< UMathewu 4 >
1 Khona uJesu wakhokhelelwa nguMoya enkangala, ukuze alingwe ngudiyabhola.
ततः परं यीशुः प्रतारकेण परीक्षितो भवितुम् आत्मना प्रान्तरम् आकृष्टः
2 Esezile ukudla insuku ezingamatshumi amane lobusuku obungamatshumi amane, ekucineni walamba.
सन् चत्वारिंशदहोरात्रान् अनाहारस्तिष्ठन् क्षुधितो बभूव।
3 Kwasekusiza kuye umlingi wathi: Uba uyiNdodana kaNkulunkulu, tshono ukuthi lamatshe abe yizinkwa.
तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।
4 Kodwa yena waphendula wathi: Kulotshiwe ukuthi: Umuntu kayikuphila ngesinkwa sodwa, kodwa ngalo lonke ilizwi eliphuma emlonyeni kaNkulunkulu.
ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।"
5 Udiyabhola wasemthatha wamusa emzini ongcwele, wasemmisa engqongeni yethempeli,
तदा प्रतारकस्तं पुण्यनगरं नीत्वा मन्दिरस्य चूडोपरि निधाय गदितवान्,
6 wasesithi kuye: Uba uyiNdodana kaNkulunkulu, ziwisele phansi; ngoba kulotshiwe ukuthi: Uzalaya ingilosi zakhe ngawe, besezikuphatha ngezandla, hlezi loba nini ukhube unyawo lwakho elitsheni.
त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोऽधः पत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥
7 UJesu wathi kuye: Kulotshiwe futhi ukuthi: Ungayilingi iNkosi uNkulunkulu wakho.
तदानीं यीशुस्तस्मै कथितवान् एतदपि लिखितमास्ते, "त्वं निजप्रभुं परमेश्वरं मा परीक्षस्व।"
8 Udiyabhola wabuya wamusa entabeni ende kakhulu, wamtshengisa imibuso yonke yomhlaba lokukhazimula kwayo,
अनन्तरं प्रतारकः पुनरपि तम् अत्युञ्चधराधरोपरि नीत्वा जगतः सकलराज्यानि तदैश्वर्य्याणि च दर्शयाश्चकार कथयाञ्चकार च,
9 wathi kuye: Zonke lezizinto ngizakunika zona, uba uwela phansi ungikhonza.
यदि त्वं दण्डवद् भवन् मां प्रणमेस्तर्ह्यहम् एतानि तुभ्यं प्रदास्यामि।
10 UJesu wasesithi kuye: Suka, Sathane! Ngoba kulotshiwe ukuthi: Uzakhothamela eNkosini uNkulunkulu wakho, njalo uzakhonza yona yodwa.
तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"
11 Udiyabhola wasemyekela; njalo khangela, kwafika ingilosi zasezimsebenzela.
ततः प्रतारकेण स पर्य्यत्याजि, तदा स्वर्गीयदूतैरागत्य स सिषेवे।
12 Kwathi uJesu esezwile ukuthi uJohane unikelwe entolongweni, wasuka waya eGalili;
तदनन्तरं योहन् कारायां बबन्धे, तद्वार्त्तां निशम्य यीशुना गालील् प्रास्थीयत।
13 wasesuka eNazaretha, weza wahlala eKapenawume engaselwandle, emingceleni yakoZebuloni leyakoNafithali;
ततः परं स नासरन्नगरं विहाय जलघेस्तटे सिबूलून्नप्ताली एतयोरुवभयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य: कफर्नाहूम् तन्नगरम् इत्वा न्यवसत्।
14 ukuze kugcwaliseke okwakhulunywa ngumprofethi uIsaya, ukuthi:
तस्मात्, अन्यादेशीयगालीलि यर्द्दन्पारेऽब्धिरोधसि। नप्तालिसिबूलून्देशौ यत्र स्थाने स्थितौ पुरा।
15 Ilizwe lakoZebuloni lelizwe lakoNafithali, endleleni yaselwandle, ngaphetsheya kweJordani, iGalili labezizwe,
तत्रत्या मनुजा ये ये पर्य्यभ्राम्यन् तमिस्रके। तैर्जनैर्बृहदालोकः परिदर्शिष्यते तदा। अवसन् ये जना देशे मृत्युच्छायास्वरूपके। तेषामुपरि लोकानामालोकः संप्रकाशितः॥
16 abantu ababehlezi emnyameni babonile ukukhanya okukhulu, lababehlezi elizweni lethunzini lokufa ukukhanya kuphumele kubo.
यदेतद्वचनं यिशयियभविष्यद्वादिना प्रोक्तं, तत् तदा सफलम् अभूत्।
17 Kusukela kulesosikhathi uJesu waqala ukutshumayela lokuthi: Phendukani; ngoba umbuso wamazulu ususondele.
अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमभवत्।
18 Kwathi uJesu ehambahamba elwandle lweGalili wabona izelamani ezimbili, uSimoni othiwa nguPetro, loAndreya umfowabo, bephosela imbule olwandle; ngoba babengabagoli benhlanzi.
ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।
19 Wasesithi kubo: Ngilandelani, njalo ngizalenza libe ngabagoli babantu.
तदा स तावाहूय व्याजहार, युवां मम पश्चाद् आगच्छतं, युवामहं मनुजधारिणौ करिष्यामि।
20 Bahle-ke batshiya amambule bamlandela.
तेनैव तौ जालं विहाय तस्य पश्चात् आगच्छताम्।
21 Eseqhubeke esuka lapho, wabona ezinye izelamani ezimbili, uJakobe okaZebediya loJohane umfowabo, besemkhunjini kanye loZebediya uyise, belungisa amambule abo; wasebabiza.
अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्धं नौकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।
22 Njalo bahle batshiya umkhumbi loyise bamlandela.
तत्क्षणात् तौ नावं स्वतातञ्च विहाय तस्य पश्चाद्गामिनौ बभूवतुः।
23 UJesu wasebhoda iGalili yonke, efundisa emasinagogeni abo, etshumayela ivangeli lombuso, eselapha sonke isifo lobuthakathaka bonke ebantwini.
अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।
24 Indumela yakhe yasiphumela kuyo yonke iSiriya; basebeletha kuye bonke abagulayo, ababephethwe yizifo ngezifo lobuhlungu, lababengenwe ngamadimoni, lababelezithuthwane, lababewome umhlubulo; wasebasilisa.
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
25 Amaxuku amakhulu asemlandela evela eGalili leDikapolisi leJerusalema leJudiya langaphetsheya kweJordani.
एतेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पाराञ्च बहवो मनुजास्तस्य पश्चाद् आगच्छन्।