< Efeserne 3 >
1 Derfor bøier jeg mine knær, jeg, Paulus, Kristi Jesu fange for eders skyld, I hedninger -
atō hētō rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ sō'haṁ paulō bravīmi|
2 om I ellers har hørt om husholdningen med den Guds nåde som er mig gitt for eder,
yuṣmadartham īśvarēṇa mahyaṁ dattasya varasya niyamaḥ kīdr̥śastad yuṣmābhiraśrāvīti manyē|
3 at han ved åpenbaring har kunngjort mig hemmeligheten, således som jeg ovenfor har skrevet med få ord,
arthataḥ pūrvvaṁ mayā saṁkṣēpēṇa yathā likhitaṁ tathāhaṁ prakāśitavākyēnēśvarasya nigūḍhaṁ bhāvaṁ jñāpitō'bhavaṁ|
4 hvorav I, når I leser det, kan kjenne min innsikt i Kristi hemmelighet,
atō yuṣmābhistat paṭhitvā khrīṣṭamadhi tasminnigūḍhē bhāvē mama jñānaṁ kīdr̥śaṁ tad bhōtsyatē|
5 som i de forrige tidsaldre ikke er blitt kunngjort for menneskenes barn således som den nu er åpenbaret for hans hellige apostler og profeter i Ånden:
pūrvvayugēṣu mānavasantānāstaṁ jñāpitā nāsan kintvadhunā sa bhāvastasya pavitrān prēritān bhaviṣyadvādinaśca pratyātmanā prakāśitō'bhavat;
6 at hedningene er medarvinger og hører med til legemet og har del med i løftet i Kristus Jesus ved evangeliet,
arthata īśvarasya śaktēḥ prakāśāt tasyānugrahēṇa yō varō mahyam adāyi tēnāhaṁ yasya susaṁvādasya paricārakō'bhavaṁ,
7 hvis tjener jeg er blitt efter den Guds nådes gave som er mig gitt ved virksomheten av hans makt.
tadvārā khrīṣṭēna bhinnajātīyā anyaiḥ sārddham ēkādhikārā ēkaśarīrā ēkasyāḥ pratijñāyā aṁśinaśca bhaviṣyantīti|
8 Mig, den aller ringeste av alle hellige, blev denne nåde gitt å forkynne hedningene evangeliet om Kristi uransakelige rikdom,
sarvvēṣāṁ pavitralōkānāṁ kṣudratamāya mahyaṁ varō'yam adāyi yad bhinnajātīyānāṁ madhyē bōdhāgayasya guṇanidhēḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,
9 og å oplyse alle om hvorledes husholdningen er med den hemmelighet som har vært skjult fra evige tider i Gud, som har skapt alt, (aiōn )
kālāvasthātaḥ pūrvvasmācca yō nigūḍhabhāva īśvarē gupta āsīt tadīyaniyamaṁ sarvvān jñāpayāmi| (aiōn )
10 forat Guds mangfoldige visdom nu ved menigheten skulde bli kunngjort for maktene og myndighetene i himmelen
yata īśvarasya nānārūpaṁ jñānaṁ yat sāmprataṁ samityā svargē prādhānyaparākramayuktānāṁ dūtānāṁ nikaṭē prakāśyatē tadarthaṁ sa yīśunā khrīṣṭēna sarvvāṇi sr̥ṣṭavān|
11 efter det forsett fra evige tider som han fullførte i Kristus Jesus, vår Herre, (aiōn )
yatō vayaṁ yasmin viśvasya dr̥ḍhabhaktyā nirbhayatām īśvarasya samāgamē sāmarthyañca
12 i hvem vi har vår frimodighet og adgang med tillit ved troen på ham.
prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manōrathaṁ kr̥tavān| (aiōn )
13 Derfor beder jeg at I ikke må tape motet over mine trengsler for eder, som er eders ære. -
atō'haṁ yuṣmannimittaṁ duḥkhabhōgēna klāntiṁ yanna gacchāmīti prārthayē yatastadēva yuṣmākaṁ gauravaṁ|
14 Derfor altså bøier jeg mine knær for Faderen,
atō hētōḥ svargapr̥thivyōḥ sthitaḥ kr̥tsnō vaṁśō yasya nāmnā vikhyātastam
15 som er den rette far for alt som kalles barn i himmelen og på jorden,
asmatprabhō ryīśukhrīṣṭasya pitaramuddiśyāhaṁ jānunī pātayitvā tasya prabhāvanidhitō varamimaṁ prārthayē|
16 at han efter sin herlighets rikdom må gi eder å styrkes med kraft ved hans Ånd i eders innvortes menneske,
tasyātmanā yuṣmākam āntarikapuruṣasya śaktē rvr̥ddhiḥ kriyatāṁ|
17 at Kristus må bo ved troen i eders hjerter,
khrīṣṭastu viśvāsēna yuṣmākaṁ hr̥dayēṣu nivasatu| prēmaṇi yuṣmākaṁ baddhamūlatvaṁ susthiratvañca bhavatu|
18 så I, rotfestet og grunnfestet i kjærlighet, må være i stand til å fatte med alle de hellige hvad bredde og lengde og dybde og høide der er,
itthaṁ prasthatāyā dīrghatāyā gabhīratāyā uccatāyāśca bōdhāya sarvvaiḥ pavitralōkaiḥ prāpyaṁ sāmarthyaṁ yuṣmābhi rlabhyatāṁ,
19 og kjenne Kristi kjærlighet, som overgår all kunnskap, forat I kan fylles til all Guds fylde.
jñānātiriktaṁ khrīṣṭasya prēma jñāyatām īśvarasya sampūrṇavr̥ddhiparyyantaṁ yuṣmākaṁ vr̥ddhi rbhavatu ca|
20 Men ham som kan gjøre mere enn alt, langt ut over det som vi beder eller forstår, efter den kraft som ter sig virksom i oss,
asmākam antarē yā śaktiḥ prakāśatē tayā sarvvātiriktaṁ karmma kurvvan asmākaṁ prārthanāṁ kalpanāñcātikramituṁ yaḥ śaknōti
21 ham være æren i menigheten og i Kristus Jesus, gjennem alle slekter i alle evigheter! Amen. (aiōn )
khrīṣṭayīśunā samitē rmadhyē sarvvēṣu yugēṣu tasya dhanyavādō bhavatu| iti| (aiōn )