< UMathewu 16 >

1 AbaFarisi labaSadusi sebezile, bemlinga bamcela ukuthi abatshengise isibonakaliso esivela ezulwini.
तदानीं फिरूशिनः सिदूकिनश्चागत्य तं परीक्षितुं नभमीयं किञ्चन लक्ष्म दर्शयितुं तस्मै निवेदयामासुः।
2 Kodwa waphendula wathi kubo: Kusihlwa lithi: Umkhathi muhle; ngoba isibhakabhaka sibomvu;
ततः स उक्तवान्, सन्ध्यायां नभसो रक्तत्वाद् यूयं वदथ, श्वो निर्म्मलं दिनं भविष्यति;
3 lekuseni lithi: Umkhathi mubi lamuhla; ngoba isibhakabhaka sibomvu sinyukubele. Bazenzisi, liyakwazi ukwehlukanisa umumo wesibhakabhaka; kodwa izibonakaliso zezikhathi lingeke yini?
प्रातःकाले च नभसो रक्तत्वात् मलिनत्वाञ्च वदथ, झञ्भ्शद्य भविष्यति। हे कपटिनो यदि यूयम् अन्तरीक्षस्य लक्ष्म बोद्धुं शक्नुथ, तर्हि कालस्यैतस्य लक्ष्म कथं बोद्धुं न शक्नुथ?
4 Isizukulwana esibi lesifebayo sidinga isibonakaliso; kodwa kasiyikunikwa isibonakaliso, ngaphandle kwesibonakaliso sikaJona umprofethi. Wasebatshiya, wahamba.
एतत्कालस्य दुष्टो व्यभिचारी च वंशो लक्ष्म गवेषयति, किन्तु यूनसो भविष्यद्वादिनो लक्ष्म विनान्यत् किमपि लक्ष्म तान् न दर्शयिय्यते। तदानीं स तान् विहाय प्रतस्थे।
5 Sebefikile ngaphetsheya abafundi bakhe babekhohliwe ukuthatha izinkwa.
अनन्तरमन्यपारगमनकाले तस्य शिष्याः पूपमानेतुं विस्मृतवन्तः।
6 UJesu wasesithi kubo: Nanzelelani liqaphele imvubelo yabaFarisi labaSadusi.
यीशुस्तानवादीत्, यूयं फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानाः सतर्काश्च भवत।
7 Basebekhulumisana besithi: Ngoba singathathanga izinkwa.
तेन ते परस्परं विविच्य कथयितुमारेभिरे, वयं पूपानानेतुं विस्मृतवन्त एतत्कारणाद् इति कथयति।
8 UJesu esekwazi wathi kubo: Lina abokholo oluncinyane, kungani likhulumisana ngokuthi alithathanga izinkwa?
किन्तु यीशुस्तद्विज्ञाय तानवोचत्, हे स्तोकविश्वासिनो यूयं पूपानानयनमधि कुतः परस्परमेतद् विविंक्य?
9 Kalikaqedisisi yini, futhi kalikhumbuli izinkwa ezinhlanu zenkulungwane ezinhlanu, lokuthi labutha izitsha ezingaki?
युष्माभिः किमद्यापि न ज्ञायते? पञ्चभिः पूपैः पञ्चसहस्रपुरुषेषु भोजितेषु भक्ष्योच्छिष्टपूर्णान् कति डलकान् समगृह्लीतं;
10 Futhi lezinkwa eziyisikhombisa zenkulungwane ezine, lokuthi labutha izitsha ezingaki?
तथा सप्तभिः पूपैश्चतुःसहस्रपुरुषेषु भेजितेषु कति डलकान् समगृह्लीत, तत् किं युष्माभिर्न स्मर्य्यते?
11 Kaliqedisisi njani, ukuthi bekungemayelana lesinkwa ebengikukhuluma kini ukuthi liqaphele imvubelo yabaFarisi labaSadusi?
तस्मात् फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानास्तिष्ठत, कथामिमाम् अहं पूपानधि नाकथयं, एतद् यूयं कुतो न बुध्यध्वे?
12 Basebeqedisisa ukuthi katshongo ukuthi baqaphele imvubelo yezinkwa, kodwa imfundiso yabaFarisi labaSadusi.
तदानीं पूपकिण्वं प्रति सावधानास्तिष्ठतेति नोक्त्वा फिरूशिनां सिदूकिनाञ्च उपदेशं प्रति सावधानास्तिष्ठतेति कथितवान्, इति तैरबोधि।
13 Kwathi uJesu esefikile kungxenye zeKesariya yeFiliphu wababuza abafundi bakhe, esithi: Abantu bathi, mina, iNdodana yomuntu, ngingubani?
अपरञ्च यीशुः कैसरिया-फिलिपिप्रदेशमागत्य शिष्यान् अपृच्छत्, योऽहं मनुजसुतः सोऽहं कः? लोकैरहं किमुच्ये?
14 Basebesithi: Abanye bathi: NguJohane uMbhabhathizi; labanye bathi: NguElija; labanye bathi: NguJeremiya, kumbe ngomunye wabaprofethi.
तदानीं ते कथितवन्तः, केचिद् वदन्ति त्वं मज्जयिता योहन्, केचिद्वदन्ति, त्वम् एलियः, केचिच्च वदन्ति, त्वं यिरिमियो वा कश्चिद् भविष्यद्वादीति।
15 Wathi kubo: Lina-ke lithi ngingubani?
पश्चात् स तान् पप्रच्छ, यूयं मां कं वदथ? ततः शिमोन् पितर उवाच,
16 USimoni Petro wasephendula wathi: Wena unguKristu, iNdodana kaNkulunkulu ophilayo.
त्वममरेश्वरस्याभिषिक्तपुत्रः।
17 UJesu wasephendula wathi kuye: Ubusisiwe, Simoni ndodana kaJona, ngoba inyama legazi kakukwembulelanga lokhu, kodwa uBaba osemazulwini.
ततो यीशुः कथितवान्, हे यूनसः पुत्र शिमोन् त्वं धन्यः; यतः कोपि अनुजस्त्वय्येतज्ज्ञानं नोदपादयत्, किन्तु मम स्वर्गस्यः पितोदपादयत्।
18 Lami-ke ngiyakutshela, ukuthi wena unguPetro; laphezu kwalelidwala ngizalakha ibandla lami, lamasango esihogo kawayikulehlula. (Hadēs g86)
अतोऽहं त्वां वदामि, त्वं पितरः (प्रस्तरः) अहञ्च तस्य प्रस्तरस्योपरि स्वमण्डलीं निर्म्मास्यामि, तेन निरयो बलात् तां पराजेतुं न शक्ष्यति। (Hadēs g86)
19 Futhi ngizakunika izihluthulelo zombuso wamazulu; njalo loba yini ozayibopha emhlabeni, izakuba ibotshiwe emazulwini; njalo loba yini ozayithukulula emhlabeni, izakuba ithukululwe emazulwini.
अहं तुभ्यं स्वर्गीयराज्यस्य कुञ्जिकां दास्यामि, तेन यत् किञ्चन त्वं पृथिव्यां भंत्स्यसि तत्स्वर्गे भंत्स्यते, यच्च किञ्चन मह्यां मोक्ष्यसि तत् स्वर्गे मोक्ष्यते।
20 Wasebalayisisa abafundi ukuthi bangatsheli muntu ukuthi yena unguJesu onguKristu.
पश्चात् स शिष्यानादिशत्, अहमभिषिक्तो यीशुरिति कथां कस्मैचिदपि यूयं मा कथयत।
21 Kusukela kulesosikhathi uJesu waqala ukubatshengisa abafundi bakhe ukuthi umele ukuya eJerusalema, njalo ahlupheke okunengi ngabadala labapristi abakhulu lababhali, abulawe, avuswe ngosuku lwesithathu.
अन्यञ्च यिरूशालम्नगरं गत्वा प्राचीनलोकेभ्यः प्रधानयाजकेभ्य उपाध्यायेभ्यश्च बहुदुःखभोगस्तै र्हतत्वं तृतीयदिने पुनरुत्थानञ्च ममावश्यकम् एताः कथा यीशुस्तत्कालमारभ्य शिष्यान् ज्ञापयितुम् आरब्धवान्।
22 UPetro wasesiya laye eceleni waqala ukumkhuza esithi: Kakungabi kuwe, Nkosi; lokhu kakusoze kwenziwa kuwe.
तदानीं पितरस्तस्य करं घृत्वा तर्जयित्वा कथयितुमारब्धवान्, हे प्रभो, तत् त्वत्तो दूरं यातु, त्वां प्रति कदापि न घटिष्यते।
23 Kodwa yena watshibilika wathi kuPetro: Suka ngemva kwami, Sathane, uyisikhubekiso kimi; ngoba kawucabangi izinto zikaNkulunkulu, kodwa ezabantu.
किन्तु स वदनं परावर्त्य पितरं जगाद, हे विघ्नकारिन्, मत्सम्मुखाद् दूरीभव, त्वं मां बाधसे, ईश्वरीयकार्य्यात् मानुषीयकार्य्यं तुभ्यं रोचते।
24 UJesu wasesithi kubafundi bakhe: Uba umuntu ethanda ukuza ngemva kwami, kazidele, athathe isiphambano sakhe, angilandele.
अनन्तरं यीशुः स्वीयशिष्यान् उक्तवान् यः कश्चित् मम पश्चाद्गामी भवितुम् इच्छति, स स्वं दाम्यतु, तथा स्वक्रुशं गृह्लन् मत्पश्चादायातु।
25 Ngoba loba ngubani othanda ukusindisa impilo yakhe izamlahlekela; kodwa loba ngubani olahlekelwa yimpilo yakhe ngenxa yami uzayithola;
यतो यः प्राणान् रक्षितुमिच्छति, स तान् हारयिष्यति, किन्तु यो मदर्थं निजप्राणान् हारयति, स तान् प्राप्स्यति।
26 ngoba kuzamsizani umuntu nxa ezuza umhlaba wonke, kodwa alahlekelwe ngumphefumulo wakhe? Kumbe umuntu uzanikani kube lihlawulo lomphefumulo wakhe?
मानुषो यदि सर्व्वं जगत् लभते निजप्रणान् हारयति, तर्हि तस्य को लाभः? मनुजो निजप्राणानां विनिमयेन वा किं दातुं शक्नोति?
27 Ngoba iNdodana yomuntu izakuza ngenkazimulo kaYise kanye lengilosi zayo, khona izavuza ngulowo lalowo njengokwenza kwakhe.
मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।
28 Ngiqinisile ngithi kini: Bakhona abanye kwabemiyo lapha, abangasoze bezwe ukufa, baze bayibone iNdodana yomuntu isiza embusweni wayo.
अहं युष्मान् तथ्यं वच्मि, सराज्यं मनुजसुतम् आगतं न पश्यन्तो मृत्युं न स्वादिष्यन्ति, एतादृशाः कतिपयजना अत्रापि दण्डायमानाः सन्ति।

< UMathewu 16 >