< ULukha 3 >

1 Kwathi ngomnyaka wetshumi lanhlanu wokubusa kukaTiberiyosi uKesari, uPontiyusi Pilatu engumbusi weJudiya, loHerodi engumtetrarki weGalili, loFiliphu umfowabo engumtetrarki weIturiya lelizweni iTrakoniti, loLisaniya engumtetrarki weAbilene,
अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्
2 uAnasi loKayafasi bengabapristi abakhulu, ilizwi likaNkulunkulu lafika kuJohane indodana kaZakariya enkangala.
हानन् कियफाश्चेमौ प्रधानयाजाकावास्तां तदानीं सिखरियस्य पुत्राय योहने मध्येप्रान्तरम् ईश्वरस्य वाक्ये प्रकाशिते सति
3 Wasesiza esigabeni sonke seJordani esizingelezeleyo, etshumayela ubhabhathizo lokuphenduka kube yikuthethelelwa kwezono;
स यर्द्दन उभयतटप्रदेशान् समेत्य पापमोचनार्थं मनःपरावर्त्तनस्य चिह्नरूपं यन्मज्जनं तदीयाः कथाः सर्व्वत्र प्रचारयितुमारेभे।
4 njengokulotshiweyo egwalweni lwamazwi kaIsaya umprofethi, ukuthi: Ilizwi lomemezayo enkangala lithi: Lungisani indlela yeNkosi; qondisani indledlana zayo.
यिशयियभविष्यद्वक्तृग्रन्थे यादृशी लिपिरास्ते यथा, परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथञ्चैव समानं कुरुताधुना।
5 Sonke isigodi sizagqitshwa, layo yonke intaba loqaqa kuzakwehliswa; njalo kuzaqondiswa amazombazombe, lamaxhakaxhaka ezindlela azalungiswa;
कारिष्यन्ते समुच्छ्रायाः सकला निम्नभूमयः। कारिष्यन्ते नताः सर्व्वे पर्व्वताश्चोपपर्व्वताः। कारिष्यन्ते च या वक्रास्ताः सर्व्वाः सरला भुवः। कारिष्यन्ते समानास्ता या उच्चनीचभूमयः।
6 layo yonke inyama izabona usindiso lukaNkulunkulu.
ईश्वरेण कृतं त्राणं द्रक्ष्यन्ति सर्व्वमानवाः। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
7 Ngakho wathi emaxukwini aphumela ukubhabhathizwa nguye: Nzalo yezinyoka, ngubani olixwayise ukubalekela ulaka oluzayo?
ये ये लोका मज्जनार्थं बहिराययुस्तान् सोवदत् रे रे सर्पवंशा आगामिनः कोपात् पलायितुं युष्मान् कश्चेतयामास?
8 Ngakho thelani izithelo ezifanele ukuphenduka; njalo lingaqali ukuthi phakathi kwenu: SiloAbrahama ongubaba wethu; ngoba ngithi kini: UNkulunkulu ulamandla okumvusela uAbrahama abantwana kulamatshe.
तस्माद् इब्राहीम् अस्माकं पिता कथामीदृशीं मनोभि र्न कथयित्वा यूयं मनःपरिवर्त्तनयोग्यं फलं फलत; युष्मानहं यथार्थं वदामि पाषाणेभ्य एतेभ्य ईश्वर इब्राहीमः सन्तानोत्पादने समर्थः।
9 Lakhathesi lehloka selibekiwe empandeni zezihlahla; ngakho sonke isihlahla esingatheli isithelo esihle siyaganyulwa siphoselwe emlilweni.
अपरञ्च तरुमूलेऽधुनापि परशुः संलग्नोस्ति यस्तरुरुत्तमं फलं न फलति स छिद्यतेऽग्नौ निक्षिप्यते च।
10 Amaxuku asembuza, athi: Pho thina sizakwenzani?
तदानीं लोकास्तं पप्रच्छुस्तर्हि किं कर्त्तव्यमस्माभिः?
11 Wasephendula wathi kubo: Olezembatho ezimbili, kamuphe ongelaso; lolokudla kenze njalo.
ततः सोवादीत् यस्य द्वे वसने विद्येते स वस्त्रहीनायैकं वितरतु किंञ्च यस्य खाद्यद्रव्यं विद्यते सोपि तथैव करोतु।
12 Kwasekufika labathelisi ukuze babhabhathizwe, basebesithi kuye: Mfundisi, sizakwenzani?
ततः परं करसञ्चायिनो मज्जनार्थम् आगत्य पप्रच्छुः हे गुरो किं कर्त्तव्यमस्माभिः?
13 Wasesithi kubo: Lingabizi okwedlula elikumiselweyo.
ततः सोकथयत् निरूपितादधिकं न गृह्लित।
14 Lamabutho lawo ambuza, athi: Thina-ke sizakwenzani? Wasesithi kuwo: Lingenzi udlakela emuntwini, njalo lingacali ngamanga; njalo yeneliswani yimivuzo yenu.
अनन्तरं सेनागण एत्य पप्रच्छ किमस्माभि र्वा कर्त्तव्यम्? ततः सोभिदधे कस्य कामपि हानिं मा कार्ष्ट तथा मृषापवादं मा कुरुत निजवेतनेन च सन्तुष्य तिष्ठत।
15 Kwathi abantu belindile, futhi bonke bezibuza enhliziyweni zabo ngoJohane, ukuthi kambe yena angaba enguKristu,
अपरञ्च लोका अपेक्षया स्थित्वा सर्व्वेपीति मनोभि र्वितर्कयाञ्चक्रुः, योहनयम् अभिषिक्तस्त्राता न वेति?
16 uJohane waphendula, esithi kubo bonke: Mina-ke ngilibhabhathiza ngamanzi; kodwa uyeza olamandla kulami, engingafanele ukuthukulula umchilo wamanyathela akhe; yena uzalibhabhathiza ngoMoya oNgcwele langomlilo;
तदा योहन् सर्व्वान् व्याजहार, जलेऽहं युष्मान् मज्जयामि सत्यं किन्तु यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि तादृश एको मत्तो गुरुतरः पुमान् एति, स युष्मान् वह्निरूपे पवित्र आत्मनि मज्जयिष्यति।
17 okhomane lwakhe lokwela lusesandleni sakhe, njalo uzahlambululisisa isibuya sakhe, abesebuthela amabele esiphaleni sakhe, kodwa amakhoba uzawatshisa ngomlilo ongacitshekiyo.
अपरञ्च तस्य हस्ते शूर्प आस्ते स स्वशस्यानि शुद्धरूपं प्रस्फोट्य गोधूमान् सर्व्वान् भाण्डागारे संग्रहीष्यति किन्तु बूषाणि सर्व्वाण्यनिर्व्वाणवह्निना दाहयिष्यति।
18 Langokulaya ngezinye izinto ezinengi, watshumayela ivangeli ebantwini.
योहन् उपदेशेनेत्थं नानाकथा लोकानां समक्षं प्रचारयामास।
19 Kodwa uHerodi umtetrarki, owayesolwe nguye ngoHerodiyasi umkaFiliphu umfowabo, langakho konke okubi ayekwenzile uHerodi,
अपरञ्च हेरोद् राजा फिलिप्नाम्नः सहोदरस्य भार्य्यां हेरोदियामधि तथान्यानि यानि यानि कुकर्म्माणि कृतवान् तदधि च
20 wengezelela lalokhu phezu kwakho konke, ukuthi wamvalela uJohane entolongweni.
योहना तिरस्कृतो भूत्वा कारागारे तस्य बन्धनाद् अपरमपि कुकर्म्म चकार।
21 Kwasekusithi sebebhabhathiziwe bonke abantu, laye uJesu esebhabhathiziwe, ekhuleka, izulu lavulwa,
इतः पूर्व्वं यस्मिन् समये सर्व्वे योहना मज्जितास्तदानीं यीशुरप्यागत्य मज्जितः।
22 uMoya oyiNgcwele wasesehlela phezu kwakhe elesimo somzimba onjengowejuba, lelizwi lavela ezulwini, lisithi: Wena uyiNdodana yami ethandekayo, ngithokoza ngawe.
तदनन्तरं तेन प्रार्थिते मेघद्वारं मुक्तं तस्माच्च पवित्र आत्मा मूर्त्तिमान् भूत्वा कपोतवत् तदुपर्य्यवरुरोह; तदा त्वं मम प्रियः पुत्रस्त्वयि मम परमः सन्तोष इत्याकाशवाणी बभूव।
23 Yena uJesu waseqala ukuba leminyaka engaba ngamatshumi amathathu, yena (njengokwakunakanwa) eyindodana kaJosefa, kaEli,
तदानीं यीशुः प्रायेण त्रिंशद्वर्षवयस्क आसीत्। लौकिकज्ञाने तु स यूषफः पुत्रः,
24 kaMathati, kaLevi, kaMeliki, kaJanayi, kaJosefa,
यूषफ् एलेः पुत्रः, एलिर्मत्ततः पुत्रः, मत्तत् लेवेः पुत्रः, लेवि र्मल्केः पुत्रः, मल्किर्यान्नस्य पुत्रः; यान्नो यूषफः पुत्रः।
25 kaMatathiya, kaAmosi, kaNahume, kaEseli, kaNagayi,
यूषफ् मत्तथियस्य पुत्रः, मत्तथिय आमोसः पुत्रः, आमोस् नहूमः पुत्रः, नहूम् इष्लेः पुत्रः इष्लिर्नगेः पुत्रः।
26 kaMahati, kaMatathiya, kaSemeyi, kaJosefa, kaJuda,
नगिर्माटः पुत्रः, माट् मत्तथियस्य पुत्रः, मत्तथियः शिमियेः पुत्रः, शिमियिर्यूषफः पुत्रः, यूषफ् यिहूदाः पुत्रः।
27 kaJohana, kaResa, kaZerubhabheli, kaSalatiyeli, kaNeri,
यिहूदा योहानाः पुत्रः, योहाना रीषाः पुत्रः, रीषाः सिरुब्बाबिलः पुत्रः, सिरुब्बाबिल् शल्तीयेलः पुत्रः, शल्तीयेल् नेरेः पुत्रः।
28 kaMeliki, kaAdi, kaKosamu, kaElimodamu, kaEri,
नेरिर्मल्केः पुत्रः, मल्किः अद्यः पुत्रः, अद्दी कोषमः पुत्रः, कोषम् इल्मोददः पुत्रः, इल्मोदद् एरः पुत्रः।
29 kaJose, kaEliyezeri, kaJorima, kaMathati, kaLevi,
एर् योशेः पुत्रः, योशिः इलीयेषरः पुत्रः, इलीयेषर् योरीमः पुत्रः, योरीम् मत्ततः पुत्रः, मत्तत लेवेः पुत्रः।
30 kaSimeyoni, kaJuda, kaJosefa, kaJonanu, kaEliyakhimi,
लेविः शिमियोनः पुत्रः, शिमियोन् यिहूदाः पुत्रः, यिहूदा यूषुफः पुत्रः, यूषुफ् योननः पुत्रः, यानन् इलीयाकीमः पुत्रः।
31 kaMeleya, kaMena, kaMathata, kaNathani, kaDavida,
इलियाकीम्ः मिलेयाः पुत्रः, मिलेया मैननः पुत्रः, मैनन् मत्तत्तस्य पुत्रः, मत्तत्तो नाथनः पुत्रः, नाथन् दायूदः पुत्रः।
32 kaJese, kaObedi, kaBowosi, kaSalimoni, kaNashoni,
दायूद् यिशयः पुत्रः, यिशय ओबेदः पुत्र, ओबेद् बोयसः पुत्रः, बोयस् सल्मोनः पुत्रः, सल्मोन् नहशोनः पुत्रः।
33 kaAminadaba, kaAramu, kaEsiromu, kaFaresi, kaJuda,
नहशोन् अम्मीनादबः पुत्रः, अम्मीनादब् अरामः पुत्रः, अराम् हिष्रोणः पुत्रः, हिष्रोण् पेरसः पुत्रः, पेरस् यिहूदाः पुत्रः।
34 kaJakobe, kaIsaka, kaAbrahama, kaThara, kaNahori,
यिहूदा याकूबः पुत्रः, याकूब् इस्हाकः पुत्रः, इस्हाक् इब्राहीमः पुत्रः, इब्राहीम् तेरहः पुत्रः, तेरह् नाहोरः पुत्रः।
35 kaSarugi, kaRagawu, kaFaleki, kaEberi, kaSala,
नाहोर् सिरुगः पुत्रः, सिरुग् रिय्वः पुत्रः, रियूः पेलगः पुत्रः, पेलग् एवरः पुत्रः, एवर् शेलहः पुत्रः।
36 kaKayinani, kaArpakishadi, kaShemu, kaNowe, kaLameki,
शेलह् कैननः पुत्रः, कैनन् अर्फक्षदः पुत्रः, अर्फक्षद् शामः पुत्रः, शाम् नोहः पुत्रः, नोहो लेमकः पुत्रः।
37 kaMethusala, kaEnoki, kaJaredi, kaMaleleyeli, kaKayinani,
लेमक् मिथूशेलहः पुत्रः, मिथूशेलह् हनोकः पुत्रः, हनोक् येरदः पुत्रः, येरद् महललेलः पुत्रः, महललेल् कैननः पुत्रः।
38 kaEnosi, kaSeti, kaAdamu, kaNkulunkulu.
कैनन् इनोशः पुत्रः, इनोश् शेतः पुत्रः, शेत् आदमः पुत्र, आदम् ईश्वरस्य पुत्रः।

< ULukha 3 >