< lūkaḥ 14 >
1 anantaraṁ viśrāmavāre yīśau pradhānasya phirūśino gṛhe bhoktuṁ gatavati te taṁ vīkṣitum ārebhire|
Siku moja ya Sabato, Yesu alikwenda kula chakula nyumbani kwa mmoja wa viongozi wa Mafarisayo; watu waliokuwapo hapo wakawa wanamchunguza.
2 tadā jalodarī tasya sammukhe sthitaḥ|
Mbele yake Yesu palikuwa na mtu mmoja aliyekuwa na ugonjwa wa kuvimba mwili.
3 tataḥ sa vyavasthāpakān phirūśinaśca papraccha, viśrāmavāre svāsthyaṁ karttavyaṁ na vā? tataste kimapi na pratyūcuḥ|
Yesu akawauliza walimu wa Sheria na Mafarisayo, “Je, ni halali au la kumponya mtu siku ya sabato?”
4 tadā sa taṁ rogiṇaṁ svasthaṁ kṛtvā visasarja;
Lakini wao wakakaa kimya. Yesu akamshika huyo mgonjwa, akamponya, akamwacha aende zake.
5 tānuvāca ca yuṣmākaṁ kasyacid garddabho vṛṣabho vā ced gartte patati tarhi viśrāmavāre tatkṣaṇaṁ sa kiṁ taṁ notthāpayiṣyati?
Halafu akawaambia, “Ni nani kati yenu ambaye mtoto wake au ng'ombe wake akitumbukia shimoni, hangemtoa hata kama ni siku ya Sabato?”
6 tataste kathāyā etasyāḥ kimapi prativaktuṁ na śekuḥ|
Nao hawakuweza kumjibu swali hilo.
7 aparañca pradhānasthānamanonītatvakaraṇaṁ vilokya sa nimantritān etadupadeśakathāṁ jagāda,
Yesu aliona jinsi wale walioalikwa walivyokuwa wanajichagulia nafasi za heshima, akawaambia mfano:
8 tvaṁ vivāhādibhojyeṣu nimantritaḥ san pradhānasthāne mopāvekṣīḥ| tvatto gauravānvitanimantritajana āyāte
“Kama mtu akikualika arusini, usiketi mahali pa heshima isije ikawa amealikwa mwingine mheshimiwa kuliko wewe;
9 nimantrayitāgatya manuṣyāyaitasmai sthānaṁ dehīti vākyaṁ ced vakṣyati tarhi tvaṁ saṅkucito bhūtvā sthāna itarasmin upaveṣṭum udyaṁsyasi|
na mwenyeji wenu ninyi wawili atakuja na kukwambia: Mwachie huyu nafasi. Hapo utaaibika mbele ya wote na kulazimika kwenda kuchukua nafasi ya mwisho.
10 asmāt kāraṇādeva tvaṁ nimantrito gatvā'pradhānasthāna upaviśa, tato nimantrayitāgatya vadiṣyati, he bandho proccasthānaṁ gatvopaviśa, tathā sati bhojanopaviṣṭānāṁ sakalānāṁ sākṣāt tvaṁ mānyo bhaviṣyasi|
Bali ukialikwa kwenye karamu, keti mahali pa mwisho, ili mwenyeji wako atakapokuja akwambie: Rafiki, njoo hapa mbele, mahali pazuri zaidi. Hapo utakuwa umeheshimika mbele ya wote wanaoketi pamoja nawe.
11 yaḥ kaścit svamunnamayati sa namayiṣyate, kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyate|
Kwa maana yeyote anayejikweza atashushwa, na anayejishusha, atakwezwa.”
12 tadā sa nimantrayitāraṁ janamapi jagāda, madhyāhne rātrau vā bhojye kṛte nijabandhugaṇo vā bhrātṛgaṇo vā jñātigaṇo vā dhanigaṇo vā samīpavāsigaṇo vā etān na nimantraya, tathā kṛte cet te tvāṁ nimantrayiṣyanti, tarhi pariśodho bhaviṣyati|
Halafu akamwambia na yule aliyemwalika, “Kama ukiwaandalia watu karamu mchana au jioni, usiwaalike rafiki zako au jamaa zako au jirani zako walio matajiri, wasije nao wakakualika nawe ukawa umelipwa kile ulichowatendea.
13 kintu yadā bhejyaṁ karoṣi tadā daridraśuṣkakarakhañjāndhān nimantraya,
Badala yake, unapofanya karamu, waalike maskini, vilema viwete na vipofu,
14 tata āśiṣaṁ lapsyase, teṣu pariśodhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakāle tvaṁ phalāṁ lapsyase|
nawe utakuwa umepata baraka, kwa kuwa hao hawana cha kukulipa. Maana Mungu atakupa tuzo lako wakati watu wema watakapofufuka.”
15 anantaraṁ tāṁ kathāṁ niśamya bhojanopaviṣṭaḥ kaścit kathayāmāsa, yo jana īśvarasya rājye bhoktuṁ lapsyate saeva dhanyaḥ|
Mmoja wa wale waliokuwa wameketi pamoja na Yesu akasema, “Ana heri mtu yule atakayekula chakula katika Ufalme wa Mungu.”
16 tataḥ sa uvāca, kaścit jano rātrau bhejyaṁ kṛtvā bahūn nimantrayāmāsa|
Yesu akamjibu, “Mtu mmoja alifanya karamu kubwa, akaalika watu wengi.
17 tato bhojanasamaye nimantritalokān āhvātuṁ dāsadvārā kathayāmāsa, khadyadravyāṇi sarvvāṇi samāsāditāni santi, yūyamāgacchata|
Wakati wa karamu ulipofika alimtuma mtumishi wake awaambie walioalikwa, Njoni, kila kitu ni tayari.
18 kintu te sarvva ekaikaṁ chalaṁ kṛtvā kṣamāṁ prārthayāñcakrire| prathamo janaḥ kathayāmāsa, kṣetramekaṁ krītavānahaṁ tadeva draṣṭuṁ mayā gantavyam, ataeva māṁ kṣantuṁ taṁ nivedaya|
Lakini wote, kwa namna moja, wakaanza kuomba radhi. Wa kwanza akamwambia mtumishi: Nimenunua shamba, kwa hiyo sina budi kwenda kuliangalia; nakuomba uniwie radhi.
19 anyo janaḥ kathayāmāsa, daśavṛṣānahaṁ krītavān tān parīkṣituṁ yāmi tasmādeva māṁ kṣantuṁ taṁ nivedaya|
Mwingine akasema: Nimenunua ng'ombe jozi tano wa kulima; sasa nimo njiani kwenda kuwajaribu; nakuomba uniwie radhi.
20 aparaḥ kathayāmāsa, vyūḍhavānahaṁ tasmāt kāraṇād yātuṁ na śaknomi|
Na mwingine akasema: Nimeoa mke, kwa hiyo siwezi kuja.
21 paścāt sa dāso gatvā nijaprabhoḥ sākṣāt sarvvavṛttāntaṁ nivedayāmāsa, tatosau gṛhapatiḥ kupitvā svadāsaṁ vyājahāra, tvaṁ satvaraṁ nagarasya sanniveśān mārgāṁśca gatvā daridraśuṣkakarakhañjāndhān atrānaya|
Mtumishi huyo akarudi na kumwarifu bwana wake jambo hilo. Yule mwenye nyumba alikasirika, akamwambia mtumishi wake: Nenda upesi kwenye barabara na vichochoro vya mji, uwalete hapa ndani maskini, viwete, vipofu na waliolemaa.
22 tato dāso'vadat, he prabho bhavata ājñānusāreṇākriyata tathāpi sthānamasti|
Baadaye, mtumishi huyo akasema: Bwana mambo yamefanyika kama ulivyoamuru, lakini bado iko nafasi.
23 tadā prabhuḥ puna rdāsāyākathayat, rājapathān vṛkṣamūlāni ca yātvā madīyagṛhapūraṇārthaṁ lokānāgantuṁ pravarttaya|
Yule bwana akamwambia mtumishi: Nenda katika barabara na vichochoro vya mji uwashurutishe watu kuingia ili nyumba yangu ijae.
24 ahaṁ yuṣmabhyaṁ kathayāmi, pūrvvanimantritānamekopi mamāsya rātribhojyasyāsvādaṁ na prāpsyati|
Kwa maana, nawaambieni, hakuna hata mmoja wa wale walioalikwa atakayeonja karamu yangu.”
25 anantaraṁ bahuṣu lokeṣu yīśoḥ paścād vrajiteṣu satsu sa vyāghuṭya tebhyaḥ kathayāmāsa,
Hapo, makundi mengi yakawa yanaandamana pamoja na Yesu. Basi, akawageukia akawaambia,
26 yaḥ kaścin mama samīpam āgatya svasya mātā pitā patnī santānā bhrātaro bhagimyo nijaprāṇāśca, etebhyaḥ sarvvebhyo mayyadhikaṁ prema na karoti, sa mama śiṣyo bhavituṁ na śakṣyati|
“Mtu yeyote akija kwangu, asipowachukia baba na mama yake, mke wake, watoto, ndugu na dada zake, naam, hata na nafsi yake mwenyewe, hawezi kuwa mwanafunzi wangu.
27 yaḥ kaścit svīyaṁ kruśaṁ vahan mama paścānna gacchati, sopi mama śiṣyo bhavituṁ na śakṣyati|
Mtu asipochukua msalaba wake na kunifuata hawezi kuwa mwanafunzi wangu.
28 durganirmmāṇe kativyayo bhaviṣyati, tathā tasya samāptikaraṇārthaṁ sampattirasti na vā, prathamamupaviśya etanna gaṇayati, yuṣmākaṁ madhya etādṛśaḥ kosti?
Kwa maana, ni nani miongoni mwenu ambaye akitaka kujenga mnara hataketi kwanza akadirie gharama zake ili ajue kama ana kiasi cha kutosha cha kumalizia?
29 noced bhittiṁ kṛtvā śeṣe yadi samāpayituṁ na śakṣyati,
La sivyo, baada ya kuweka msingi na kushindwa kumaliza, watu watamcheka
30 tarhi mānuṣoyaṁ nicetum ārabhata samāpayituṁ nāśaknot, iti vyāhṛtya sarvve tamupahasiṣyanti|
wakisema: Mtu huyu alianza kujenga, lakini hakumalizia.
31 aparañca bhinnabhūpatinā saha yuddhaṁ karttum udyamya daśasahasrāṇi sainyāni gṛhītvā viṁśatisahasreḥ sainyaiḥ sahitasya samīpavāsinaḥ sammukhaṁ yātuṁ śakṣyāmi na veti prathamaṁ upaviśya na vicārayati etādṛśo bhūmipatiḥ kaḥ?
“Au, ni mfalme gani ambaye, akitaka kwenda kupigana na mfalme mwingine, hataketi kwanza chini na kufikiri kama ataweza, kwa askari wake elfu ishirini?
32 yadi na śaknoti tarhi ripāvatidūre tiṣṭhati sati nijadūtaṁ preṣya sandhiṁ karttuṁ prārthayeta|
Kama anaona hataweza, atawatuma wajumbe kutaka masharti ya amani wakati mfalme huyo mwingine angali mbali.
33 tadvad yuṣmākaṁ madhye yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknoti sa mama śiṣyo bhavituṁ na śakṣyati|
Vivyo hivyo, basi, hakuna hata mmoja wenu atakayekuwa mwanafunzi wangu kama asipoachilia kila kitu alicho nacho.
34 lavaṇam uttamam iti satyaṁ, kintu yadi lavaṇasya lavaṇatvam apagacchati tarhi tat kathaṁ svāduyuktaṁ bhaviṣyati?
“Chumvi ni nzuri; lakini ikipoteza ladha yake, itakolezwa na nini?
35 tada bhūmyartham ālavālarāśyarthamapi bhadraṁ na bhavati; lokāstad bahiḥ kṣipanti|yasya śrotuṁ śrotre staḥ sa śṛṇotu|
Haifai kitu wala kwa udongo wala kwa mbolea. Watu huitupilia mbali. Sikieni basi, kama mna masikio!”