< ULukha 21 >

1 Wathi ephakamisa amehlo wabona abanothileyo bephosela iminikelo yabo esitsheni somnikelo.
अथ धनिलोका भाण्डागारे धनं निक्षिपन्ति स तदेव पश्यति,
2 Wabona lomfelokazi othile ongumyanga ephosela khona inhlamvana ezincane ezimbili zemali.
एतर्हि काचिद्दीना विधवा पणद्वयं निक्षिपति तद् ददर्श।
3 Wathi: Ngiqinisile ngithi kini: Lumfelokazi ongumyanga uphosele okwedlula okwabo bonke;
ततो यीशुरुवाच युष्मानहं यथार्थं वदामि, दरिद्रेयं विधवा सर्व्वेभ्योधिकं न्यक्षेप्सीत्,
4 ngoba bonke laba baphosele kokunengi kwabo eminikelweni kaNkulunkulu, kodwa yena ebuyangeni bakhe uphosele konke alakho abephila ngakho.
यतोन्ये स्वप्राज्यधनेभ्य ईश्वराय किञ्चित् न्यक्षेप्सुः, किन्तु दरिद्रेयं विधवा दिनयापनार्थं स्वस्य यत् किञ्चित् स्थितं तत् सर्व्वं न्यक्षेप्सीत्।
5 Abanye besakhuluma ngethempeli, ukuthi liceciswe ngamatshe amahle langezipho, wathi:
अपरञ्च उत्तमप्रस्तरैरुत्सृष्टव्यैश्च मन्दिरं सुशोभतेतरां कैश्चिदित्युक्ते स प्रत्युवाच
6 Lezizinto elizibonayo, kuzafika insuku okungayikutshiywa ngazo ilitshe phezu kwelitshe, elingayikudilizelwa phansi.
यूयं यदिदं निचयनं पश्यथ, अस्य पाषाणैकोप्यन्यपाषाणोपरि न स्थास्यति, सर्व्वे भूसाद्भविष्यन्ति कालोयमायाति।
7 Basebembuza, besithi: Mfundisi, pho lezizinto zizakuba nini? Lesibonakaliso siyini, lapho sekuzakwenzeka lezizinto?
तदा ते पप्रच्छुः, हे गुरो घटनेदृशी कदा भविष्यति? घटनाया एतस्यसश्चिह्नं वा किं भविष्यति?
8 Wasesithi: Qaphelani ukuthi lingaduhiswa; ngoba abanengi bazakuza ebizweni lami, besithi: Nginguye; futhi: Isikhathi sesisondele. Ngakho lingabalandeli.
तदा स जगाद, सावधाना भवत यथा युष्माकं भ्रमं कोपि न जनयति, खीष्टोहमित्युक्त्वा मम नाम्रा बहव उपस्थास्यन्ति स कालः प्रायेणोपस्थितः, तेषां पश्चान्मा गच्छत।
9 Njalo nxa lisizwa ngezimpi langeziphithiphithi, lingethuki; ngoba lezizinto zimele ukuthi zenzeke kuqala, kodwa ukuphela kakuhle kufike.
युद्धस्योपप्लवस्य च वार्त्तां श्रुत्वा मा शङ्कध्वं, यतः प्रथमम् एता घटना अवश्यं भविष्यन्ति किन्तु नापाते युगान्तो भविष्यति।
10 Wasesithi kubo: Isizwe sizavukela isizwe, lombuso uvukele umbuso;
अपरञ्च कथयामास, तदा देशस्य विपक्षत्वेन देशो राज्यस्य विपक्षत्वेन राज्यम् उत्थास्यति,
11 njalo kuzakuba khona ukuzamazama komhlaba okukhulu indawo ngendawo lezindlala labomatshayabhuqe bezifo; kube khona lezinto ezesabekayo lezibonakaliso ezinkulu ezivela ezulwini.
नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भयङ्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते।
12 Kodwa ngaphambi kwakho konke lokhu bazalibamba ngezandla zabo, balizingele, balinikele emasinagogeni lezintolongweni, balise phambi kwamakhosi lababusi, ngenxa yebizo lami.
किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।
13 Njalo lokhu kuzaphenduka kini kube yibufakazi.
साक्ष्यार्थम् एतानि युष्मान् प्रति घटिष्यन्ते।
14 Ngakho kubekeni enhliziyweni zenu ukuthi linganakani ngaphambili ngelizakuphendula;
तदा किमुत्तरं वक्तव्यम् एतत् न चिन्तयिष्याम इति मनःसु निश्चितनुत।
15 ngoba mina ngizalinika umlomo lenhlakanipho, abangekuphike, bamelane lakho, bonke abayizitha zenu.
विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।
16 Njalo lizanikelwa langabazali labafowenu lezihlobo labangane, njalo bazabulala abanye benu.
किञ्च यूयं पित्रा मात्रा भ्रात्रा बन्धुना ज्ञात्या कुटुम्बेन च परकरेषु समर्पयिष्यध्वे; ततस्ते युष्माकं कञ्चन कञ्चन घातयिष्यन्ति।
17 Njalo lizazondwa yibo bonke ngenxa yebizo lami.
मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् ऋतीयिष्यध्वे।
18 Kodwa kakuyikulahleka ngitsho unwele lwekhanda lenu.
किन्तु युष्माकं शिरःकेशैकोपि न विनंक्ष्यति,
19 Ekubekezeleni kwenu zuzani imiphefumulo yenu.
तस्मादेव धैर्य्यमवलम्ब्य स्वस्वप्राणान् रक्षत।
20 Kodwa nxa libona iJerusalema ihanqwe ngamabutho, yazini-ke ukuthi sekusondele ukuchitheka kwayo.
अपरञ्च यिरूशालम्पुरं सैन्यवेष्टितं विलोक्य तस्योच्छिन्नतायाः समयः समीप इत्यवगमिष्यथ।
21 Ngalesosikhathi abaseJudiya kababalekele ezintabeni; labaphakathi kwayo baphume; labasemaphandleni bangangeni kuyo.
तदा यिहूदादेशस्था लोकाः पर्व्वतं पलायन्तां, ये च नगरे तिष्ठन्ति ते देशान्तरं पलायन्ता, ये च ग्रामे तिष्ठन्ति ते नगरं न प्रविशन्तु,
22 Ngoba lezi zinsuku zempindiselo, ukuze kugcwaliseke zonke izinto ezilotshiweyo.
यतस्तदा समुचितदण्डनाय धर्म्मपुस्तके यानि सर्व्वाणि लिखितानि तानि सफलानि भविष्यन्ति।
23 Kodwa maye kwabakhulelweyo labamunyisayo ngalezonsuku! Ngoba kuzakuba khona ukuhlupheka okukhulu emhlabeni, lolaka kulesisizwe.
किन्तु या यास्तदा गर्भवत्यः स्तन्यदाव्यश्च तामां दुर्गति र्भविष्यति, यत एताल्लोकान् प्रति कोपो देशे च विषमदुर्गति र्घटिष्यते।
24 Njalo bazakuwa ngobukhali benkemba, bathunjelwe ezizweni zonke; leJerusalema inyathelelwe phansi ngabezizwe, kuze kugcwaliseke izikhathi zabezizwe.
वस्तुतस्तु ते खङ्गधारपरिव्वङ्गं लप्स्यन्ते बद्धाः सन्तः सर्व्वदेशेषु नायिष्यन्ते च किञ्चान्यदेशीयानां समयोपस्थितिपर्य्यन्तं यिरूशालम्पुरं तैः पदतलै र्दलयिष्यते।
25 Kuzakuba khona izibonakaliso elangeni lenyangeni lezinkanyezini; lemhlabeni usizi lwezizwe ngokudideka; kudume ulwandle lamagagasi,
सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति।
26 abantu baphele amandla ngenxa yokwesaba langokulindela lokho okuzayo emhlabeni; ngoba amandla amazulu azazanyazanyiswa.
भूभौ भाविघटनां चिन्तयित्वा मनुजा भियामृतकल्पा भविष्यन्ति, यतो व्योममण्डले तेजस्विनो दोलायमाना भविष्यन्ति।
27 Khona-ke bezayibona iNdodana yomuntu isiza eyezini ilamandla lenkazimulo enkulu.
तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति।
28 Njalo nxa kuqala ukwenzeka lezizinto, manini liqonde njalo liphakamise amakhanda enu; ngoba kusondele ukukhululwa kwenu.
किन्त्वेतासां घटनानामारम्भे सति यूयं मस्तकान्युत्तोल्य ऊर्दध्वं द्रक्ष्यथ, यतो युष्माकं मुक्तेः कालः सविधो भविष्यति।
29 Wasebatshela umfanekiso: Khangelani umkhiwa lazo zonke izihlahla;
ततस्तेनैतदृष्टान्तकथा कथिता, पश्यत उडुम्बरादिवृक्षाणां
30 nxa sezihluma, liyazibonela lani likwazi ukuthi ihlobo selisondele.
नवीनपत्राणि जातानीति दृष्ट्वा निदावकाल उपस्थित इति यथा यूयं ज्ञातुं शक्नुथ,
31 Ngokunjalo lani, nxa libona lezizinto zisenzeka, yazini ukuthi umbuso kaNkulunkulu useduze.
तथा सर्व्वासामासां घटनानाम् आरम्भे दृष्टे सतीश्वरस्य राजत्वं निकटम् इत्यपि ज्ञास्यथ।
32 Ngiqinisile ngithi kini: Lesisizukulwana asisoze sidlule, kuze kwenzeke zonke izinto.
युष्मानहं यथार्थं वदामि, विद्यमानलोकानामेषां गमनात् पूर्व्वम् एतानि घटिष्यन्ते।
33 Kuzadlula izulu lomhlaba, kodwa amazwi ami kawasoze adlule.
नभोभुवोर्लोपो भविष्यति मम वाक् तु कदापि लुप्ता न भविष्यति।
34 Njalo ziqapheleni, ukuthi inhliziyo zenu zingasindwa ngenxa yokuminza lokudakwa lokuphisekela izinto zalokhukusila, lalolosuku lulifikele lingananzelele;
अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।
35 ngoba luzafika njengomjibila phezu kwabo bonke abahlezi ebusweni bomhlaba wonke.
पृथिवीस्थसर्व्वलोकान् प्रति तद्दिनम् उन्माथ इव उपस्थास्यति।
36 Ngakho lindani ngezikhathi zonke likhulekele ukuthi lifanele ukuphepha zonke lezizinto ezizakwenzeka, lokuma phambi kweNdodana yomuntu.
यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।
37 Njalo wayefundisa ethempelini emini; kodwa ebusuku wayephuma ayehlala entabeni ethiwa ngeyeMihlwathi.
अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्।
38 Lekuseni kakhulu abantu bonke babesiza kuye ethempelini ukumuzwa.
ततः प्रत्यूषे लाकास्तत्कथां श्रोतुं मन्दिरे तदन्तिकम् आगच्छन्।

< ULukha 21 >