēṣṭanta kintu sa tēṣāṁ karēbhyō nistīryya
৩৯তদা তে পুনৰপি তং ধৰ্ত্তুম্ অচেষ্টন্ত কিন্তু স তেষাং কৰেভ্যো নিস্তীৰ্য্য
40 puna ryarddan adyāstaṭē yatra purvvaṁ yōhan amajjayat tatrāgatya nyavasat|
৪০পুন ৰ্যৰ্দ্দন্ অদ্যাস্তটে যত্ৰ পুৰ্ৱ্ৱং যোহন্ অমজ্জযৎ তত্ৰাগত্য ন্যৱসৎ|
41 tatō bahavō lōkāstatsamīpam āgatya vyāharan yōhan kimapyāścaryyaṁ karmma nākarōt kintvasmin manuṣyē yā yaḥ kathā akathayat tāḥ sarvvāḥ satyāḥ;
৪১ততো বহৱো লোকাস্তৎসমীপম্ আগত্য ৱ্যাহৰন্ যোহন্ কিমপ্যাশ্চৰ্য্যং কৰ্ম্ম নাকৰোৎ কিন্ত্ৱস্মিন্ মনুষ্যে যা যঃ কথা অকথযৎ তাঃ সৰ্ৱ্ৱাঃ সত্যাঃ;
42 tatra ca bahavō lōkāstasmin vyaśvasan|
৪২তত্ৰ চ বহৱো লোকাস্তস্মিন্ ৱ্যশ্ৱসন্|

< yōhanaḥ 10 >