< 로마서 12 >

1 그러므로 형제들아 내가 하나님의 모든 자비하심으로 너희를 권하노니 너희 몸을 하나님이 기뻐하시는 거룩한 산 제사로 드리라 이는 너희의 드릴 영적 예배니라
he bhrātara īśvarasya kṛpayāhaṁ yuṣmān vinaye yūyaṁ svaṁ svaṁ śarīraṁ sajīvaṁ pavitraṁ grāhyaṁ balim īśvaramuddiśya samutsṛjata, eṣā sevā yuṣmākaṁ yogyā|
2 너희는 이 세대를 본받지 말고 오직 마음을 새롭게 함으로 변화를 받아 하나님의 선하시고 기뻐하시고 온전하신 뜻이 무엇인지 분별하도록 하라 (aiōn g165)
aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇo bhavata, tata īśvarasya nideśaḥ kīdṛg uttamo grahaṇīyaḥ sampūrṇaśceti yuṣmābhiranubhāviṣyate| (aiōn g165)
3 내게 주신 은혜로 말미암아 너희 중 각 사람에게 말하노니 마땅히 생각할 그 이상의 생각을 품지 말고 오직 하나님께서 각 사람에게 나눠주신 믿음의 분량대로 지혜롭게 생각하라
kaścidapi jano yogyatvādadhikaṁ svaṁ na manyatāṁ kintu īśvaro yasmai pratyayasya yatparimāṇam adadāt sa tadanusārato yogyarūpaṁ svaṁ manutām, īśvarād anugrahaṁ prāptaḥ san yuṣmākam ekaikaṁ janam ityājñāpayāmi|
4 우리가 한 몸에 많은 지체를 가졌으나 모든 지체가 같은 직분을 가진 것이 아니니
yato yadvadasmākam ekasmin śarīre bahūnyaṅgāni santi kintu sarvveṣāmaṅgānāṁ kāryyaṁ samānaṁ nahi;
5 이와 같이 우리 많은 사람이 그리스도 안에서 한 몸이 되어 서로 지체가 되었느니라
tadvadasmākaṁ bahutve'pi sarvve vayaṁ khrīṣṭe ekaśarīrāḥ parasparam aṅgapratyaṅgatvena bhavāmaḥ|
6 우리에게 주신 은혜대로 받은 은사가 각각 다르니 혹 예언이면 믿음의 분수대로,
asmād īśvarānugraheṇa viśeṣaṁ viśeṣaṁ dānam asmāsu prāpteṣu satsu kopi yadi bhaviṣyadvākyaṁ vadati tarhi pratyayasya parimāṇānusārataḥ sa tad vadatu;
7 혹 섬기는 일이면 섬기는 일로, 혹 가르치는 자면 가르치는 일로,
yadvā yadi kaścit sevanakārī bhavati tarhi sa tatsevanaṁ karotu; athavā yadi kaścid adhyāpayitā bhavati tarhi so'dhyāpayatu;
8 혹 권위하는 자면 권위하는 일로, 구제하는 자는 성실함으로, 다스리는 자는 부지런함으로, 긍휼을 베푸는 자는 즐거음으로 할 것이니라
tathā ya upadeṣṭā bhavati sa upadiśatu yaśca dātā sa saralatayā dadātu yastvadhipatiḥ sa yatnenādhipatitvaṁ karotu yaśca dayāluḥ sa hṛṣṭamanasā dayatām|
9 사랑엔 거짓이 없나니 악을 미워하고 선에 속하라
aparañca yuṣmākaṁ prema kāpaṭyavarjitaṁ bhavatu yad abhadraṁ tad ṛtīyadhvaṁ yacca bhadraṁ tasmin anurajyadhvam|
10 형제를 사랑하여 서로 우애하고 존경하기를 서로 먼저 하며
aparaṁ bhrātṛtvapremnā parasparaṁ prīyadhvaṁ samādarād eko'parajanaṁ śreṣṭhaṁ jānīdhvam|
11 부지런하여 게으르지 말고 열심을 품고 주를 섬기라
tathā kāryye nirālasyā manasi ca sodyogāḥ santaḥ prabhuṁ sevadhvam|
12 소망 중에 즐거워하며 환난 중에 참으며 기도에 항상 힘쓰며
aparaṁ pratyāśāyām ānanditā duḥkhasamaye ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|
13 성도들의 쓸 것을 공급하며 손 대접하기를 힘쓰라
pavitrāṇāṁ dīnatāṁ dūrīkurudhvam atithisevāyām anurajyadhvam|
14 너희를 핍박하는 자를 축복하라 축복하고 저주하지 말라
ye janā yuṣmān tāḍayanti tān āśiṣaṁ vadata śāpam adattvā daddhvamāśiṣam|
15 즐거워하는 자들로 함께 즐거워하고 우는 자들로 함께 울라
ye janā ānandanti taiḥ sārddham ānandata ye ca rudanti taiḥ saha rudita|
16 서로 마음을 같이 하며 높은 데 마음을 두지 말고 도리어 낮은 데 처하며 스스로 지혜 있는 체 말라
aparañca yuṣmākaṁ manasāṁ parasparam ekobhāvo bhavatu; aparam uccapadam anākāṅkṣya nīcalokaiḥ sahāpi mārdavam ācarata; svān jñānino na manyadhvaṁ|
17 아무에게도 악으로 악을 갚지 말고 모든 사람 앞에서 선한 일을 도모하라
parasmād apakāraṁ prāpyāpi paraṁ nāpakuruta| sarvveṣāṁ dṛṣṭito yat karmmottamaṁ tadeva kuruta|
18 할 수 있거든 너희로서는 모든 사람으로 더불어 평화하라
yadi bhavituṁ śakyate tarhi yathāśakti sarvvalokaiḥ saha nirvvirodhena kālaṁ yāpayata|
19 내 사랑하는 자들아 너희가 친히 원수를 갚지 말고 진노하심에 맡기라 기록되었으되 원수 갚는 것이 내게 있으니 내가 갚으리라고 주께서 말씀하시니라
he priyabandhavaḥ, kasmaicid apakārasya samucitaṁ daṇḍaṁ svayaṁ na daddhvaṁ, kintvīśvarīyakrodhāya sthānaṁ datta yato likhitamāste parameśvaraḥ kathayati, dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|
20 네 원수가 주리거든 먹이고 목마르거든 마시우라 그리함으로 네가 숯불을 그 머리에 쌓아 놓으리라
itikāraṇād ripu ryadi kṣudhārttaste tarhi taṁ tvaṁ prabhojaya| tathā yadi tṛṣārttaḥ syāt tarhi taṁ paripāyaya| tena tvaṁ mastake tasya jvaladagniṁ nidhāsyasi|
21 악에게 지지 말고 선으로 악을 이기라
kukriyayā parājitā na santa uttamakriyayā kukriyāṁ parājayata|

< 로마서 12 >