< prēritāḥ 20 >

1 itthaṁ kalahē nivr̥ttē sati paulaḥ śiṣyagaṇam āhūya visarjanaṁ prāpya mākidaniyādēśaṁ prasthitavān|
ইত্থং কলহে নিৱৃত্তে সতি পৌলঃ শিষ্যগণম্ আহূয ৱিসৰ্জনং প্ৰাপ্য মাকিদনিযাদেশং প্ৰস্থিতৱান্|
2 tēna sthānēna gacchan taddēśīyān śiṣyān bahūpadiśya yūnānīyadēśam upasthitavān|
তেন স্থানেন গচ্ছন্ তদ্দেশীযান্ শিষ্যান্ বহূপদিশ্য যূনানীযদেশম্ উপস্থিতৱান্|
3 tatra māsatrayaṁ sthitvā tasmāt suriyādēśaṁ yātum udyataḥ, kintu yihūdīyāstaṁ hantuṁ guptā atiṣṭhan tasmāt sa punarapi mākidaniyāmārgēṇa pratyāgantuṁ matiṁ kr̥tavān|
তত্ৰ মাসত্ৰযং স্থিৎৱা তস্মাৎ সুৰিযাদেশং যাতুম্ উদ্যতঃ, কিন্তু যিহূদীযাস্তং হন্তুং গুপ্তা অতিষ্ঠন্ তস্মাৎ স পুনৰপি মাকিদনিযামাৰ্গেণ প্ৰত্যাগন্তুং মতিং কৃতৱান্|
4 birayānagarīyasōpātraḥ thiṣalanīkīyāristārkhasikundau darbbōnagarīyagāyatīmathiyau āśiyādēśīyatukhikatraphimau ca tēna sārddhaṁ āśiyādēśaṁ yāvad gatavantaḥ|
বিৰযানগৰীযসোপাত্ৰঃ থিষলনীকীযাৰিস্তাৰ্খসিকুন্দৌ দৰ্ব্বোনগৰীযগাযতীমথিযৌ আশিযাদেশীযতুখিকত্ৰফিমৌ চ তেন সাৰ্দ্ধং আশিযাদেশং যাৱদ্ গতৱন্তঃ|
5 ētē sarvvē 'grasarāḥ santō 'smān apēkṣya trōyānagarē sthitavantaḥ|
এতে সৰ্ৱ্ৱে ঽগ্ৰসৰাঃ সন্তো ঽস্মান্ অপেক্ষ্য ত্ৰোযানগৰে স্থিতৱন্তঃ|
6 kiṇvaśūnyapūpōtsavadinē ca gatē sati vayaṁ philipīnagarāt tōyapathēna gatvā pañcabhi rdinaistrōyānagaram upasthāya tatra saptadinānyavātiṣṭhāma|
কিণ্ৱশূন্যপূপোৎসৱদিনে চ গতে সতি ৱযং ফিলিপীনগৰাৎ তোযপথেন গৎৱা পঞ্চভি ৰ্দিনৈস্ত্ৰোযানগৰম্ উপস্থায তত্ৰ সপ্তদিনান্যৱাতিষ্ঠাম|
7 saptāhasya prathamadinē pūpān bhaṁktu śiṣyēṣu militēṣu paulaḥ paradinē tasmāt prasthātum udyataḥ san tadahni prāyēṇa kṣapāyā yāmadvayaṁ yāvat śiṣyēbhyō dharmmakathām akathayat|
সপ্তাহস্য প্ৰথমদিনে পূপান্ ভংক্তু শিষ্যেষু মিলিতেষু পৌলঃ পৰদিনে তস্মাৎ প্ৰস্থাতুম্ উদ্যতঃ সন্ তদহ্নি প্ৰাযেণ ক্ষপাযা যামদ্ৱযং যাৱৎ শিষ্যেভ্যো ধৰ্ম্মকথাম্ অকথযৎ|
8 uparisthē yasmin prakōṣṭhē sabhāṁ kr̥tvāsan tatra bahavaḥ pradīpāḥ prājvalan|
উপৰিস্থে যস্মিন্ প্ৰকোষ্ঠে সভাং কৃৎৱাসন্ তত্ৰ বহৱঃ প্ৰদীপাঃ প্ৰাজ্ৱলন্|
9 utukhanāmā kaścana yuvā ca vātāyana upaviśan ghōrataranidrāgrastō 'bhūt tadā paulēna bahukṣaṇaṁ kathāyāṁ pracāritāyāṁ nidrāmagnaḥ sa tasmād uparisthatr̥tīyaprakōṣṭhād apatat, tatō lōkāstaṁ mr̥takalpaṁ dhr̥tvōdatōlayan|
উতুখনামা কশ্চন যুৱা চ ৱাতাযন উপৱিশন্ ঘোৰতৰনিদ্ৰাগ্ৰস্তো ঽভূৎ তদা পৌলেন বহুক্ষণং কথাযাং প্ৰচাৰিতাযাং নিদ্ৰামগ্নঃ স তস্মাদ্ উপৰিস্থতৃতীযপ্ৰকোষ্ঠাদ্ অপতৎ, ততো লোকাস্তং মৃতকল্পং ধৃৎৱোদতোলযন্|
10 tataḥ paulō'varuhya tasya gātrē patitvā taṁ krōḍē nidhāya kathitavān, yūyaṁ vyākulā mā bhūta nāyaṁ prāṇai rviyuktaḥ|
১০ততঃ পৌলোঽৱৰুহ্য তস্য গাত্ৰে পতিৎৱা তং ক্ৰোডে নিধায কথিতৱান্, যূযং ৱ্যাকুলা মা ভূত নাযং প্ৰাণৈ ৰ্ৱিযুক্তঃ|
11 paścāt sa punaścōpari gatvā pūpān bhaṁktvā prabhātaṁ yāvat kathōpakathanē kr̥tvā prasthitavān|
১১পশ্চাৎ স পুনশ্চোপৰি গৎৱা পূপান্ ভংক্ত্ৱা প্ৰভাতং যাৱৎ কথোপকথনে কৃৎৱা প্ৰস্থিতৱান্|
12 tē ca taṁ jīvantaṁ yuvānaṁ gr̥hītvā gatvā paramāpyāyitā jātāḥ|
১২তে চ তং জীৱন্তং যুৱানং গৃহীৎৱা গৎৱা পৰমাপ্যাযিতা জাতাঃ|
13 anantaraṁ vayaṁ pōtēnāgrasarā bhūtvāsmanagaram uttīryya paulaṁ grahītuṁ matim akurmma yataḥ sa tatra padbhyāṁ vrajituṁ matiṁ kr̥tvēti nirūpitavān|
১৩অনন্তৰং ৱযং পোতেনাগ্ৰসৰা ভূৎৱাস্মনগৰম্ উত্তীৰ্য্য পৌলং গ্ৰহীতুং মতিম্ অকুৰ্ম্ম যতঃ স তত্ৰ পদ্ভ্যাং ৱ্ৰজিতুং মতিং কৃৎৱেতি নিৰূপিতৱান্|
14 tasmāt tatrāsmābhiḥ sārddhaṁ tasmin militē sati vayaṁ taṁ nītvā mitulīnyupadvīpaṁ prāptavantaḥ|
১৪তস্মাৎ তত্ৰাস্মাভিঃ সাৰ্দ্ধং তস্মিন্ মিলিতে সতি ৱযং তং নীৎৱা মিতুলীন্যুপদ্ৱীপং প্ৰাপ্তৱন্তঃ|
15 tasmāt pōtaṁ mōcayitvā parē'hani khīyōpadvīpasya sammukhaṁ labdhavantastasmād ēkēnāhnā sāmōpadvīpaṁ gatvā pōtaṁ lāgayitvā trōgulliyē sthitvā parasmin divasē milītanagaram upātiṣṭhāma|
১৫তস্মাৎ পোতং মোচযিৎৱা পৰেঽহনি খীযোপদ্ৱীপস্য সম্মুখং লব্ধৱন্তস্তস্মাদ্ একেনাহ্না সামোপদ্ৱীপং গৎৱা পোতং লাগযিৎৱা ত্ৰোগুল্লিযে স্থিৎৱা পৰস্মিন্ দিৱসে মিলীতনগৰম্ উপাতিষ্ঠাম|
16 yataḥ paula āśiyādēśē kālaṁ yāpayitum nābhilaṣan iphiṣanagaraṁ tyaktvā yātuṁ mantraṇāṁ sthirīkr̥tavān; yasmād yadi sādhyaṁ bhavati tarhi nistārōtsavasya pañcāśattamadinē sa yirūśālamyupasthātuṁ matiṁ kr̥tavān|
১৬যতঃ পৌল আশিযাদেশে কালং যাপযিতুম্ নাভিলষন্ ইফিষনগৰং ত্যক্ত্ৱা যাতুং মন্ত্ৰণাং স্থিৰীকৃতৱান্; যস্মাদ্ যদি সাধ্যং ভৱতি তৰ্হি নিস্তাৰোৎসৱস্য পঞ্চাশত্তমদিনে স যিৰূশালম্যুপস্থাতুং মতিং কৃতৱান্|
17 paulō milītād iphiṣaṁ prati lōkaṁ prahitya samājasya prācīnān āhūyānītavān|
১৭পৌলো মিলীতাদ্ ইফিষং প্ৰতি লোকং প্ৰহিত্য সমাজস্য প্ৰাচীনান্ আহূযানীতৱান্|
18 tēṣu tasya samīpam upasthitēṣu sa tēbhya imāṁ kathāṁ kathitavān, aham āśiyādēśē prathamāgamanam ārabhyādya yāvad yuṣmākaṁ sannidhau sthitvā sarvvasamayē yathācaritavān tad yūyaṁ jānītha;
১৮তেষু তস্য সমীপম্ উপস্থিতেষু স তেভ্য ইমাং কথাং কথিতৱান্, অহম্ আশিযাদেশে প্ৰথমাগমনম্ আৰভ্যাদ্য যাৱদ্ যুষ্মাকং সন্নিধৌ স্থিৎৱা সৰ্ৱ্ৱসমযে যথাচৰিতৱান্ তদ্ যূযং জানীথ;
19 phalataḥ sarvvathā namramanāḥ san bahuśrupātēna yihudīyānām kumantraṇājātanānāparīkṣābhiḥ prabhōḥ sēvāmakaravaṁ|
১৯ফলতঃ সৰ্ৱ্ৱথা নম্ৰমনাঃ সন্ বহুশ্ৰুপাতেন যিহুদীযানাম্ কুমন্ত্ৰণাজাতনানাপৰীক্ষাভিঃ প্ৰভোঃ সেৱামকৰৱং|
20 kāmapi hitakathāṁ na gōpāyitavān tāṁ pracāryya saprakāśaṁ gr̥hē gr̥hē samupadiśyēśvaraṁ prati manaḥ parāvarttanīyaṁ prabhau yīśukhrīṣṭē viśvasanīyaṁ
২০কামপি হিতকথাং ন গোপাযিতৱান্ তাং প্ৰচাৰ্য্য সপ্ৰকাশং গৃহে গৃহে সমুপদিশ্যেশ্ৱৰং প্ৰতি মনঃ পৰাৱৰ্ত্তনীযং প্ৰভৌ যীশুখ্ৰীষ্টে ৱিশ্ৱসনীযং
21 yihūdīyānām anyadēśīyalōkānāñca samīpa ētādr̥śaṁ sākṣyaṁ dadāmi|
২১যিহূদীযানাম্ অন্যদেশীযলোকানাঞ্চ সমীপ এতাদৃশং সাক্ষ্যং দদামি|
22 paśyata sāmpratam ātmanākr̥ṣṭaḥ san yirūśālamnagarē yātrāṁ karōmi, tatra māmprati yadyad ghaṭiṣyatē tānyahaṁ na jānāmi;
২২পশ্যত সাম্প্ৰতম্ আত্মনাকৃষ্টঃ সন্ যিৰূশালম্নগৰে যাত্ৰাং কৰোমি, তত্ৰ মাম্প্ৰতি যদ্যদ্ ঘটিষ্যতে তান্যহং ন জানামি;
23 kintu mayā bandhanaṁ klēśaśca bhōktavya iti pavitra ātmā nagarē nagarē pramāṇaṁ dadāti|
২৩কিন্তু মযা বন্ধনং ক্লেশশ্চ ভোক্তৱ্য ইতি পৱিত্ৰ আত্মা নগৰে নগৰে প্ৰমাণং দদাতি|
24 tathāpi taṁ klēśamahaṁ tr̥ṇāya na manyē; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabhō ryīśōḥ sakāśāda yasyāḥ sēvāyāḥ bhāraṁ prāpnavaṁ tāṁ sēvāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituñca nijaprāṇānapi priyān na manyē|
২৪তথাপি তং ক্লেশমহং তৃণায ন মন্যে; ঈশ্ৱৰস্যানুগ্ৰহৱিষযকস্য সুসংৱাদস্য প্ৰমাণং দাতুং, প্ৰভো ৰ্যীশোঃ সকাশাদ যস্যাঃ সেৱাযাঃ ভাৰং প্ৰাপ্নৱং তাং সেৱাং সাধযিতুং সানন্দং স্ৱমাৰ্গং সমাপযিতুঞ্চ নিজপ্ৰাণানপি প্ৰিযান্ ন মন্যে|
25 adhunā paśyata yēṣāṁ samīpē'ham īśvarīyarājyasya susaṁvādaṁ pracāryya bhramaṇaṁ kr̥tavān ētādr̥śā yūyaṁ mama vadanaṁ puna rdraṣṭuṁ na prāpsyatha ētadapyahaṁ jānāmi|
২৫অধুনা পশ্যত যেষাং সমীপেঽহম্ ঈশ্ৱৰীযৰাজ্যস্য সুসংৱাদং প্ৰচাৰ্য্য ভ্ৰমণং কৃতৱান্ এতাদৃশা যূযং মম ৱদনং পুন ৰ্দ্ৰষ্টুং ন প্ৰাপ্স্যথ এতদপ্যহং জানামি|
26 yuṣmabhyam aham īśvarasya sarvvān ādēśān prakāśayituṁ na nyavarttē|
২৬যুষ্মভ্যম্ অহম্ ঈশ্ৱৰস্য সৰ্ৱ্ৱান্ আদেশান্ প্ৰকাশযিতুং ন ন্যৱৰ্ত্তে|
27 ahaṁ sarvvēṣāṁ lōkānāṁ raktapātadōṣād yannirdōṣa āsē tasyādya yuṣmān sākṣiṇaḥ karōmi|
২৭অহং সৰ্ৱ্ৱেষাং লোকানাং ৰক্তপাতদোষাদ্ যন্নিৰ্দোষ আসে তস্যাদ্য যুষ্মান্ সাক্ষিণঃ কৰোমি|
28 yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata,
২৮যূযং স্ৱেষু তথা যস্য ৱ্ৰজস্যাধ্যক্ষন্ আত্মা যুষ্মান্ ৱিধায ন্যযুঙ্ক্ত তৎসৰ্ৱ্ৱস্মিন্ সাৱধানা ভৱত, য সমাজঞ্চ প্ৰভু ৰ্নিজৰক্তমূল্যেন ক্ৰীতৱান তম্ অৱত,
29 yatō mayā gamanē kr̥taēva durjayā vr̥kā yuṣmākaṁ madhyaṁ praviśya vrajaṁ prati nirdayatām ācariṣyanti,
২৯যতো মযা গমনে কৃতএৱ দুৰ্জযা ৱৃকা যুষ্মাকং মধ্যং প্ৰৱিশ্য ৱ্ৰজং প্ৰতি নিৰ্দযতাম্ আচৰিষ্যন্তি,
30 yuṣmākamēva madhyādapi lōkā utthāya śiṣyagaṇam apahantuṁ viparītam upadēkṣyantītyahaṁ jānāmi|
৩০যুষ্মাকমেৱ মধ্যাদপি লোকা উত্থায শিষ্যগণম্ অপহন্তুং ৱিপৰীতম্ উপদেক্ষ্যন্তীত্যহং জানামি|
31 iti hētō ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bōdhayituṁ na nyavarttē tadapi smarata|
৩১ইতি হেতো ৰ্যূযং সচৈতন্যাঃ সন্তস্তিষ্টত, অহঞ্চ সাশ্ৰুপাতঃ সন্ ৱৎসৰত্ৰযং যাৱদ্ দিৱানিশং প্ৰতিজনং বোধযিতুং ন ন্যৱৰ্ত্তে তদপি স্মৰত|
32 idānīṁ hē bhrātarō yuṣmākaṁ niṣṭhāṁ janayituṁ pavitrīkr̥talōkānāṁ madhyē'dhikārañca dātuṁ samarthō ya īśvarastasyānugrahasya yō vādaśca tayōrubhayō ryuṣmān samārpayam|
৩২ইদানীং হে ভ্ৰাতৰো যুষ্মাকং নিষ্ঠাং জনযিতুং পৱিত্ৰীকৃতলোকানাং মধ্যেঽধিকাৰঞ্চ দাতুং সমৰ্থো য ঈশ্ৱৰস্তস্যানুগ্ৰহস্য যো ৱাদশ্চ তযোৰুভযো ৰ্যুষ্মান্ সমাৰ্পযম্|
33 kasyāpi svarṇaṁ rūpyaṁ vastraṁ vā prati mayā lōbhō na kr̥taḥ|
৩৩কস্যাপি স্ৱৰ্ণং ৰূপ্যং ৱস্ত্ৰং ৱা প্ৰতি মযা লোভো ন কৃতঃ|
34 kintu mama matsahacaralōkānāñcāvaśyakavyayāya madīyamidaṁ karadvayam aśrāmyad ētad yūyaṁ jānītha|
৩৪কিন্তু মম মৎসহচৰলোকানাঞ্চাৱশ্যকৱ্যযায মদীযমিদং কৰদ্ৱযম্ অশ্ৰাম্যদ্ এতদ্ যূযং জানীথ|
35 anēna prakārēṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralōkānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam ētatsarvvaṁ yuṣmānaham upadiṣṭavān|
৩৫অনেন প্ৰকাৰেণ গ্ৰহণদ্ দানং ভদ্ৰমিতি যদ্ৱাক্যং প্ৰভু ৰ্যীশুঃ কথিতৱান্ তৎ স্মৰ্ত্তুং দৰিদ্ৰলোকানামুপকাৰাৰ্থং শ্ৰমং কৰ্ত্তুঞ্চ যুষ্মাকম্ উচিতম্ এতৎসৰ্ৱ্ৱং যুষ্মানহম্ উপদিষ্টৱান্|
36 ētāṁ kathāṁ kathayitvā sa jānunī pātayitvā sarvaiḥ saha prārthayata|
৩৬এতাং কথাং কথযিৎৱা স জানুনী পাতযিৎৱা সৰ্ৱৈঃ সহ প্ৰাৰ্থযত|
37 tēna tē krandrantaḥ
৩৭তেন তে ক্ৰন্দ্ৰন্তঃ
38 puna rmama mukhaṁ na drakṣyatha viśēṣata ēṣā yā kathā tēnākathi tatkāraṇāt śōkaṁ vilāpañca kr̥tvā kaṇṭhaṁ dhr̥tvā cumbitavantaḥ| paścāt tē taṁ pōtaṁ nītavantaḥ|
৩৮পুন ৰ্মম মুখং ন দ্ৰক্ষ্যথ ৱিশেষত এষা যা কথা তেনাকথি তৎকাৰণাৎ শোকং ৱিলাপঞ্চ কৃৎৱা কণ্ঠং ধৃৎৱা চুম্বিতৱন্তঃ| পশ্চাৎ তে তং পোতং নীতৱন্তঃ|

< prēritāḥ 20 >