< preritāḥ 25 >

1 anantaraṁ phīṣṭo nijarājyam āgatya dinatrayāt paraṁ kaisariyāto yirūśālamnagaram āgamat|
Ana sa, Festus ma eh anyimo una uribe uni pin me sa na ra atari timeme, sa tiye ti taru ta aki, ma dusa uKaseriya uka aka Urishalima.
2 tadā mahāyājako yihūdīyānāṁ pradhānalokāśca tasya samakṣaṁ paulam apāvadanta|
Unu dang uka tuma udenge Asere nan a re anu anyimo ayahudawa wa eh in bi bukum bi Bulus ahira a Festus
3 bhavān taṁ yirūśālamam ānetum ājñāpayatviti vinīya te tasmād anugrahaṁ vāñchitavantaḥ|
. A gi ma gu, Bulus ma eh a Urishalima bati wa kem unaa u huna ume.
4 yataḥ pathimadhye gopanena paulaṁ hantuṁ tai rghātakā niyuktāḥ| phīṣṭa uttaraṁ dattavān paulaḥ kaisariyāyāṁ sthāsyati punaralpadināt param ahaṁ tatra yāsyāmi|
Ba Festus kabirka we magu a impi Bulus u Kasariya, me in haza ukuro abini ne a, ana me.
5 tatastasya mānuṣasya yadi kaścid aparādhastiṣṭhati tarhi yuṣmākaṁ ye śaknuvanti te mayā saha tatra gatvā tamapavadantu sa etāṁ kathāṁ kathitavān|
Barki ani me, an desa wa daki,”wa gu,”wa tarsa duru. Ingi ya ira iri mum i buri ahira unu me, idiku wuzi ni eru nishi me. t
6 daśadivasebhyo'dhikaṁ vilambya phīṣṭastasmāt kaisariyānagaraṁ gatvā parasmin divase vicārāsana upadiśya paulam ānetum ājñāpayat|
Ma ciki abini me tiye uwititari uhana tiye ukirau, ma kuri uhana Ukasariya.
7 paule samupasthite sati yirūśālamnagarād āgatā yihūdīyalokāstaṁ caturdiśi saṁveṣṭya tasya viruddhaṁ bahūn mahādoṣān utthāpitavantaḥ kintu teṣāṁ kimapi pramāṇaṁ dātuṁ na śaknuvantaḥ|
Sa ma biki, a Yahudawa u Urishalima wa tonno mamu nan me, wa ezin in bibukum gwardan bige sa da ba zin ma saa ba.
8 tataḥ paulaḥ svasmin uttaramidam uditavān, yihūdīyānāṁ vyavasthāyā mandirasya kaisarasya vā pratikūlaṁ kimapi karmma nāhaṁ kṛtavān|
Ba Bulus ma buki tize ti bura uni ce nume, da ma ira imum ibur ya Yahudawa ba, da ma ira imum iburu anyimo udenge Asere ba, daki ma kuru ma ira imum iburu ahira Kayisar ba, nyanini ma wuza.
9 kintu phīṣṭo yihūdīyān santuṣṭān karttum abhilaṣan paulam abhāṣata tvaṁ kiṁ yirūśālamaṁ gatvāsmin abhiyoge mama sākṣād vicārito bhaviṣyasi?
Festus ma nyari u tarsa ta Yahudawa, ma kabirka Bulus magu me, unyara tarsum uhan Urushalima me inka boo tize tuwe me bini me
10 tataḥ paula uttaraṁ proktavān, yatra mama vicāro bhavituṁ yogyaḥ kaisarasya tatra vicārāsana eva samupasthitosmi; ahaṁ yihūdīyānāṁ kāmapi hāniṁ nākārṣam iti bhavān yathārthato vijānāti|
. Ba Bulus ma gu,”ma tonno aje ukponku uti Gomo ti Kyisar abuu tize me da akem ma wuna a Yahudawa mum ba hume urusa.
11 kañcidaparādhaṁ kiñcana vadhārhaṁ karmma vā yadyaham akariṣyaṁ tarhi prāṇahananadaṇḍamapi bhoktum udyato'bhaviṣyaṁ, kintu te mama samapavādaṁ kurvvanti sa yadi kalpitamātro bhavati tarhi teṣāṁ kareṣu māṁ samarpayituṁ kasyāpyadhikāro nāsti, kaisarasya nikaṭe mama vicāro bhavatu|
Bulus magu, ingi ma wuza ire mum ibur nani ma wuza imun gebe sa ya bari iwono, in da gam in wee ba. ingi bibukum bu we bini ahira hura ani, da ma ira de sa madi nyawe mi, ma tita anyimo ani za ni kayisar.
12 tadā phīṣṭo mantribhiḥ sārddhaṁ saṁmantrya paulāya kathitavān, kaisarasya nikaṭe kiṁ tava vicāro bhaviṣyati? kaisarasya samīpaṁ gamiṣyasi|
Ba festus ma buu tize nan ana katuma ka meme, magu, ma tita anyimo niza ni kayisar, madi ha ahira a kayisar.
13 kiyaddinebhyaḥ param āgripparājā barṇīkī ca phīṣṭaṁ sākṣāt karttuṁ kaisariyānagaram āgatavantau|
Tiye cingilinti aki, Ogmo Agripa wan Bernice wa eh Ukaseriya ahira u orno uwe me uFestus.
14 tadā tau bahudināni tatra sthitau tataḥ phīṣṭastaṁ rājānaṁ paulasya kathāṁ vijñāpya kathayitum ārabhata paulanāmānam ekaṁ bandi phīlikṣo baddhaṁ saṁsthāpya gatavān|
Bulus ma ra abini me inti ye gwardan, Festus ma en Bulus ahira aroni me, magu we Felix ma ceki unu ugeme abame anyimo Ukorso.
15 yirūśālami mama sthitikāle mahāyājako yihūdīyānāṁ prācīnalokāśca tam apodya tamprati daṇḍājñāṁ prārthayanta|
Uganiya mara aUrishalima, un dandang ukatuma udenge Asere wan anu tarsa umeme anyimo a Yahudawa wa eh imalin mu nu geme ahira am, wa iki una uhuna u me.
16 tatoham ityuttaram avadaṁ yāvad apodito janaḥ svāpavādakān sākṣāt kṛtvā svasmin yo'parādha āropitastasya pratyuttaraṁ dātuṁ suyogaṁ na prāpnoti, tāvatkālaṁ kasyāpi mānuṣasya prāṇanāśājñāpanaṁ romilokānāṁ rīti rnahi|
Ba ma gun we, a utanda wa yahudawa uni a nya unu ani me, barki ani me adi muti de sa a zin malin mame nan an de sa wa aye in malin me nani ma kyem ma buki tize tu bura uni ce nu meme.
17 tatasteṣvatrāgateṣu parasmin divase'ham avilambaṁ vicārāsana upaviśya taṁ mānuṣam ānetum ājñāpayam|
Barki ani me, sa wa orno ahira am sarki ucara uganiya, ni ye ni kure in cukuno ukponku uti gomho in wu a en in nu nume anyimo.
18 tadanantaraṁ tasyāpavādakā upasthāya yādṛśam ahaṁ cintitavān tādṛśaṁ kañcana mahāpavādaṁ notthāpya
Sa ana bibukum wa hiri wa buu bibukum me, in gusi nani wa zin in tize ti ka dure kani ahira unu me.
19 sveṣāṁ mate tathā paulo yaṁ sajīvaṁ vadati tasmin yīśunāmani mṛtajane ca tasya viruddhaṁ kathitavantaḥ|
A, anime in iri tize tuwe me ta zome in ma saa ba, agi ma buu tizee ti bur asesere a uwe utanda me nan abanga iwono i Yesu sa Bulus ma inki iribani.
20 tatohaṁ tādṛgvicāre saṁśayānaḥ san kathitavān tvaṁ yirūśālamaṁ gatvā kiṁ tatra vicārito bhavitum icchasi?
Madiri imum i buka utize me ban, gume nani madi ha Urushalima waka buu tizee meni.
21 tadā paulo mahārājasya nikaṭe vicārito bhavituṁ prārthayata, tasmād yāvatkālaṁ taṁ kaisarasya samīpaṁ preṣayituṁ na śaknomi tāvatkālaṁ tamatra sthāpayitum ādiṣṭavān|
Ba a titi Bulus aka impo kasi ubuka me unu dang mi ingu me hana uka uwui ge sa ma tuburko we ahira kayisar.
22 tata āgrippaḥ phīṣṭam uktavān, ahamapi tasya mānuṣasya kathāṁ śrotum abhilaṣāmi| tadā phīṣṭo vyāharat śvastadīyāṁ kathāṁ tvaṁ śroṣyasi|
Agrippa ma gu, in festus, indi nyari u kuna utize ti nume, “Nisizo,”festus magu,”uda kunname,”.
23 parasmin divase āgrippo barṇīkī ca mahāsamāgamaṁ kṛtvā pradhānavāhinīpatibhi rnagarasthapradhānalokaiśca saha militvā rājagṛhamāgatya samupasthitau tadā phīṣṭasyājñayā paula ānīto'bhavat|
Sa, ahira sani, Agrippa wan Bernice wa eh nan nanu gwardan, wa eh anyimo anikubu ni tize me wanu unu cati uni pin udang nan nanu adang anipin me. Sa Festus ma guna a eh me, aka heze Bulus.
24 tadā phīṣṭaḥ kathitavān he rājan āgrippa he upasthitāḥ sarvve lokā yirūśālamnagare yihūdīyalokasamūho yasmin mānuṣe mama samīpe nivedanaṁ kṛtvā proccaiḥ kathāmimāṁ kathitavān punaralpakālamapi tasya jīvanaṁ nocitaṁ tametaṁ mānuṣaṁ paśyata|
Festus magu Ogomo Agrippa, wan vat adesa wa zi na haru abame, ya irani unu ugeme, vat anu Uyahudawa wa han me a Urishalima nan a ba me, ba wa yeze a nyiran wagu nun ugeme ca a huu me.
25 kintveṣa janaḥ prāṇanāśarhaṁ kimapi karmma na kṛtavān ityajānāṁ tathāpi sa mahārājasya sannidhau vicārito bhavituṁ prārthayata tasmāt tasya samīpaṁ taṁ preṣayituṁ matimakaravam|
Ba ma iri da ma wuna imum sa ya bari u huu na ba, barki sa anu dang ma titi me. Barki barki ani me aka aye me ahira Ogomo Agrippa. Barki in kem imum sa adi nyetike anyimo atize me.
26 kintu śrīyuktasya samīpam etasmin kiṁ lekhanīyam ityasya kasyacin nirṇayasya na jātatvād etasya vicāre sati yathāhaṁ lekhituṁ kiñcana niścitaṁ prāpnomi tadarthaṁ yuṣmākaṁ samakṣaṁ viśeṣato he āgripparāja bhavataḥ samakṣam etam ānaye|
Me da ma ira ma saa ba in tuburko unu wa ka kurso sarki u ira, azenzeng amem.
27 yato bandipreṣaṇasamaye tasyābhiyogasya kiñcidalekhanam aham ayuktaṁ jānāmi|
Barki u ira um i babana ini a tumum ahira avana Ugomo azo u ira imum be sa ma wuna ba.

< preritāḥ 25 >