< mathiḥ 13 >
1 aparañca tasmin dine yīśuḥ sadmano gatvā saritpate rodhasi samupaviveśa|
⸀Ἐντῇ ἡμέρᾳ ἐκείνῃ ἐξελθὼν ὁ Ἰησοῦς ⸀τῆςοἰκίας ἐκάθητο παρὰ τὴν θάλασσαν·
2 tatra tatsannidhau bahujanānāṁ nivahopasthiteḥ sa taraṇimāruhya samupāviśat, tena mānavā rodhasi sthitavantaḥ|
καὶ συνήχθησαν πρὸς αὐτὸν ὄχλοι πολλοί, ὥστε αὐτὸν ⸀εἰςπλοῖον ἐμβάντα καθῆσθαι, καὶ πᾶς ὁ ὄχλος ἐπὶ τὸν αἰγιαλὸν εἱστήκει.
3 tadānīṁ sa dṛṣṭāntaistān itthaṁ bahuśa upadiṣṭavān| paśyata, kaścit kṛṣīvalo bījāni vaptuṁ bahirjagāma,
καὶ ἐλάλησεν αὐτοῖς πολλὰ ἐν παραβολαῖς λέγων· Ἰδοὺ ἐξῆλθεν ὁ σπείρων τοῦ σπείρειν.
4 tasya vapanakāle katipayabījeṣu mārgapārśve patiteṣu vihagāstāni bhakṣitavantaḥ|
καὶ ἐν τῷ σπείρειν αὐτὸν ἃ μὲν ἔπεσεν παρὰ τὴν ὁδόν, καὶ ⸂ἐλθόντα τὰ πετεινὰ κατέφαγεν αὐτά.
5 aparaṁ katipayabījeṣu stokamṛdyuktapāṣāṇe patiteṣu mṛdalpatvāt tatkṣaṇāt tānyaṅkuritāni,
ἄλλα δὲ ἔπεσεν ἐπὶ τὰ πετρώδη ὅπου οὐκ εἶχεν γῆν πολλήν, καὶ εὐθέως ἐξανέτειλεν διὰ τὸ μὴ ἔχειν βάθος γῆς,
6 kintu ravāvudite dagdhāni teṣāṁ mūlāpraviṣṭatvāt śuṣkatāṁ gatāni ca|
ἡλίου δὲ ἀνατείλαντος ἐκαυματίσθη καὶ διὰ τὸ μὴ ἔχειν ῥίζαν ἐξηράνθη.
7 aparaṁ katipayabījeṣu kaṇṭakānāṁ madhye patiteṣu kaṇṭakānyedhitvā tāni jagrasuḥ|
ἄλλα δὲ ἔπεσεν ἐπὶ τὰς ἀκάνθας, καὶ ἀνέβησαν αἱ ἄκανθαι καὶ ⸀ἔπνιξαναὐτά.
8 aparañca katipayabījāni urvvarāyāṁ patitāni; teṣāṁ madhye kānicit śataguṇāni kānicit ṣaṣṭiguṇāni kānicit triṁśaguṁṇāni phalāni phalitavanti|
ἄλλα δὲ ἔπεσεν ἐπὶ τὴν γῆν τὴν καλὴν καὶ ἐδίδου καρπόν, ὃ μὲν ἑκατὸν ὃ δὲ ἑξήκοντα ὃ δὲ τριάκοντα.
9 śrotuṁ yasya śrutī āsāte sa śṛṇuyāt|
ὁ ἔχων ⸀ὦταἀκουέτω.
10 anantaraṁ śiṣyairāgatya so'pṛcchyata, bhavatā tebhyaḥ kuto dṛṣṭāntakathā kathyate?
Καὶ προσελθόντες οἱ μαθηταὶ εἶπαν αὐτῷ· Διὰ τί ἐν παραβολαῖς λαλεῖς αὐτοῖς;
11 tataḥ sa pratyavadat, svargarājyasya nigūḍhāṁ kathāṁ vedituṁ yuṣmabhyaṁ sāmarthyamadāyi, kintu tebhyo nādāyi|
ὁ δὲ ἀποκριθεὶς εἶπεν ⸀αὐτοῖς Ὅτι ὑμῖν δέδοται γνῶναι τὰ μυστήρια τῆς βασιλείας τῶν οὐρανῶν, ἐκείνοις δὲ οὐ δέδοται.
12 yasmād yasyāntike varddhate, tasmāyeva dāyiṣyate, tasmāt tasya bāhulyaṁ bhaviṣyati, kintu yasyāntike na varddhate, tasya yat kiñcanāste, tadapi tasmād ādāyiṣyate|
ὅστις γὰρ ἔχει, δοθήσεται αὐτῷ καὶ περισσευθήσεται· ὅστις δὲ οὐκ ἔχει, καὶ ὃ ἔχει ἀρθήσεται ἀπʼ αὐτοῦ.
13 te paśyantopi na paśyanti, śṛṇvantopi na śṛṇvanti, budhyamānā api na budhyante ca, tasmāt tebhyo dṛṣṭāntakathā kathyate|
διὰ τοῦτο ἐν παραβολαῖς αὐτοῖς λαλῶ, ὅτι βλέποντες οὐ βλέπουσιν καὶ ἀκούοντες οὐκ ἀκούουσιν οὐδὲ συνίουσιν·
14 yathā karṇaiḥ śroṣyatha yūyaṁ vai kintu yūyaṁ na bhotsyatha| netrairdrakṣyatha yūyañca parijñātuṁ na śakṣyatha| te mānuṣā yathā naiva paripaśyanti locanaiḥ| karṇai ryathā na śṛṇvanti na budhyante ca mānasaiḥ| vyāvarttiteṣu citteṣu kāle kutrāpi tairjanaiḥ| mattaste manujāḥ svasthā yathā naiva bhavanti ca| tathā teṣāṁ manuṣyāṇāṁ kriyante sthūlabuddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dṛśaḥ|
καὶ ἀναπληροῦται αὐτοῖς ἡ προφητεία Ἠσαΐου ἡ λέγουσα· Ἀκοῇ ἀκούσετε καὶ οὐ μὴ συνῆτε, καὶ βλέποντες βλέψετε καὶ οὐ μὴ ἴδητε.
15 yadetāni vacanāni yiśayiyabhaviṣyadvādinā proktāni teṣu tāni phalanti|
ἐπαχύνθη γὰρ ἡ καρδία τοῦ λαοῦ τούτου, καὶ τοῖς ὠσὶν βαρέως ἤκουσαν, καὶ τοὺς ὀφθαλμοὺς αὐτῶν ἐκάμμυσαν· μήποτε ἴδωσιν τοῖς ὀφθαλμοῖς καὶ τοῖς ὠσὶν ἀκούσωσιν καὶ τῇ καρδίᾳ συνῶσιν καὶ ἐπιστρέψωσιν, καὶ ἰάσομαι αὐτούς.
16 kintu yuṣmākaṁ nayanāni dhanyāni, yasmāt tāni vīkṣante; dhanyāśca yuṣmākaṁ śabdagrahāḥ, yasmāt tairākarṇyate|
ὑμῶν δὲ μακάριοι οἱ ὀφθαλμοὶ ὅτι βλέπουσιν, καὶ τὰ ὦτα ὑμῶν ὅτι ⸀ἀκούουσιν
17 mayā yūyaṁ tathyaṁ vacāmi yuṣmābhi ryadyad vīkṣyate, tad bahavo bhaviṣyadvādino dhārmmikāśca mānavā didṛkṣantopi draṣṭuṁ nālabhanta, punaśca yūyaṁ yadyat śṛṇutha, tat te śuśrūṣamāṇā api śrotuṁ nālabhanta|
ἀμὴν γὰρ λέγω ὑμῖν ὅτι πολλοὶ προφῆται καὶ δίκαιοι ἐπεθύμησαν ἰδεῖν ἃ βλέπετε καὶ οὐκ εἶδαν, καὶ ἀκοῦσαι ἃ ἀκούετε καὶ οὐκ ἤκουσαν.
18 kṛṣīvalīyadṛṣṭāntasyārthaṁ śṛṇuta|
Ὑμεῖς οὖν ἀκούσατε τὴν παραβολὴν τοῦ ⸀σπείραντος
19 mārgapārśve bījānyuptāni tasyārtha eṣaḥ, yadā kaścit rājyasya kathāṁ niśamya na budhyate, tadā pāpātmāgatya tadīyamanasa uptāṁ kathāṁ haran nayati|
παντὸς ἀκούοντος τὸν λόγον τῆς βασιλείας καὶ μὴ συνιέντος, ἔρχεται ὁ πονηρὸς καὶ ἁρπάζει τὸ ἐσπαρμένον ἐν τῇ καρδίᾳ αὐτοῦ· οὗτός ἐστιν ὁ παρὰ τὴν ὁδὸν σπαρείς.
20 aparaṁ pāṣāṇasthale bījānyuptāni tasyārtha eṣaḥ; kaścit kathāṁ śrutvaiva harṣacittena gṛhlāti,
ὁ δὲ ἐπὶ τὰ πετρώδη σπαρείς, οὗτός ἐστιν ὁ τὸν λόγον ἀκούων καὶ εὐθὺς μετὰ χαρᾶς λαμβάνων αὐτόν,
21 kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kopi klestāḍanā vā cet jāyate, tarhi sa tatkṣaṇād vighnameti|
οὐκ ἔχει δὲ ῥίζαν ἐν ἑαυτῷ ἀλλὰ πρόσκαιρός ἐστιν, γενομένης δὲ θλίψεως ἢ διωγμοῦ διὰ τὸν λόγον εὐθὺς σκανδαλίζεται.
22 aparaṁ kaṇṭakānāṁ madhye bījānyuptāni tadartha eṣaḥ; kenacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyate, tena sā mā viphalā bhavati| (aiōn )
ὁ δὲ εἰς τὰς ἀκάνθας σπαρείς, οὗτός ἐστιν ὁ τὸν λόγον ἀκούων, καὶ ἡ μέριμνα τοῦ αἰῶνος ⸀τούτουκαὶ ἡ ἀπάτη τοῦ πλούτου συμπνίγει τὸν λόγον, καὶ ἄκαρπος γίνεται. (aiōn )
23 aparam urvvarāyāṁ bījānyuptāni tadartha eṣaḥ; ye tāṁ kathāṁ śrutvā vudhyante, te phalitāḥ santaḥ kecit śataguṇāni kecita ṣaṣṭiguṇāni kecicca triṁśadguṇāni phalāni janayanti|
ὁ δὲ ἐπὶ τὴν ⸂καλὴν γῆν σπαρείς, οὗτός ἐστιν ὁ τὸν λόγον ἀκούων καὶ ⸀συνιείς ὃς δὴ καρποφορεῖ καὶ ποιεῖ ὃ μὲν ἑκατὸν ὃ δὲ ἑξήκοντα ὃ δὲ τριάκοντα.
24 anantaraṁ soparāmekāṁ dṛṣṭāntakathāmupasthāpya tebhyaḥ kathayāmāsa; svargīyarājyaṁ tādṛśena kenacid gṛhasthenopamīyate, yena svīyakṣetre praśastabījānyaupyanta|
Ἄλλην παραβολὴν παρέθηκεν αὐτοῖς λέγων· Ὡμοιώθη ἡ βασιλεία τῶν οὐρανῶν ἀνθρώπῳ ⸀σπείραντικαλὸν σπέρμα ἐν τῷ ἀγρῷ αὐτοῦ.
25 kintu kṣaṇadāyāṁ sakalalokeṣu supteṣu tasya ripurāgatya teṣāṁ godhūmabījānāṁ madhye vanyayavamabījānyuptvā vavrāja|
ἐν δὲ τῷ καθεύδειν τοὺς ἀνθρώπους ἦλθεν αὐτοῦ ὁ ἐχθρὸς καὶ ⸀ἐπέσπειρενζιζάνια ἀνὰ μέσον τοῦ σίτου καὶ ἀπῆλθεν.
26 tato yadā bījebhyo'ṅkarā jāyamānāḥ kaṇiśāni ghṛtavantaḥ; tadā vanyayavasānyapi dṛśyamānānyabhavan|
ὅτε δὲ ἐβλάστησεν ὁ χόρτος καὶ καρπὸν ἐποίησεν, τότε ἐφάνη καὶ τὰ ζιζάνια.
27 tato gṛhasthasya dāseyā āgamya tasmai kathayāñcakruḥ, he maheccha, bhavatā kiṁ kṣetre bhadrabījāni naupyanta? tathātve vanyayavasāni kṛta āyan?
προσελθόντες δὲ οἱ δοῦλοι τοῦ οἰκοδεσπότου εἶπον αὐτῷ· Κύριε, οὐχὶ καλὸν σπέρμα ⸀ἔσπειραςἐν τῷ σῷ ἀγρῷ; πόθεν οὖν ἔχει ζιζάνια;
28 tadānīṁ tena te pratigaditāḥ, kenacit ripuṇā karmmadamakāri| dāseyāḥ kathayāmāsuḥ, vayaṁ gatvā tānyutpāyya kṣipāmo bhavataḥ kīdṛśīcchā jāyate?
ὁ δὲ ἔφη αὐτοῖς· Ἐχθρὸς ἄνθρωπος τοῦτο ἐποίησεν. οἱ δὲ ⸂δοῦλοι αὐτῷ λέγουσιν· Θέλεις οὖν ἀπελθόντες ⸀συλλέξωμεναὐτά;
29 tenāvādi, nahi, śaṅke'haṁ vanyayavasotpāṭanakāle yuṣmābhistaiḥ sākaṁ godhūmā apyutpāṭiṣyante|
ὁ δέ ⸀φησιν Οὔ, μήποτε συλλέγοντες τὰ ζιζάνια ἐκριζώσητε ἅμα αὐτοῖς τὸν σῖτον·
30 ataḥ śsyakarttanakālaṁ yāvad ubhayānyapi saha varddhantāṁ, paścāt karttanakāle karttakān vakṣyāmi, yūyamādau vanyayavasāni saṁgṛhya dāhayituṁ vīṭikā badvvā sthāpayata; kintu sarvve godhūmā yuṣmābhi rbhāṇḍāgāraṁ nītvā sthāpyantām|
ἄφετε συναυξάνεσθαι ἀμφότερα ⸀μέχριτοῦ θερισμοῦ· καὶ ἐν καιρῷ τοῦ θερισμοῦ ἐρῶ τοῖς θερισταῖς· Συλλέξατε πρῶτον τὰ ζιζάνια καὶ δήσατε αὐτὰ εἰς δέσμας πρὸς τὸ κατακαῦσαι αὐτά, τὸν δὲ σῖτον ⸀συναγάγετεεἰς τὴν ἀποθήκην μου.
31 anantaraṁ soparāmekāṁ dṛṣṭāntakathāmutthāpya tebhyaḥ kathitavān kaścinmanujaḥ sarṣapabījamekaṁ nītvā svakṣetra uvāpa|
Ἄλλην παραβολὴν παρέθηκεν αὐτοῖς λέγων· Ὁμοία ἐστὶν ἡ βασιλεία τῶν οὐρανῶν κόκκῳ σινάπεως, ὃν λαβὼν ἄνθρωπος ἔσπειρεν ἐν τῷ ἀγρῷ αὐτοῦ·
32 sarṣapabījaṁ sarvvasmād bījāt kṣudramapi sadaṅkuritaṁ sarvvasmāt śākāt bṛhad bhavati; sa tādṛśastaru rbhavati, yasya śākhāsu nabhasaḥ khagā āgatya nivasanti; svargīyarājyaṁ tādṛśasya sarṣapaikasya samam|
ὃ μικρότερον μέν ἐστιν πάντων τῶν σπερμάτων, ὅταν δὲ αὐξηθῇ μεῖζον τῶν λαχάνων ἐστὶν καὶ γίνεται δένδρον, ὥστε ἐλθεῖν τὰ πετεινὰ τοῦ οὐρανοῦ καὶ κατασκηνοῦν ἐν τοῖς κλάδοις αὐτοῦ.
33 punarapi sa upamākathāmekāṁ tebhyaḥ kathayāñcakāra; kācana yoṣit yat kiṇvamādāya droṇatrayamitagodhūmacūrṇānāṁ madhye sarvveṣāṁ miśrībhavanaparyyantaṁ samācchādya nidhattavatī, tatkiṇvamiva svargarājyaṁ|
Ἄλλην παραβολὴν ἐλάλησεν αὐτοῖς· Ὁμοία ἐστὶν ἡ βασιλεία τῶν οὐρανῶν ζύμῃ, ἣν λαβοῦσα γυνὴ ⸀ἐνέκρυψενεἰς ἀλεύρου σάτα τρία ἕως οὗ ἐζυμώθη ὅλον.
34 itthaṁ yīśu rmanujanivahānāṁ sannidhāvupamākathābhiretānyākhyānāni kathitavān upamāṁ vinā tebhyaḥ kimapi kathāṁ nākathayat|
Ταῦτα πάντα ἐλάλησεν ὁ Ἰησοῦς ἐν παραβολαῖς τοῖς ὄχλοις, καὶ χωρὶς παραβολῆς ⸀οὐδὲνἐλάλει αὐτοῖς·
35 etena dṛṣṭāntīyena vākyena vyādāya vadanaṁ nijaṁ| ahaṁ prakāśayiṣyāmi guptavākyaṁ purābhavaṁ| yadetadvacanaṁ bhaviṣyadvādinā proktamāsīt, tat siddhamabhavat|
ὅπως πληρωθῇ τὸ ῥηθὲν διὰ τοῦ προφήτου λέγοντος· Ἀνοίξω ἐν παραβολαῖς τὸ στόμα μου, ἐρεύξομαι κεκρυμμένα ἀπὸ ⸀καταβολῆς
36 sarvvān manujān visṛjya yīśau gṛhaṁ praviṣṭe tacchiṣyā āgatya yīśave kathitavantaḥ, kṣetrasya vanyayavasīyadṛṣṭāntakathām bhavāna asmān spaṣṭīkṛtya vadatu|
Τότε ἀφεὶς τοὺς ὄχλους ἦλθεν εἰς τὴν ⸀οἰκίαν καὶ προσῆλθον αὐτῷ οἱ μαθηταὶ αὐτοῦ λέγοντες· ⸀Διασάφησονἡμῖν τὴν παραβολὴν τῶν ζιζανίων τοῦ ἀγροῦ.
37 tataḥ sa pratyuvāca, yena bhadrabījānyupyante sa manujaputraḥ,
ὁ δὲ ἀποκριθεὶς ⸀εἶπεν Ὁ σπείρων τὸ καλὸν σπέρμα ἐστὶν ὁ υἱὸς τοῦ ἀνθρώπου·
38 kṣetraṁ jagat, bhadrabījānī rājyasya santānāḥ,
ὁ δὲ ἀγρός ἐστιν ὁ κόσμος· τὸ δὲ καλὸν σπέρμα, οὗτοί εἰσιν οἱ υἱοὶ τῆς βασιλείας· τὰ δὲ ζιζάνιά εἰσιν οἱ υἱοὶ τοῦ πονηροῦ,
39 vanyayavasāni pāpātmanaḥ santānāḥ| yena ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śeṣaḥ, karttakāḥ svargīyadūtāḥ| (aiōn )
ὁ δὲ ἐχθρὸς ὁ σπείρας αὐτά ἐστιν ὁ διάβολος· ὁ δὲ θερισμὸς συντέλεια ⸀αἰῶνόςἐστιν, οἱ δὲ θερισταὶ ἄγγελοί εἰσιν. (aiōn )
40 yathā vanyayavasāni saṁgṛhya dāhyante, tathā jagataḥ śeṣe bhaviṣyati; (aiōn )
ὥσπερ οὖν συλλέγεται τὰ ζιζάνια καὶ πυρὶ ⸀καίεται οὕτως ἔσται ἐν τῇ συντελείᾳ τοῦ ⸀αἰῶνος (aiōn )
41 arthāt manujasutaḥ svāṁyadūtān preṣayiṣyati, tena te ca tasya rājyāt sarvvān vighnakāriṇo'dhārmmikalokāṁśca saṁgṛhya
ἀποστελεῖ ὁ υἱὸς τοῦ ἀνθρώπου τοὺς ἀγγέλους αὐτοῦ, καὶ συλλέξουσιν ἐκ τῆς βασιλείας αὐτοῦ πάντα τὰ σκάνδαλα καὶ τοὺς ποιοῦντας τὴν ἀνομίαν,
42 yatra rodanaṁ dantagharṣaṇañca bhavati, tatrāgnikuṇḍe nikṣepsyanti|
καὶ βαλοῦσιν αὐτοὺς εἰς τὴν κάμινον τοῦ πυρός· ἐκεῖ ἔσται ὁ κλαυθμὸς καὶ ὁ βρυγμὸς τῶν ὀδόντων.
43 tadānīṁ dhārmmikalokāḥ sveṣāṁ pitū rājye bhāskara̮iva tejasvino bhaviṣyanti| śrotuṁ yasya śrutī āsāte, ma śṛṇuyāt|
Τότε οἱ δίκαιοι ἐκλάμψουσιν ὡς ὁ ἥλιος ἐν τῇ βασιλείᾳ τοῦ πατρὸς αὐτῶν. ὁ ἔχων ⸀ὦταἀκουέτω.
44 aparañca kṣetramadhye nidhiṁ paśyan yo gopayati, tataḥ paraṁ sānando gatvā svīyasarvvasvaṁ vikrīya ttakṣetraṁ krīṇāti, sa iva svargarājyaṁ|
⸀Ὁμοίαἐστὶν ἡ βασιλεία τῶν οὐρανῶν θησαυρῷ κεκρυμμένῳ ἐν τῷ ἀγρῷ, ὃν εὑρὼν ἄνθρωπος ἔκρυψεν, καὶ ἀπὸ τῆς χαρᾶς αὐτοῦ ὑπάγει καὶ ⸂πωλεῖ πάντα ὅσα ἔχει καὶ ἀγοράζει τὸν ἀγρὸν ἐκεῖνον.
45 anyañca yo vaṇik uttamāṁ muktāṁ gaveṣayan
Πάλιν ὁμοία ἐστὶν ἡ βασιλεία τῶν οὐρανῶν ⸀ἀνθρώπῳἐμπόρῳ ζητοῦντι καλοὺς μαργαρίτας·
46 mahārghāṁ muktāṁ vilokya nijasarvvasvaṁ vikrīya tāṁ krīṇāti, sa iva svargarājyaṁ|
⸂εὑρὼν δὲ ἕνα πολύτιμον μαργαρίτην ἀπελθὼν πέπρακεν πάντα ὅσα εἶχεν καὶ ἠγόρασεν αὐτόν.
47 punaśca samudro nikṣiptaḥ sarvvaprakāramīnasaṁgrāhyānāya̮iva svargarājyaṁ|
Πάλιν ὁμοία ἐστὶν ἡ βασιλεία τῶν οὐρανῶν σαγήνῃ βληθείσῃ εἰς τὴν θάλασσαν καὶ ἐκ παντὸς γένους συναγαγούσῃ·
48 tasmin ānāye pūrṇe janā yathā rodhasyuttolya samupaviśya praśastamīnān saṁgrahya bhājaneṣu nidadhate, kutsitān nikṣipanti;
ἣν ὅτε ἐπληρώθη ἀναβιβάσαντες ἐπὶ τὸν αἰγιαλὸν καὶ καθίσαντες συνέλεξαν τὰ καλὰ εἰς ⸀ἄγγη τὰ δὲ σαπρὰ ἔξω ἔβαλον.
49 tathaiva jagataḥ śeṣe bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pṛthak kṛtvā vahnikuṇḍe nikṣepsyanti, (aiōn )
οὕτως ἔσται ἐν τῇ συντελείᾳ τοῦ αἰῶνος· ἐξελεύσονται οἱ ἄγγελοι καὶ ἀφοριοῦσιν τοὺς πονηροὺς ἐκ μέσου τῶν δικαίων (aiōn )
50 tatra rodanaṁ dantai rdantagharṣaṇañca bhaviṣyataḥ|
καὶ βαλοῦσιν αὐτοὺς εἰς τὴν κάμινον τοῦ πυρός· ἐκεῖ ἔσται ὁ κλαυθμὸς καὶ ὁ βρυγμὸς τῶν ὀδόντων.
51 yīśunā te pṛṣṭā yuṣmābhiḥ kimetānyākhyānānyabudhyanta? tadā te pratyavadan, satyaṁ prabho|
⸀Συνήκατεταῦτα πάντα; λέγουσιν αὐτῷ· ⸀Ναί
52 tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yo gṛhasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadeṣṭāraḥ|
ὁ δὲ εἶπεν αὐτοῖς· Διὰ τοῦτο πᾶς γραμματεὺς μαθητευθεὶς ⸂τῇ βασιλείᾳ τῶν οὐρανῶν ὅμοιός ἐστιν ἀνθρώπῳ οἰκοδεσπότῃ ὅστις ἐκβάλλει ἐκ τοῦ θησαυροῦ αὐτοῦ καινὰ καὶ παλαιά.
53 anantaraṁ yīśuretāḥ sarvvā dṛṣṭāntakathāḥ samāpya tasmāt sthānāt pratasthe| aparaṁ svadeśamāgatya janān bhajanabhavana upadiṣṭavān;
καὶ ἐγένετο ὅτε ἐτέλεσεν ὁ Ἰησοῦς τὰς παραβολὰς ταύτας, μετῆρεν ἐκεῖθεν.
54 te vismayaṁ gatvā kathitavanta etasyaitādṛśaṁ jñānam āścaryyaṁ karmma ca kasmād ajāyata?
καὶ ἐλθὼν εἰς τὴν πατρίδα αὐτοῦ ἐδίδασκεν αὐτοὺς ἐν τῇ συναγωγῇ αὐτῶν, ὥστε ἐκπλήσσεσθαι αὐτοὺς καὶ λέγειν· Πόθεν τούτῳ ἡ σοφία αὕτη καὶ αἱ δυνάμεις;
55 kimayaṁ sūtradhārasya putro nahi? etasya mātu rnāma ca kiṁ mariyam nahi? yākub-yūṣaph-śimon-yihūdāśca kimetasya bhrātaro nahi?
οὐχοὗτός ἐστιν ὁ τοῦ τέκτονος υἱός; ⸀οὐχ ἡ μήτηρ αὐτοῦ λέγεται Μαριὰμ καὶ οἱ ἀδελφοὶ αὐτοῦ Ἰάκωβος καὶ ⸀Ἰωσὴφκαὶ Σίμων καὶ Ἰούδας;
56 etasya bhaginyaśca kimasmākaṁ madhye na santi? tarhi kasmādayametāni labdhavān? itthaṁ sa teṣāṁ vighnarūpo babhūva;
καὶ αἱ ἀδελφαὶ αὐτοῦ οὐχὶ πᾶσαι πρὸς ἡμᾶς εἰσιν; πόθεν οὖν τούτῳ ταῦτα πάντα;
57 tato yīśunā nigaditaṁ svadeśīyajanānāṁ madhyaṁ vinā bhaviṣyadvādī kutrāpyanyatra nāsammānyo bhavatī|
καὶ ἐσκανδαλίζοντο ἐν αὐτῷ. ὁ δὲ Ἰησοῦς εἶπεν αὐτοῖς· Οὐκ ἔστιν προφήτης ἄτιμος εἰ μὴ ἐν τῇ ⸀πατρίδικαὶ ἐν τῇ οἰκίᾳ αὐτοῦ.
58 teṣāmaviśvāsahetoḥ sa tatra sthāne bahvāścaryyakarmmāṇi na kṛtavān|
καὶ οὐκ ἐποίησεν ἐκεῖ δυνάμεις πολλὰς διὰ τὴν ἀπιστίαν αὐτῶν.