< UJohane 3 >

1 Kwakukhona-ke umuntu wakubaFarisi, nguNikodima ibizo lakhe, isikhulu samaJuda;
निकदिमनामा यिहूदीयानाम् अधिपतिः फिरूशी क्षणदायां
2 lo weza kuJesu ebusuku, wathi kuye: Rabi, siyazi ukuthi ungumfundisi ovela kuNkulunkulu; ngoba kakho ongenza lezizibonakaliso ozenzayo wena, uba uNkulunkulu engelaye.
यीशौरभ्यर्णम् आव्रज्य व्याहार्षीत्, हे गुरो भवान् ईश्वराद् आगत् एक उपदेष्टा, एतद् अस्माभिर्ज्ञायते; यतो भवता यान्याश्चर्य्यकर्म्माणि क्रियन्ते परमेश्वरस्य साहाय्यं विना केनापि तत्तत्कर्म्माणि कर्त्तुं न शक्यन्ते।
3 UJesu waphendula wathi kuye: Ngiqinisile, ngiqinisile, ngithi kuwe: Ngaphandle kokuthi umuntu azalwe ngokutsha, angewubone umbuso kaNkulunkulu.
तदा यीशुरुत्तरं दत्तवान् तवाहं यथार्थतरं व्याहरामि पुनर्जन्मनि न सति कोपि मानव ईश्वरस्य राज्यं द्रष्टुं न शक्नोति।
4 UNikodima wathi kuye: Umuntu angazalwa njani esemdala? Angangena yini ngokwesibili esiswini sikanina azalwe?
ततो निकदीमः प्रत्यवोचत् मनुजो वृद्धो भूत्वा कथं जनिष्यते? स किं पुन र्मातृर्जठरं प्रविश्य जनितुं शक्नोति?
5 UJesu waphendula wathi: Ngiqinisile, ngiqinisile, ngithi kuwe: Uba umuntu engazalwanga ngamanzi langoMoya, angengene embusweni kaNkulunkulu.
यीशुरवादीद् यथार्थतरम् अहं कथयामि मनुजे तोयात्मभ्यां पुन र्न जाते स ईश्वरस्य राज्यं प्रवेष्टुं न शक्नोति।
6 Lokho okuzelwe yinyama kuyinyama; lalokho okuzelwe nguMoya kungumoya.
मांसाद् यत् जायते तन् मांसमेव तथात्मनो यो जायते स आत्मैव।
7 Ungamangali ukuthi ngithe kuwe: Kufanele ukuthi lizalwe ngokutsha.
युष्माभिः पुन र्जनितव्यं ममैतस्यां कथायाम् आश्चर्यं मा मंस्थाः।
8 Umoya uphephethela lapho othanda khona, uyawuzwa umdumo wawo, kodwa kawazi lapho ovela khona lalapho oya khona; unjalo wonke ozelwe nguMoya.
सदागतिर्यां दिशमिच्छति तस्यामेव दिशि वाति, त्वं तस्य स्वनं शुणोषि किन्तु स कुत आयाति कुत्र याति वा किमपि न जानासि तद्वाद् आत्मनः सकाशात् सर्व्वेषां मनुजानां जन्म भवति।
9 UNikodima waphendula wathi kuye: Lezizinto zingenzeka njani?
तदा निकदीमः पृष्टवान् एतत् कथं भवितुं शक्नोति?
10 UJesu waphendula wathi kuye: Wena ungumfundisi wakoIsrayeli, kodwa kawuzazi lezizinto yini?
यीशुः प्रत्यक्तवान् त्वमिस्रायेलो गुरुर्भूत्वापि किमेतां कथां न वेत्सि?
11 Ngiqinisile, ngiqinisile, ngithi kuwe: Sikhuluma esikwaziyo, sifakaze esikubonileyo; kodwa kalibemukeli ubufakazi bethu.
तुभ्यं यथार्थं कथयामि, वयं यद् विद्मस्तद् वच्मः यंच्च पश्यामस्तस्यैव साक्ष्यं दद्मः किन्तु युष्माभिरस्माकं साक्षित्वं न गृह्यते।
12 Nxa ngilitshelile izinto zomhlaba njalo lingakholwa, lizakholwa njani, uba ngilitshela izinto zezulwini?
एतस्य संसारस्य कथायां कथितायां यदि यूयं न विश्वसिथ तर्हि स्वर्गीयायां कथायां कथं विश्वसिष्यथ?
13 Njalo kakho owake wenyukela ezulwini, ngaphandle kowehla ezulwini, iNdodana yomuntu esezulwini.
यः स्वर्गेऽस्ति यं च स्वर्गाद् अवारोहत् तं मानवतनयं विना कोपि स्वर्गं नारोहत्।
14 Futhi njengoba uMozisi waphakamisa inyoka enkangala, ngokunjalo iNdodana yomuntu imele ukuphakanyiswa;
अपरञ्च मूसा यथा प्रान्तरे सर्पं प्रोत्थापितवान् मनुष्यपुत्रोऽपि तथैवोत्थापितव्यः;
15 ukuze wonke okholwa kuyo angabhubhi, kodwa abe lempilo elaphakade. (aiōnios g166)
तस्माद् यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति। (aiōnios g166)
16 Ngoba uNkulunkulu wawuthanda umhlaba ngokunjalo, ngakho wanika iNdodana yakhe ezelwe yodwa, ukuze wonke okholwa kuyo angabhubhi, kodwa abe lempilo elaphakade. (aiōnios g166)
ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति। (aiōnios g166)
17 Ngoba uNkulunkulu kayithumanga iNdodana yakhe emhlabeni ukuthi iwulahle umhlaba, kodwa ukuze umhlaba usindiswe ngayo.
ईश्वरो जगतो लोकान् दण्डयितुं स्वपुत्रं न प्रेष्य तान् परित्रातुं प्रेषितवान्।
18 Okholwa kiyo kalahlwa; kodwa ongakholwayo uselahliwe, ngoba engakholwanga ebizweni leNdodana kaNkulunkulu ezelwe yodwa.
अतएव यः कश्चित् तस्मिन् विश्वसिति स दण्डार्हो न भवति किन्तु यः कश्चित् तस्मिन् न विश्वसिति स इदानीमेव दण्डार्हो भवति, यतः स ईश्वरस्याद्वितीयपुत्रस्य नामनि प्रत्ययं न करोति।
19 Ukulahlwa kuyilokhu, ukuthi ukukhanya kufikile emhlabeni, kodwa abantu bathanda ubumnyama kulokukhanya; ngoba imisebenzi yabo yayimibi.
जगतो मध्ये ज्योतिः प्राकाशत किन्तु मनुष्याणां कर्म्मणां दृष्टत्वात् ते ज्योतिषोपि तिमिरे प्रीयन्ते एतदेव दण्डस्य कारणां भवति।
20 Ngoba wonke owenza okubi uzonda ukukhanya, njalo kezi ekukhanyeni, ukuze imisebenzi yakhe ingasolwa.
यः कुकर्म्म करोति तस्याचारस्य दृष्टत्वात् स ज्योतिर्ॠतीयित्वा तन्निकटं नायाति;
21 Kodwa owenza iqiniso uyeza ekukhanyeni, ukuze imisebenzi yakhe ibonakale, ukuthi yenziwe kuNkulunkulu.
किन्तु यः सत्कर्म्म करोति तस्य सर्व्वाणि कर्म्माणीश्वरेण कृतानीति सथा प्रकाशते तदभिप्रायेण स ज्योतिषः सन्निधिम् आयाति।
22 Emva kwalezizinto uJesu weza elizweni leJudiya labafundi bakhe; njalo wahlala khona kanye labo njalo wabhabhathiza.
ततः परम् यीशुः शिष्यैः सार्द्धं यिहूदीयदेशं गत्वा तत्र स्थित्वा मज्जयितुम् आरभत।
23 UJohane laye wayebhabhathiza eEnoni eduze leSalima, ngoba kwakulamanzi amanengi khona; njalo babesiza bebhabhathizwa.
तदा शालम् नगरस्य समीपस्थायिनि ऐनन् ग्रामे बहुतरतोयस्थितेस्तत्र योहन् अमज्जयत् तथा च लोका आगत्य तेन मज्जिता अभवन्।
24 Ngoba uJohane wayengakaphoselwa entolongweni.
तदा योहन् कारायां न बद्धः।
25 Kwasekusiba khona ukuphikisana phakathi kwabafundi bakaJohane lamaJuda ngokuhlambulula.
अपरञ्च शाचकर्म्मणि योहानः शिष्यैः सह यिहूदीयलोकानां विवादे जाते, ते योहनः संन्निधिं गत्वाकथयन्,
26 Basebesiza kuJohane bathi kuye: Rabi, lowo owawulaye ngaphetsheya kweJordani, owamfakazelayo, khangela yena uyabhabhathiza, njalo bayeza kuye bonke.
हे गुरो यर्द्दननद्याः पारे भवता सार्द्धं य आसीत् यस्मिंश्च भवान् साक्ष्यं प्रददात् पश्यतु सोपि मज्जयति सर्व्वे तस्य समीपं यान्ति च।
27 UJohane waphendula wathi: Umuntu angemukele ulutho, ngaphandle kokuthi alunikwe luvela ezulwini.
तदा योहन् प्रत्यवोचद् ईश्वरेण न दत्ते कोपि मनुजः किमपि प्राप्तुं न शक्नोति।
28 Lina ngokwenu liyangifakazela ukuthi ngathi: Kangisuye uKristu mina, kodwa ukuthi ngithunyiwe ngaphambi kwakhe.
अहं अभिषिक्तो न भवामि किन्तु तदग्रे प्रेषितोस्मि यामिमां कथां कथितवानाहं तत्र यूयं सर्व्वे साक्षिणः स्थ।
29 Olomakoti ungumyeni; kodwa umngane womyeni, omiyo emuzwa, uthokoza ngentokozo ngelizwi lomyeni; ngakho lintokozo yami isiphelele.
यो जनः कन्यां लभते स एव वरः किन्तु वरस्य सन्निधौ दण्डायमानं तस्य यन्मित्रं तेन वरस्य शब्दे श्रुतेऽतीवाह्लाद्यते ममापि तद्वद् आनन्दसिद्धिर्जाता।
30 Umele ukukhula yena, kodwa mina nginciphe.
तेन क्रमशो वर्द्धितव्यं किन्तु मया ह्सितव्यं।
31 Ovela phezulu uphezu kwakho konke. Ovela emhlabeni, ungowomhlaba, njalo ukhuluma okomhlaba; ovela ezulwini uphezu kwakho konke.
य ऊर्ध्वादागच्छत् स सर्व्वेषां मुख्यो यश्च संसाराद् उदपद्यत स सांसारिकः संसारीयां कथाञ्च कथयति यस्तु स्वर्गादागच्छत् स सर्व्वेषां मुख्यः।
32 Lalokho akubonileyo lakuzwileyo, ufakaza khona; kodwa kakho owemukela ubufakazi bakhe.
स यदपश्यदशृणोच्च तस्मिन्नेव साक्ष्यं ददाति तथापि प्रायशः कश्चित् तस्य साक्ष्यं न गृह्लाति;
33 Owemukele ubufakazi bakhe uphawulile ukuthi uNkulunkulu uqinisile.
किन्तु यो गृह्लाति स ईश्वरस्य सत्यवादित्वं मुद्राङ्गितं करोति।
34 Ngoba lowo uNkulunkulu amthumileyo, ukhuluma amazwi kaNkulunkulu; ngoba uNkulunkulu umnika uMoya kungeyisikho ngesilinganiso.
ईश्वरेण यः प्रेरितः सएव ईश्वरीयकथां कथयति यत ईश्वर आत्मानं तस्मै अपरिमितम् अददात्।
35 UYise uyayithanda iNdodana, njalo unikele izinto zonke esandleni sayo.
पिता पुत्रे स्नेहं कृत्वा तस्य हस्ते सर्व्वाणि समर्पितवान्।
36 Yena okholwa eNdodaneni ulempilo elaphakade; kodwa yena ongakholwayo eNdodaneni, kayikubona impilo, kodwa ulaka lukaNkulunkulu luhlezi phezu kwakhe. (aiōnios g166)
यः कश्चित् पुत्रे विश्वसिति स एवानन्तम् परमायुः प्राप्नोति किन्तु यः कश्चित् पुत्रे न विश्वसिति स परमायुषो दर्शनं न प्राप्नोति किन्त्वीश्वरस्य कोपभाजनं भूत्वा तिष्ठति। (aiōnios g166)

< UJohane 3 >