< yihūdāḥ 1 >

1 yīśukhrīṣṭasya dāso yākūbo bhrātā yihūdāstāteneśvareṇa pavitrīkṛtān yīśukhrīṣṭena rakṣitāṁścāhūtān lokān prati patraṁ likhati|
Mi Yahuza urere Uyesu, uhenu Uyakubu uhana an desa a titti we anu insa tize ta Asere amu riba, an desa Yesu ma zauka we.
2 kṛpā śāntiḥ prema ca bāhulyarūpeṇa yuṣmāsvadhitiṣṭhatu|
Ugoggoni, unata iriba, nan uhem vat ti cukuno anyimo ashi.
3 he priyāḥ, sādhāraṇaparitrāṇamadhi yuṣmān prati lekhituṁ mama bahuyatne jāte pūrvvakāle pavitralokeṣu samarpito yo dharmmastadarthaṁ yūyaṁ prāṇavyayenāpi saceṣṭā bhavateti vinayārthaṁ yuṣmān prati patralekhanamāvaśyakam amanye|
Shi nihenu, mazi gusi inda nyertike shi ni ba, a banga ubura uru ugino me, haru vat nan shi, ine ini ma ira ya wuna uri in nyertike shi in nya shi tize, nyani ace ahira u inso iriba igono me sa anya ana lau ka'inde cas sarki ukinki.
4 yasmād etadrūpadaṇḍaprāptaye pūrvvaṁ likhitāḥ kecijjanā asmān upasṛptavantaḥ, te 'dhārmmikalokā asmākam īśvarasyānugrahaṁ dhvajīkṛtya lampaṭatām ācaranti, advitīyo 'dhipati ryo 'smākaṁ prabhu ryīśukhrīṣṭastaṁ nāṅgīkurvvanti|
Aye anyimo ashi me wa ribe nihunzi andesa datti unu tubanaceki we anu zatu utarsa Asere, anu kurzuzo utize ta Asere imumu ini basa, wa gasiwe vana u'inde wa Asere.
5 tasmād yūyaṁ purā yad avagatāstat puna ryuṣmān smārayitum icchāmi, phalataḥ prabhurekakṛtvaḥ svaprajā misaradeśād udadhāra yat tataḥ param aviśvāsino vyanāśayat|
Ana me in nyara ni ringi shi, isa rusa vat mum, Asere a burin duru anyimo Umasar, vat in ani me ma huu an desa wa game uhem in me.
6 ye ca svargadūtāḥ svīyakartṛtvapade na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramaye 'dhaḥsthāne sadāsthāyibhi rbandhanairabadhnāt| (aïdios g126)
Ibe ikadura daa wa benki ace awe ba, wa ceki ahira aticukum tu we me, ma ceki we anyimo inyang nan mare ma bibit uhan a uwui sa madi kode avi imum me sa ma bira. (aïdios g126)
7 aparaṁ sidomam amorā tannikaṭasthanagarāṇi caiteṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kṛtavanto viṣamamaithunasya ceṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dṛṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjate| (aiōnios g166)
Ane ani usaduma nan Ugwamrata, nan ti pin sa ti raa mamu nan we, an desa wareki acen aweme utarsa ahana e nan katuma kani pum, a bezi we barki ukasu wa anu wa iri nirere sa wa zinu sa me anyimo ura. (aiōnios g166)
8 tathaiveme svapnācāriṇo'pi svaśarīrāṇi kalaṅkayanti rājādhīnatāṁ na svīkurvvantyuccapadasthān nindanti ca|
Ane ani ana tiroo, wa mu cara apumnawe me nin, wa gaa we utarsa uti gomo wazini boo tize ti buri a hira ana je.
9 kintu pradhānadivyadūto mīkhāyelo yadā mūsaso dehe śayatānena vivadamānaḥ samabhāṣata tadā tisman nindārūpaṁ daṇḍaṁ samarpayituṁ sāhasaṁ na kṛtvākathayat prabhustvāṁ bhartsayatāṁ|
Uganiya sa bibe bikadura Mika'ilu ma zin unu zito in bibe bi buri, wazin matara ahira ikizi i Musa, me Muka, ilu daki ma wu debe u nya na ma buki tize ti bit ba, me dai ma gu Asere aceki we ani me.
10 kintvime yanna budhyante tannindanti yacca nirbbodhapaśava ivendriyairavagacchanti tena naśyanti|
Anu agino me daki wa hem vat ini mum be sa da wa tinka ba, barki imum be sa wa rusa anyimo ani pum wazi gusi izenki unu dira uni ce, una iwono iwe ya zigino me.
11 tān dhik, te kābilo mārge caranti pāritoṣikasyāśāto biliyamo bhrāntimanudhāvanti korahasya durmmukhatvena vinaśyanti ca|
Wadi ziti wa tarsa iriba i Kayinu, wa tarsa una u hunne me barki imumu iriba iwe wa kuri wa ribe iwono barki wazi gbas kasi kora.
12 yuṣmākaṁ premabhojyeṣu te vighnajanakā bhavanti, ātmambharayaśca bhūtvā nirlajjayā yuṣmābhiḥ sārddhaṁ bhuñjate| te vāyubhiścālitā nistoyameghā hemantakālikā niṣphalā dvi rmṛtā unmūlitā vṛkṣāḥ,
Ana gino me wazi gusi tinaa ti rizizo tini anyimo ani ori nishi me nan nu uhem wazi gusi matiti mu zatu uyozo in ma'ino, wa wijo vat gusi ti kbeki sa aruba.
13 svakīyalajjāpheṇodvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghoratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti| (aiōn g165)
Wazi gusi maronkomi mamu 'i. Wazi gusi iwiran ya sesere wa haba wa haba ane ani a inki we har iwono. (aiōn g165)
14 ādamataḥ saptamaḥ puruṣo yo hanokaḥ sa tānuddiśya bhaviṣyadvākyamidaṁ kathitavān, yathā, paśya svakīyapuṇyānām ayutai rveṣṭitaḥ prabhuḥ|
Anu cangi desa mamani unu Usunare adumo Adamu me ma ma reki tizze ahira anu agi Asere a'aye ina nu utarsa umeme gbardang.
15 sarvvān prati vicārājñāsādhanāyāgamiṣyati| tadā cādhārmmikāḥ sarvve jātā yairaparādhinaḥ| vidharmmakarmmaṇāṁ teṣāṁ sarvveṣāmeva kāraṇāt| tathā tadvaiparītyenāpyadharmmācāripāpināṁ| uktakaṭhoravākyānāṁ sarvveṣāmapi kāraṇāt| parameśena doṣitvaṁ teṣāṁ prakāśayiṣyate||
Barki ma bezi iriba imeme ahira kode vi ma kuri bezi anu zatu utarsa Asere sa wa wuzi imum be sa iriba iwe ya hem nan tizze ti buri sa buu ti zatu tame Asere.
16 te vākkalahakāriṇaḥ svabhāgyanindakāḥ svecchācāriṇo darpavādimukhaviśiṣṭā lābhārthaṁ manuṣyastāvakāśca santi|
Anaa gino me we wani ana tize ti muriba, anu hunzizebace, anu tarsa ma ree wa nonzo ana je barki wa kem ire imum ahira aweme.
17 kintu he priyatamāḥ, asmākaṁ prabho ryīśukhrīṣṭasya preritai ryad vākyaṁ pūrvvaṁ yuṣmabhyaṁ kathitaṁ tat smarata,
Shi, nihenu ringi ni tizze sa anu Yesu Asere aru wa busi shi.
18 phalataḥ śeṣasamaye svecchāto 'dharmmācāriṇo nindakā upasthāsyantīti|
Wa gun shi, umara une adi kem aye anyimo ashi me sa wadi, zunzi shi anu tarsa une da Asere ba.
19 ete lokāḥ svān pṛthak kurvvantaḥ sāṁsārikā ātmahīnāśca santi|
Aye wadi cukuno anu harsa anu henu, anu tarsa muriba muwe, wa zo me in bibe biriri ba.
20 kintu he priyatamāḥ, yūyaṁ sveṣām atipavitraviśvāse nicīyamānāḥ pavitreṇātmanā prārthanāṁ kurvvanta
Shi nihenu, inta nin u'inko iriba ishi me gangan imumu ihuma, i wuzi birigira anyimo bibe biriri.
21 īśvarasya premnā svān rakṣata, anantajīvanāya cāsmākaṁ prabho ryīśukhrīṣṭasya kṛpāṁ pratīkṣadhvaṁ| (aiōnios g166)
onno unu hem me sa Asere ahem in haru i insi aje in ni mum be sa ogomo Asere madi wuzin duru uhana uwui uge be sa madi e. (aiōnios g166)
22 aparaṁ yūyaṁ vivicya kāṁścid anukampadhvaṁ
Kunna ni ugogoni wan desa da wa nya iriba ba.
23 kāṁścid agnita uddhṛtya bhayaṁ pradarśya rakṣata, śārīrikabhāvena kalaṅkitaṁ vastramapi ṛtīyadhvaṁ|
Izinu bursa aye, usuzo aye anyimo ura, aye i kunna ugogoni uwe, in biyaubi hira uzenzen utirunga tiwe me nan iribaniwe me ya nyimo nipum.
24 aparañca yuṣmān skhalanād rakṣitum ullāsena svīyatejasaḥ sākṣāt nirddoṣān sthāpayituñca samartho
Ana me an desa ma bari ma buri we, kati wa piliko, ma kuri ma witi shi anu zatu umadini ini riba irum.
25 yo 'smākam advitīyastrāṇakarttā sarvvajña īśvarastasya gauravaṁ mahimā parākramaḥ kartṛtvañcedānīm anantakālaṁ yāvad bhūyāt| āmen| (aiōn g165)
Ahira Asere cas unu bura uru, usuro uvana umeme Yesu, ninonzo, ubari, tigomo ti cukuno ahira me datti utuba nan ana me nan uhana aje, ca i cukuno anime. (aiōn g165)

< yihūdāḥ 1 >